SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ 15 १२६] सभज्जस्स देवरहस्स सनगरपवेसो, धम्मवसुसूरिदेसणाए रयगसिहकहाणयं । त्थिज्जति कुमयधुत्तएहिं, विलुप्पंति दुईहामएहि, मइलिज्जति महाखारेण, विनडिज्जति दुट्टगिद्धीहि, सहति नाणाविहकायकयत्थणाओ । किं बहुणा ? महासत्तो कोइ एत्थ अपरिचत्तसन्नाणचेयणो अखलिजंतो जुवइविभीसियाहिं, अवेलविज्जतो कुमित्तवेयालेहिं, अबाहिज्जतो कुदेसणारक्खसट्टहासेहिं साहेइ सयलसुहसिद्धिनिबंधणं धम्मचरणमहाविज ति । अवि य पत्तो वि देव्वजोया सचेयणो एत्थ पुव्वभणियाओ । न लहइ कयत्थणाओ मुहं च वच्चइ सिवपुरीए ।। ११७ ॥ 5 सनाणाओ नऽना मनिज्जइ चेयणा वि जीवाणं । तं पुण न अत्तवयणा अन्नं छप्पन्नया बिंति ॥ ११८ ॥ रागाईहिं विउत्तो अत्तो सत्तोवयारउज्जुत्तो । सो पुण सत्तसरनो जिणनाहाओ धुवं नऽनो ॥ ११९ ॥ तस्संगमे उवाओ तव्वयणठिएसु तिव्यमणुराओ। सरणं परमेट्ठीणं सुहमहिरुहमेहवुट्ठीणं ॥ १२० ॥ एएमु जस्स भत्ती तेणादिट्ठो वि सो फुडं दिवो । दिट्ठो वि न दिट्ठो खलु एयाभत्तेहिं सत्तेहिं ॥ १२१॥ किं बहुणा ? 10 सद्धम्मकप्पपायवपारोहबरुबरासरिच्छमिणं । परमेट्ठीणं सरणं जीवाणमसेसदुहहरणं ॥ १२२॥ ता जइयत्वमवस्सं बुहेहिं परमेट्ठिसंथवे एत्थ । जिणदंसणाइकल्लाणमालिया होइ धुवमेत्तो ॥ १२३ ॥ एत्थ अत्थे निसामेह दिलुतमेगं । तओ 'महंतो अणुग्गहो' त्ति रायाईहिं भणिए साहिउँ पयत्तो फुरंतदंतमणिवंस भयवं धम्मवसू [४. रयणसिहकहाणयं] ___ अस्थि इहेव जंबुद्दीवे भारहे वासे अद्वचक्की व सहलहरो, हलहरो इव सगोविंदो, गोविंदो इव गरुडासणसुत्थिो सुग्गामो नाम गामो । तत्थ य पयइभद्दगो विणय-ऽजवाइगुणसंगो संगओ नाम पामरो अहेसि । तेण य कयाइ कहंचि तत्थागयाणं मुणीणं सबहुमाणं दिन्नो रयणिनिव्वाहणत्थमुवस्सओ, कया य सहरिसेण पज्जुवासणा । साहूहि वि कया से अक्खेवणी धम्मदेसणा । कहं ? 'मायंगा गिरिसिंगतुंगतणुणो दाणंबुसित्तंगणा, निचं कंचणसंकलच्चियगला नाणा हरीणं गणा । 20 सामंता पणयप्पणामपवणा सेवाविहाणुजया, देसा पट्टण-गाम-कब्बडघणा लम्भंति धम्मेण भो! ।। १२४ ॥ पासाए वसही मही वसगया तारं तहतेउरं, कोसो सुट्ट अणिढिओ मणहरं गंधव-नहाइयं । दिव्या देहजुई जसो ससिसियं सारं बलं पोरुसं, जं जं वा भुवणे सुहं सुहयरं धम्मेण तं लब्भए ॥ १२५ ॥ जं पट्टसुय-देवदूस-तसरीसारं विचिचंबरं, मुत्ता-हीरयहारि जं च विविहं तेउज्जलं भूसणं । कप्पूरा-गुरु-कुंकुमाइसुहया भोगंगभूई वि जं, जीवाणं सयलं तमभुयगुणं धम्मस्स लीलाइयं ॥ १२६॥ 25 ता महाभाग! करेहि किंचि धम्मकम्मं जेण जम्मंतरे मुहभायणं होहि । ति मुणीहि भणिएण चिंतियं संगएण 'को धम्मो ? कह वा कीरइ ? त्ति विनाणं पि मे नत्थि, दूरे ताव तकरणं, वच्छला य ममेगंतेण भगवंतो ता करेमि उचियमेयाएसं' तिः भणियं च 'भयवं! कुवासदसिया अम्हे अणभिन्ना धम्मसरूवस्स, तहा वि आणवेह जमम्हाणमुचियं' ति । तओ साहूहि जोगत्तमवगच्छिय उवइट्ठो पंचनमोकारो । 'भद्द! पावभक्खणो एस मंतो, ता १ दुहईया जे०विना ।। २ संकेत:-"अवेलविज्जंतो ति अविप्रतार्यमाणः" ॥ ३ सङ्केत:-"छप्पन्नय त्ति विद्वांसः" । "षट्स्वर्थेषु प्रज्ञा-प्रकृष्टविज्ञानं येषां ते षट्प्रज्ञा:-विदग्धाः, तथा चोक्तम्-'धम्मे १ अत्थे २ कामे ३ मोक्खे लोए ५य लोयजत्तासु ६ । छासु इमेसुं जेसि पन्ना ते हुति छप्पना ॥' इति" जेटि० ॥ ४ सु निश्चमणु जे०विना ॥ ५ सङ्केत:-"उव्वर त्ति सर्वसस्याढ्या भूमिः" ॥ ६ पवत्तो खं१ भ्रा० ॥ ७ संकेत:-"वसु ति वसवः-किरणाः" ॥ ८ सङ्केत:-"हलधरः-बलदेवः, हलधराश्च-कृषीबलाः । गोविन्दः-विष्णुः गवां वृन्दानि च । गरुडासनं-तार्थ्यारोहणं व्रीहिमेदभक्षणं च ।" पु० १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy