________________
१३०]
धम्मवसुसूरिदेसणाए रयणसिहकहाणयंतग्गयं वीरंगय-सुमित्तकहाणयं । एसो । तो जक्खेण भणियं 'भो महा अतिहिणो मम तुम्भे, ता भण किं भे पाहुनयं करेमि ? सुमित्तेण भणियं 'दंसणदाणाओ चेव कयं मणोरहाईयमम्ह सव्वं, न एत्तो वि दुल्लहमन्नमत्थि । जओतप्पंति तवमणेगे जवंति मंते तहा सुविज्जाओ । वियरंति दंसणं पुण देवा धन्नाण विरलाणं' ॥ १२८ ।।
जक्खेण भणियं"अंगुट्ठिय गुण सज्जणहँ जं पत्थणु न मुणंति । अगणियजीविय विहववय विहलुद्धरणु कुणंति ॥ १२९ ॥ 5 तहा वि देवदंसणसहलीकरणत्थं गिण्हाहि एयं मणिदुर्ग, एत्थ 'एस नीलमणी तिरत्तोववासेण पूइओ विसिद्धरज पयच्छइ' त्ति रायसुयस्स उवउंजियनो, एस उग सोणकंती पणव-मायावीयाभिमंतिओ तुह चेव मणोरहाइरित्तवित्तसंपायगो भविस्सई" त्ति । तओ सुमित्तेण विम्हयसारं 'जमाइसह' त्ति वितेण कयप्पणाम पडिच्छिया करसंपुडेण मणिणो, चिंतियं च 'अहो ! सच्चमेयं
पहरइ रणे पुरत्थं, होइ सहायं वणे समंतेण । अइ सुत्तस्स वि जग्गइ नरस्स पुलज्जियं पुन्नं ॥ १३०॥ 10 सव्वहा महापुम्नभंडारमेस कुमारो जस्स देवा वि एवमुवगरंति' त्ति ।
__ एत्थंतरे तिरोहिओ जक्खो। तो विउद्धे कुमारे पुणो वि पत्थिया। वारिओ सुमित्तेण फलाइभक्खणाओ कुमारो । तिरत्तोववासेण पत्ता महासालनयरुज्जाणं । ताहे दंसिय नीलमणिं सुमित्तेण भणिओ कुमारो 'पूएहि एयं मणिरयणं, जेण राया भवाहि' । विम्हिएण भणियमणेण 'मित्त ! कुओ पुण इमं?' ति । सुमित्तेणावि 'सामन्त्रेण ताव तुह पुनाणुभावो, विसेसं पुण पत्तरजस्स पिमुणिस्सामि' त्ति वुत्ते कयमणिरयणपूओ 'कहमिवेदाणिं 15 मित्त ! रजलाभो भविस्सइ ?' त्ति सविम्हओ निसनो सहयारवीहियाए रायउत्तो । इयरेणावि लयामंडवम्मि पूइऊण विहिणा चिंतामणी पत्थिआ सरीरटिइसामग्गिं । अचिंतसामत्थओ य रयणस्स तक्खणा चेव तत्थाऽऽगया अंगमद्दया, सविणयमभंगिय सम्मदिया दो वि तेहिं । तओ समागया सुगंधुबट्टणसणाहपाणिपल्लवाओ तरुणरमणीओ, ताहिं उबट्टिया दो वि । तओ उवडिओ मजणविही, तओ तक्खणुप्पनेसु विचित्तवियाणगेसु मज्जणमंडवेसु मणिरयणकिरणचक्कवालोवदंसियसक्कसरासणेसु कणयमयपवरासणेसु सुगंधनीरभरियभूरिभिंगारेहिं मणह- 20 रगीया-ऽऽउज्ज-नट्टसारं हाविया दो वि दिव्यंगणागणेहिं, परिहावियाँ वग्गुदेवंगाई। कयपुप्फ-विलेवणोवयाराण य उवढिओ सबकामगुणोवेयखज्ज-पेज्जाइसंगओ भोयणवित्थरो । तओ पुहइपाललीलाए जिमियाण इंदयालमिव तिरोहियं खणेण सयलं ण्हाण-भोयणोवगरणपरियणं । ताहे विम्हिएण संलत्तं रायनंदणेण 'वयंस! किमेयमच्छरियं ? किं नीलमणिपभावो एस?' । मित्तेण भणियं 'कुमार ! नेर्वमेयं, किंतु अन्नो एत्थ परमत्थो, तं पुण पत्यावे तुम्ह साहिस्सं' ति । तमायनिय सुट्ट्यरं विम्हिओ वीरंगयकुमारो।
इओ य तम्मि नयरे अपुत्तो राया कयंतातिहित्तं पत्तो त्ति अहिवासियगय-तुरयाइपंचदिव्वयं परिभमंतमागयं तं पएसं। तो गुलुगुलंतेण दंतिणा कयाहिसेयमारोविओ निययकंधराए रायसुओ, अलंकिओ छत्तचामराहिं, 'जयइ महाराओ' त्ति भणंतेहिं पणमिओ मंति-सामंतेहिं विश्नत्तो य नयरपवेसं पइ । सो वि असंभावणिजसंपत्तिविम्हिओ पवत्तो मित्तमुहमवलोइउं । मित्तो पुण 'सुत्थीहूओ ताव मम पियवयंसो, अहं पि जहिच्छमच्छामि पच्छन्नो इमम्मि चेव नयरम्मि एयमुहकमलं पलोएमाणो'त्ति संपहारिऊण तुरियमूसरिओ तओ विभा- 30 गाओ, पविठ्ठो य नयर तरं । अओ तयदंसणतरलियनयणारविंदो नरिंदो पुणो विश्नत्तो मंतिणा 'आइसउ देवो,
१°ण वुत्तं जे० विना ॥ २ तिरोहिए जक्खे तओ जे० ॥३ या अवं(व्वंग खं॥ ४ नेयमेवं, किंतु जे०विना ।। ५ अहियासिय जे विना ॥ ६ उण जे०विना ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org