SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १७४ पुहवीचंदचरिए नवमे कणयझय-जयसुंदरभवे ९. २०किं पि जंपइ ताव भणियं मइसुंदरमंतिणा 'देव ! किमसंभावणिज्ज पुग्नपगरिसस्स ? पुनपगरिसविणिम्मिओ देवो जस्स पञ्चक्खदेवा इत्र इमे पुत्ता संवुत्ता, ता करेह खयराहिवाणं पत्तयालं सागयपडिवत्तिं'ति । तओ सहरिसो समाइसिऊण नयरसोहं सव्यसामग्गीए निग्गओ अम्मोगइयाए सुमंगलपस्थिवो, बहुमभिओ खयराहिवेहि, जायमनोन पडिवत्तिसोहियं सोहियं, दिनाओ सुहमुहुत्ते कन्नयाओ सुरवेगेण कणयझयस्स, सूरवेगेणावि जयसुंदरकुमारस्स। तओ5 नचंतखयरनारीमणिकुण्डलकिरणदलियतिमिरोहं । दंसणकोउगकयविविहरूवसंपत्तसरं व ॥ २० ॥ तरुणियणवट्टसंघट्टतुट्टहारोहगलियमुत्ताहिं । दिप्पंततारतारयविहायसायंतमहिवढं ।। २१ ॥ उच्छलियबहलकप्पूररेणुधवलियसमत्थदिसियकं । चंदायवभासियसरयजामिणीमणहरच्छायं ॥ २२ ॥ रोलंतबहलपरिमलकुसुमुक्करभमिरभमररणिएहिं । बहलियगेयायनणपमत्तपवडन्तनर-विलयं ॥ २३ ॥ वियरिज्जमाणमणि-मउड-कैडय-कुंड लकलाव-तुडिओहं । सुमहग्यचंगदेवंगदाणसंतुसुहि-सयणं ॥ २४ ॥ . 10 भुवणच्छेरयभूयं पीणियनड-नट्ट-भट्ट-चट्टोहं । साणंदोभयपक्खं विहिणा वारेज्जयं जायं ॥ २५ ॥ वंगाहिवस्स रिद्धिं पलोयमाणा खणेण खयरिंदा । मुंचंति चिरुव्वूढं विज्जाहररायसिरिगव्वं ॥ २६ ॥ पत्ता य पत्तसंजोयणेण परमुद्धवं खयरपवरा । इयरे वि खयरपरिपूइय त्ति अंगे न मायंति ॥ २७ ॥ इय संवड्ढियसम्मयसुहपारावारसनिमग्गाणं । सव्वेसिं तेसिमलक्खिय व्यतीया दिया णेगे॥२८॥ संभासिऊण बहुहा सुमंगलं गलियबाहंसलिलोहा । सुरवेग-सूरवेगा तओ गया निययनयरेसु ॥ २९ ॥ 15. कुमरा वि सयलमेइणिगिज्जंतजसा सुर व्व लीलाए । सुरवहुसमाहि ताहि खयरी हिं समं अभिरमंति ॥ ३०॥ आयंति य अणवरयं सयंवराओ नरिंदकनाओ । तग्गुणगहणायनणपवत्तपेमाणुरागाओ ॥ ३१ ॥ एवं च ते पत्तेयं पंचहिं पणइणीसएहिं परिगया सयलभरहद्धनरिंदपेसिएहिं गय-तुरय-रयणाइपाहुडेहिं परिवड्ढमाणपरियरा कयसयलरायचित्तचमुक्कारं जीवलोयसारं मुहमणुहवंति । इओय सुमंगलनरिंदो तणयाणुभावा णमंतमहन्तसामन्तसेविज्जमाणपायारविंदो अमंदाणंदसुहरसासायतित्तो 20 पुणो पुणो सुयगुणगणाणुचिंतणक्खित्तचित्तो पहायसमयावगयनिद्दनयणसयवत्तो परिभाविउं पैयत्तो___“अइअच्छरियं चरियं मईयपुत्ताण पुनजुत्ताण । अमरप्पाया वि जओ खयरा वसवत्तिणो जाया ॥ ३२ ।। ता सचमेयं सुभासियं- . - तुंगा मायंगपूगा सुतरलतुरया संदणा मुप्पउत्ता, पाइका वा सुपक्का विविहपहरणाडोवभीमा सुंदप्पा । - विज्जा देवप्पसाओ अतणु तणुबलं सुद्धबुद्धिप्पओगो, सव्वं जं किंचि एयं बलमिह नवरं पुम्नमेगं नरस्स ॥ ३३ ॥ 25 अओ चेव सब्बहा पुनजणमेव जुत्तं दीहपेहिणो पुरिसस्स, तं पुण विसिट्ठधम्माओ संभवइ, अओ मम जुत्तं पालियकुलकमागयाकलंकरजस्स उपलद्धभोगोवभोगसारस्स पाउन्भूयपुहइपालणपञ्चलपुत्तरयणस्स परलोगसुहावह धम्ममणुचिहिउं, 'को उण एत्य धम्मो?'त्ति न नज्जइ, जओ अणेगहा पासण्डिणो अन्नोन्नासंवाइसत्थेहिं धम्ममुवइसन्ति, 'को उण तेसु सन्भूयवाइ ? 'त्ति नावगच्छामो, असब्भूयधम्माओ कुप्पहा इत्राणत्थो वि संभावियइ, ता पुच्छामि मइसुंदरमंतिमेत्य परमत्थं"। ति संपहारिऊण समाहूओ मन्ती, निवेइओ नियसंकप्पो। तेणावि भणियं 30 'सोहणं परिभावियं देवेण, ता पुच्छिज्जंतु पासंडिणो धम्मवियारं, जो संसारववहारविवरीओ सो चेव सुंदरो धम्मो त्ति तकेमि, सो चेत्र परलोगस्थिणा उवाएओ सुसामिसालो व भोगस्थिण' ति । १ वसंपन्नसूरं भ्रा०॥ २'कणयकुं जे विना ॥ ३ पवत्तो जे विना ॥ ४ "समर्थाः" खंरटि. ॥ ५ संकेत:"सुपक्क(? दप्प)त्ति सुष्ठु दर्पवत (न्तः)" ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy