SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १५३] धम्मवसुसूरिदेसणाए रयणसिहकहाणयंतग्गयं वीरंगय-सुमित्तकहाणये । भवियचयानिओया जाओ सो रक्खसो महारोहो । नाणोवलद्धनियमरणकारणो दारुणायारो ॥ १४९ ॥ 'एएण मह पियाओ हरियाओ मक्कडीपओगेण । वावाइओ य अहयं' ति आसुरुत्तो सुभीमस्स ॥१५॥ पत्तो इमम्मि नयरे वहिऊण य तं नरिंदमह तेण । निव्वासियं पुरमिणं दो चिय अम्हे पमोत्तूणं ॥१५१॥ संजोइओ य एसो रूवपरावत्तिकारओ दुविहो । अंजणजोगो सयमेव लक्खिओ जो तए सुहय ! ॥१५२॥ एसो पुण वुत्तंतो एएणऽम्हं जहडिओ सिट्ठो । नेहग्गहं महंतं नियहिययत्थं कहतेण ॥१५३॥ ता महासत्त ! एस अम्ह वुत्तंतो, निचिन्नाओऽम्हे संपयं सुन्नारनवासाओ एयाओ, मोएहि कहंचि एत्तो कयंतघोराओ जाउहाणाओ त्ति । तमायन्निऊण पत्थणभंगभीरुणा कारुनसारयाए तेल्लावन्नुल्लासियसोउल्लेग भणियं सुमित्तेण 'कत्थ पुण सो गओ ? केत्तियदिणंते तुम्ह समीवमागच्छेइ ?'। ताहिं च भणियं सो रक्खसदीवं गंतूण दोहिं तिहिं वादिणेहिं इच्छाए आगच्छइ, तुरियमाहूओ विवरीयत्तेण पक्खमासे वि चिट्ठइ, अज पुण नियमेण निसाए आगमिस्सइ, ता तुमए 10 हेद्विमभूमीए रयणवक्खारगएण जीवियरक्खा कायवा, सुए जहाजुत्तमायरेज्जा सि' त्ति । ताहे 'तो खाई तुरियं वाहरियव्वो' त्ति भणतो पुणरवि ताओ उट्टीओ काऊण निलुको सुमित्तो। रक्खसो विपओसपत्तो सहावत्थाओ ताओ काऊण 'छी छी! कहमज्ज माणुसगंधो ?' त्ति वाहरंतो 'नणु अम्हे चेव माणुसीओ' त्ति वितीहिं पञ्चाइओ एयाहिं। तओ रयणिमच्छिय वच्चंतो 'देव ! बीहामो एगागिणीओ ता तुरियमागंतव्वं' ति भणिओ गओ अभिप्पेयवाणं । सुमित्तेण वि गहिया अंजणसमुग्गया, माणुसीओ काऊण ओयारियाओ ताओ। पुणो वि कयकमेलगीभावाओ 15 आरोवियरयणभारयाओ गहाय चलिओ महासालाभिमुहं । कइवयदिणंते य मिलिओ एगस्स भूयतंतनिउणविजासिद्धस्स। साहियसब्भावो यधीरविओ तेण। ताव य कयलेल्लकबो घोरट्टहामुत्तासियगयणचारिपोकाचमक्कियतेलोको पच्चासनमागओ सो दुहरकावसो । तओ अचिंतयाए मंतमाहप्पस्स 'रे रे ! पाविट्ठ ! दुटु ! नट्ठो सि अणज्ज ! अज्ज' ति भणंतेण थंभिऊण थाणु ब निच्चलो धरिओ सो मंतसिद्धेण । विनायतम्माहप्पो य भणिउमारद्धो “अन्ज सच्चविओ तए 'हुति रक्खसाणं पि भेक्खस'त्ति जणप्पचाओ, ता मुंच संपयं, जमाणवेसि तं सर्व करिस्सामि"। सिद्धेण 20 वुत्तं 'जइ एवं ता परिचय इमम्मि वेरभावं' । सो आह 'एवं, नवरमप्पावेहि मम पिययमाओ' । तओ 'नणु परवहूपत्थणाओ तवभंसं दारुणमरणं च पत्तो वि कह न मुंचसि एयासु अणुबंधं ? किं न तुट्टो सि एरिसदोग्गईए ? जमणुचिए देवभावस्स, निबंधणे नरयानलसंतावस्स कुच्छियमणुस्सीसंगे अभिरमसि, सब्बहा विसज्जेहि एयाओ। एयं चेवाहमाणवेमि'त्ति सिद्धेण भणिए ‘एवं' ति पडिवज्जिय दिन्नवायातिओ 'वसउ संपयं महापुरं'ति भणंतो गतो निसायरो । ततो सहरिसेण 'अहो ! महासत्तो महासाहसिओ महाकारुणिो य तुम जेण परत्थसाहणबद्धबुद्धिणा 25 एस दुट्ठो वि रोहिओ' त्ति सलाहिओ मंतसिद्धो सुमित्तेण । तेणावि भणियं 'सुपुरिस ! तुममेव पत्थुयथुइवायस्स उचिओ, जेण मंताइरहिएणावि अगणियभएण एरिसं महासाहसमणुट्टियं, महासुकयसंगओ य तुम, कहमनहा एरिसावसरे मए सद्धिं समागमो ? ति । एवमाइ सुयणोचियसलावमच्छिऊण गओ सकजेण विज्जासिद्धो । सुमित्तो वि सुहंसुहेण पत्तो महासालं । कयप्पहाणगिहपरिग्गहो ताहिं सद्धिमभिरमंतो चिट्ठइ । इओ य सा रइसेणा सुमित्तमपेच्छंती परिचत्तभत्तवत्ता ठिया तिरत्तं । तओ कुट्टणीए वराडियामेत्तं पि तो 30रयणाओ अलहंतीए महाणुतावतवणतवियचित्त-गत्ताए विचित्तजुत्तिपडिवत्तिसारं भणिया तहा वि न मुयइ तयग्गरं । १ तल्लाभुल्लासिय जे०विना ॥ २ सङ्केत:-"साउल्लं प्रेम" ॥ ३ संकेत:-"तो खाई ति आगमिकभाषायां ततः प(ख) वित्यर्थः ॥ ४ संकेत:-"निलुको त्ति प्रच्छत्रीभूतः" ॥ ५ सङ्केत:-"लल्लकति भीषण" ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy