SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ९४ पहवीचंदचरिए चउत्थे देवरह-रयणावलीभवे ४. १४२किंचिमत्त" । एयमायनिय 'महानाणी अविसंवाइवयणो य एस' त्ति भयाउरेण भणियं तारण 'भयवं ! किमत्थि एत्य कोइ उवाओ?' । तेण भणियं 'अस्थि किंतु दुक्करो, जओ कुलक्खणं वत्थु परिचत्तमेव न पीडेइ, पाणपियाओ य ताओ सबकुडुम्बस्स, जइ पुण कुमारिगाओ चेव सव्वालंकारकलियाओ कट्ठमंजूसाए छोडूण पच्छन्नमेव गंगाए पवाहिज्जंति संतिकम्मं च कीरइ तओ सव्वं सुत्थं हवई' । एयं तस्स पावपलवियमवितहं मन्नमाणेण तारण कुल5 रक्खानिमित्तं कारिया.महई मंजूसा, हायविलित्तालंकियाओ सोवियाओ वयं तत्थ, ठइऊण मीणसारियाई से छिड्डाई, तओ अपिसुणिऊण परमत्थमंबाईण 'अम्ह कुले कुमारिगाहिं एवं गंगा दह्रन्च' त्ति भणंतेण पभाए गंतियारोवियाओ नेऊण परिवायगदुइएण कयसंतिकम्मं पवाहियाओ अम्हे गंगाजले । गओ ताओ सविसाओ य, 'बला नईए नीयाओ' त्ति रुयंतेण पारद्धं सोयकिच्चं । परिव्वायगेण वि मढियं गंतूण भणिया नियसीसा 'हरे ! अन्ज गंगाए भगवईए हिमवंताओ मम मंतसिद्धिनिमित्तं पूओवगरणपडिपुन्ना मंजूसा आणीया तं तुरियं गंतूण 10 हेडिमतित्थे पडिच्छह, अणुग्याडियं च आणेजह, जेण मंतविग्यो न होइ' त्ति। ते वि 'अहो ! अम्ह गुरुणो माहप्पं ति सविम्हया गया दुत्ति दुगाउयमेत्तसंठियं भणियतित्थं, निउणं चोवरिहुत्तं नई निहालिउं पवत्ता । इओ य सा मंजूसा इमस्स महापुरनयरस्स सामिणा सुभीमेण नावाकडएण तत्थ नइजले कीलंतेण दिट्ठा, सा कट्टपेडा सकोउगेण गहिया उग्धाडिया य । तओ-. . दठ्ठण अम्ह रूवं सविम्हयं मयणगोयरगएण । मंतिं पइ संलत्तं 'भो भो ! अच्छेरयं पेच्छ ॥ १४२ ।। 15 पायालकन्नयाओ किंवा विजाहरीओ एयाओ ? । किं वा सग्गबहूओ? किं वा नरनाहधृयाओ ? ॥१४३॥ 'का भोईओ ! तुब्भे?' इय साणुणयं बहुं पि भणियाहि । दुहनिब्भराहिं न हि किं पि जंपियं तत्थ अम्हाहि १४४ एत्यंतरे विनायनरिंदाकूएण जंपियं मंतिणा 'देव ! न एवमलंकियकत्रयाओ कोइ कारणं विणा परिचयइ, ता इट्टसिद्धिनिमित्तं केणइ सुरसरियाए उवहारीकयाओ एयाओ, ता तत्थ मंजूसाए अन्नमित्थिदुगं पक्खिविय एयाओ घेप्पंतु'। अनेण भणियं 'कओ इह अन्ननारीओ ? एत्तो तीरवणसंडाओ वानरीदुगमेत्थ छुब्भउ' । 'अहो ! 20 सुंदरं' ति भणमाणेण नरिंदेण पक्खित्तदित्तमकडीजुया तहेव ठइऊण पवाहिया पेडा। तओ विढत्तरजंतरो इवामदाणंदरसाणुगओ अम्हे गहायागओ इमं नयरं ।। तेहि वि परिव्वायगसीसेहिं 'न अन्नहावाई गुरु' त्ति कयनिच्छयं नियच्छमाणेहि चिरेण दिट्ठा कट्ठपेडा, गहिऊण तुरियमुत्रणीया तस्स पावगुरुस्स । तस्स वि अइउक्कंठियस्स कह कह वि अत्थमिओ दिवसनाहो । तयणु भणिया तेण विणेया 'भो ! अज तुब्भेहिं मढियाकवाडेसु तालयं दाऊण दूरे ठाइयव्यं, पउरपोकारियं 25 पि सोऊण नागंतव्वं जाव न भाणुदंसणं, सव्वहा न मम मंतसिद्धिविद्धंसणेणावयारकारएहिं होयव्यं' । ति अप्पाहिय पिहियं मढियादुवारं । तओ 'सुंदरीओ ! सुठ्ठ तुट्ठा भे गंगादेवी अओ सग्गवासी अहं तुम्ह भत्ता दिनो, जोडियकरस्स किंकरस्स न मे माणभंगो काययो' ति समुल्लवंतेण तेण उग्घाडिऊण मंजूसं छूढा तग्गहणत्थं दो वि हत्या, ताव य निरोहकुवियाहिं गहिओ सहसा दुट्टमक्कडीहिं । अवि य खरनहरदारियंगो तोडियकन्नो विदारियकवोलो । दंतग्गभग्गनासो को हयासो पवंगीहिं ।। १४५ ॥ ___ हा हा ! धावह सीसा ! एसो हं रक्खसीहिं खज्जामि'। इय विलवंतो तिव्वं पडिओ सहस त्ति धरणीए १४६ सीसा वि तस्स लल्लक्कपोक्कियं दुस्सहं सुणता वि । नाऽऽयाया विग्घभया 'किर गुरुणा वारिया मो' त्ति ॥१४७॥ तो सो वि सब्बराई चडप्फडंतो पुणो पुणो ताहि । निभिन्नकुच्छि-बच्छो मुक्को पावो त्ति व असू हि ॥१४८।। १ कुडंपस्स खं१ ख२ ॥ २ जोजिय खं२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy