SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ९० पुहवीचंदचरिए चउत्थे देवरह-रयणावलीभवे [ ४. १२७सम्बायरेण तुमए तिसंझं तओ पंच अट्ट वा बारे नियमओ पढियेन्बों, विसेसओ भोयण-सयणेमु न मोत्तव्यो खणं पि एत्थ बहुमाणो' त्ति बहुविहमणुसासिऊण सुंए गया अन्नत्थ साहुणो।। इयरो वि भावसारं गुरुवयणं चिरमणुचरिऊण समाहिणा काऊण सरीरपरिचायं पंचनमोकारसरणनिच्छ' ओवज्जियपुम्नप्पभावेण समुप्पन्नो पुहइवरंगणातिलए सयलसिरिकुलनिलए संडिब्भविसयसुंदरे नंदिपुरे नयरे पोरुसो5 वहसियपंचाणणस्स पउमाणणस्स नरवइणो पियपणइणीए कुमुइणीए देवीए कुच्छिसि पुत्तत्ताए । रयणरासिसुविण सूइयत्तेण कयस्यणसिहाभिहाणो सुहेण पत्तो सुकयकलाकलावोवलंभं जोधणारंभं । परिणाविओ य पिउणा कुमारकलाकोसल्लाइसयसवणाणुरंजियं सुकयायड्ढियं लच्छि पिव सयंवरमागयं सुकोसाहिहाणं कोसलाहिवधूयं । अनया देवीदंसियसियसीसकेमुप्पाइयवेरग्गो तस्स रज्जं दाऊण पासंगओ गओ वणवासं पउमाणणनियो। इयरो वि कोइमयंको व अखंडमंडलालंकिओ, अणुरत्तमंति-सामंतविंदा जाओ महानरिंदो । अइकोउगं च,एयस्स अक्खाइ10 यासु, अओ देइ वित्तिं कहगभट्टाणं, निसामेइ अउबाउन्धकहाओ, हरिसिज्जइ बहुकोउगभरिएहि महासत्तचरिएहिं, वियरइ तेर्सि तुहिदाणं । अन्नया पारद्धं कहगभट्टेण वीरंगय-सुमित्तमित्तजुयलकहाणयं । कई ? [२. वीरंगय-सुमित्तनाममित्तजुयलकहाणयं] अत्थि समुदम्मि व महालच्छिनिवासे महोदयभरसुंदरे य विजयउरे नयरे सूरस्स व बहुतमारिविद्धंसणोवलद्धपसिद्धिणो सूरंगयनरिंदस्स पुयोवज्जियपुम्नोदओवणीयरूवाइगुणसंगओ वीरंगओ नाम कुमारो । सो उण 15 चिंतामणी अस्थिसत्थस्स, वजपंजरं सरणागयाणं, अम्मापियरं दीण-दुहियाणं, ऊसरधरणी दुन्नयधन्नाणं । तस्स य महामंतिपुत्तो सुमित्तो नाम मित्तो। तेण य सम्भावसिणेहनिब्भरेण सद्धिमभिरममाणस्स कुमारस्स कयाइ जाओ संलावो 'गंतूण देसंतरं करेमो नियपुग्नपरिच्छं' । 'कहं पुण जणयाणि मुच्चिस्संति ?' ति उवायमग्गणुज्जयाणमन्नया उज्जाणे कीलावाउलाणं 'सरणं सरणं' ति भणः । निवडिओ वीरंगयकुमारस्स चलणेसु कयवज्झमंडणो कोइ चोरपुरिसो, पत्ता य तयणुमग्गेण डंडवासिगा, भणिउं च पवत्ता 'कुमार! एस पावतकरो सुदत्तसेटिमंदिराओ 20 खत्तमुहेण निग्गच्छंतो अम्हेहिं गहिओ, देवसासणाओ य सूलारोवणनिमित्तं वज्झभूमिमुवणीओ पलाइऊणेत्था ऽऽगओ, ता अणुजाणउ कुमारो जेण संपाएमो देवसासणं' ति । तओ 'न जुत्तं सरणागयसमप्पणं तक्कररक्षणं पि' त्ति किंकायव्यमूढेण सरणागयपालणपक्खवायाओ भणियं कुमारेण 'भो ! न एस मइ धरते वावाइउं तीरइ, ता मुयह एयं कहेह वा तायस्स । अवि य को किर कुलाभिमाणो ? माहप्पं पोरसं च किं तस्स ? । जस्स सरणागओ मयगओ व्व नो भमइ सच्छंद' १२७ 25 विनायनिच्छएहिं निवेइयमिणं राइणो दंडवासिएहिं । तेणावि गाढरुटेण समाइट्ठो निविसओ कुमारो। तओ 'मणोरहाणुकूलो तायाएसो' त्ति सहरिसो निवारियसयलपरियरो सुमित्तदुइओ पयट्टो देसंतरं । लंघियाणेगरजो य परिब्भमंतो एगत्थ महारने परिस्समविणोयणत्थं पमुत्तो नग्गोहगंधिल्लीए । सुमित्तो वि अप्पमत्तो पमदिओ से जंधियाओ। एत्थंतरे नग्गोहवासिणा जक्खेण तेसिं रूवाइसयरंजिएणं दिव्वनाणोवलद्धगुणाइसएण य 'करेमि किं पि 30 एएसिं महासत्ताणं पाहुन्नयंति चिंतिय दिन्नं दंसणं सुमित्तस्स । तेणावि 'देवो' ति तुट्टेण अब्भुट्टिओ पणमिओ य १यवमो, विजे०विना ॥ २ "श्वर-कल्ये" जेटि० ॥ ३ कोमुहयमियंको जे०विना ॥ ४ संकेत:-"महोदय ति महच्च तदुदकं च, महांश्वासावुदयश्च" ॥ ५ सङ्केत:-"बहुतमारि ति बहु च तत् तमश्च [त]देवारिः, बहुतमाश्च तेऽरयश्च ॥ ६ सङ्केत:-"गंधिल्लीए त्ति छायायाम्" ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy