________________
१९७
१६०]
गुणसायरसूरिदेसगाए कम्मपरिणामरूवगं । 'रे ! कत्तोच्चयमेयं मइ जीवंते वि मज्झ नयराओ । हीरन्ति मम पयाओ ? चारित्तनिबो वि को एस ? ॥१४॥ रे राग-दोससुहडा ! तुरियं सन्नहह सबजत्तेण । नियनियमुएहि सद्धिं जयनगडणपत्तकित्तीहि ॥ १४१ ॥ रे रे मिच्छादसण ! मए निउत्तो सि रज्जचिंताए । किं मुयसि सुत्रीसत्थो ? न मुणसि नयरं पि हीरंत ! ॥१४२॥ रे रे ! संचलह लहुं नाणावरणाइणो महाजोहा ! । जेण मलेमो माणं अज्जेव चरित्तचरडस्स ।। १४३ ।। सिरसूलमइमहंतं मइ विजंते वि जयउरे एत्थ । उन्बहइ रायसदं अन्नो वि अखंडमाइप्पो' ॥ १४४ ॥ एवाहित्थविहत्थो भणिओ अविवेगमंतिणा एस-। देव ! पसीय पसीयहि मा खिज्जैमु मोरकुल्लाए ॥ १४५॥ जं पुण धाहावणयं एत्य इमं कारणं सुणउ देवो । तुइ पिउणा वीराहे अंगुट्टपमोयणनिमित्तं ॥ १४६ ।। दिनं चिरट्टिईए तुह माउच्छाए नयरमज्झत्थं । सत्तरिअहियं पाडयसयं विसिढे पि इट्ट पि ॥ १४७ ॥ अनत्थाऽणासासा तीए को तत्य पत्थिवो धम्मो । सोमो सरलसहावो मुसीलवं सुंदरो सूरो ।। १४८॥ सो पुण एगन्तहिओ बहिरंगजणस्स देव ! सबस्स । देइ मुहं मुसमिद्धिं विहिसेवीणं विसेसेणं ॥ १४९॥ 10 तित्थयर-चकि-केसव-मण्डलिय-महिन्भसंपयामुइए । । अने पासायाणं उवरिल्लतलेसु विलसंते ॥ १५० ॥ पेच्छंता निमुणंता तस्स पसाया मुहत्थिणोऽणेगे । बहिरंगजणा पायं तं चिय सेवंति जत्तेण ॥ १५१ ॥ जे वि य मिच्छादसणपमुहेहि तुहंतरंगभिच्चेहिं । नरयाइगुत्तिखित्ता कयत्थिया दीहरं कालं ॥ १५२ ॥ निव्वेयाइसयाओ काल-सहावाइसनिहाणेण । ते वि कह कह वि छुट्टा सरणं धम्मं पवनंति ॥ १५३ ॥ परिवालिऊण सुइरं रज्जं तेणावि सुहियहियएण । उत्तमगुणमणिनिहिणो दिनं चारित्तपुत्तस्स ॥ १५४ ॥ 15 पडिबन्नधणं परकज्जउज्जयं पवरविरियसंपन्नं । बहिरंगनरा तं विश्नर्विति दीणाणणा निच्चं ॥ १५५ ॥ 'मोहाणुचरभयऽत्ता अम्हे तुह पाडएमु संपत्ता । ते पुण वगयसंका एत्थ वि दीसति वियरंता ॥ १५६ ॥ ता तं तहट्टियं चिय अम्ह भयं सामि ! ता पसाएण । दंसेहि तं पएसं जत्थ पयारो न एएसिं' ॥ १५७ ॥ भणियं च तेण 'मा भाह भद्दया ! अत्थि सिवपुरं नयरं । सबभयविप्पमुकं अचंतागम्ममेएसिं ।। १५८ ॥ जाव य तत्थारोढुं न तरह निस्सेणिविरहओ तुम्भे । आरुहह ताव एवं विवेयसेलं महातुंगं ॥ १५९ ॥ 20 एत्य य ठियाण तुभं एए दप्पुब्भडा वि मोहभडा । अणुकूलकारिणो च्चिय होहिति, न संसओ एत्थ॥१६०॥
एयवयणाणंतरमेव निउत्तो सयागमो विवेगपव्ययारोहणे । तेणावि तमारोवियाऽणेगे बहिरंगनरा, दिना पसम-संवेगाइणो अंतरंगसहाया । तो तत्थ केइ दिणे वीसमिऊण केवलनाणदंसियमग्गा सिवपुरमवि गच्छन्ति । जे य देवस्स चउरो अंतरंगभाउगा नाम-गोत्ताइया 'पवंचिऊण एए नियत्तिस्सामो' त्ति व आसाए गया आसि ते वि निरासीभूया संपइ सगिहमागया, तेहि य एयं धाहावियं । ता देव ! अलं संरंभेण, माउच्छा चेव नियपाडय- 25 तत्ति काही । मोहराएण भणियं 'भद्द ! तहा वि पाएहि सव्वे वि संसारिजीवे अन्नाणमहामज्जं, जेणामुणियजहद्वियधम्मगुणा न मम निबिज्जति' । तओ 'आएसो' त्ति भणंतो गंतूण तुरियमागओ अविवेगो, 'अणुचिट्ठियं देवसासणं' ति भणंतो निवडिओ मोहरायचलणेसु । तुरियागमणाओ तमसदहंतो सयमेव तं भुयाए गिन्दिऊण पहिण्डिओ तं नयरं मोहराओ। दिट्ठमन्नाणमइरापणासियचेयणं अमुणियगम्मा-ऽगम्मं अविनायधम्मा-ऽधम्मं अपरियाणियकज्जा-ऽकजं अपरिहरियखज्जा-ऽखजं सचराचरं सव्वं नयरं । नवरं दिट्ठा पुत्रभणियपाडएमु नाणाविह- 30 नेवच्छधारिणो नाणाविहसमायारा 'धम्मं धम्म' ति वाहरंता बहुप्पयारा पासंडिणो । तओ भिउडिभंगुरभालेण
१ सङ्केत:-"पवाहेच्छविहाच्छो(पवाहित्थविहत्थो)त्ति एवं किंकर्तव्यताव्यामूढः" ॥ २ खिजह मोजे ॥ ३ सङ्केतः"मोरकुल्लाप ति मुधा" ॥ ४ अंगुट्ठयमो' खं२ ॥ ५ नाणदेसिय जे. ॥ ६ चउरो भाउगा जे विना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org