SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 5 पुहवीचंदचरिए बीए कमलसेण- गुणसेणाभवे [ २.२९ एत्यंतरे निम्गया केच्छन्तराओ पुव्वदिट्ठविलया । पहट्टमुहपंकयाए 'सागयं' ति भणंतीए तीए दिन्नमासणं कुमारस्स । सो वि सकोउगो उवविसिऊण भणियाइओ, 'भद्दे ! का तुमं ? किं चेयमिंदियालं ? कहं वा अनायगं भुवणं ?' ति । तीए भणियं "जीसे नत्थि नाहो तीसे भुवणं पि अनाहं चेत्र, इंदियालं पुण नाहनिमित्तमेव, जं पुण are ' का तुमं ?' एयं न जुत्तं । जओ भणियं - सरियाण नरिंदाणं रिसीण कमलाण कामिणीणं च । पुच्छन्ति उग्गमं जे कुसलत्त केरिस तेसिं? ॥ २९ ॥ तह वि फुडं तुह सीसइ अंगसिरी नाम पोढविलया हं । बहुसुपुरिसपरिभुत्ता संपइ वट्टामि य अणाहा ॥ ३० ॥ तं दीण वच्छलो किर परोवयारी महाणुभावो सि । ता होसु मज्झ नाहो जेण सणाहं जयं मुणिमो " ॥ ३१ ॥ तओ “परनारीभोइणो सुपुरिसा यति न घडइ एयं, होयव्वमेत्थ कारणेण तहा वि एवमेवोचियं वतुं "ति सवियकेण भणियं कुमारेण “सुंदरि ! नाहं परनारीण नाहत्तं करोमि, जओ गरहिओ सुपुरिसाणं परकलत्तसंगो । 10 भणियं च ३२ 15 मइलइ विमलं पि कुलं, हीलिज्जइ पागएण वि जणेण । पडइ दुरन्ते नरए पुरिसो परनारिसंगेण ॥ ३२ ॥ उच्च चपि परनारिं परिहरन्ति सप्पुरिसा । सेवंति सारमेय व निंदिया जे दुरायारा ॥ ३३ ॥ ते दीणवच्छला इह महाणुभावा परोवयास्परा । जे अप्पणो परस्स य पात्रायारं निवारिति ॥ ३४ ॥ पालन-पोसणमेत्तं करेमि दीणाण नाहयं अहयं । परदारपसंगं पुण पाणच्चाए वि न करेमि " ॥ ३५ ॥ एवं वोत्तूण 'जओ तुममेरिसो अओ चेव मम मणं हरसि' त्ति भगमाणिं तमवहीरिऊण 'अलमेयाए सह संलावेण' त्ति भाविंतो दुत्ति निग्गओ कुमारी पासायाओ । त्थन्तरे 'रे ! सारमेड व्व सुम्नगेहे पविसिऊण कत्थ पत्थिओ सि ?, ठाहि मम सम्मुहो जइ सुहडवायमुव्वहसि' ति भणन्तेण निसियतरवारिधारिणा हकिओ एक्केण पुरिसेण । तओ पंचाणणो व्व वलिऊण पत्तो तयम्गओ भणिउं च पवत्तो 'किं रे ! तुमं केसरिणो सच्छंदचारं वारेसि ?' । तेण भणियं 'सच्चं पंचाणणो सि जइ 20 सहसि मम पहारं ' । तओ रैडियं वामंगमुग्गीरियखग्गेण कुमारेण । तेणावि खंधमोडिऊण संलत्तं 'ता पहराहि ताव पढमं' । कुमारेण भणियं 'नाहमपहरन्तेसु पहरामि ता तुमं ताव पहरेसु' । एवं चाचलियसत्तं तं पासिता भणियमियरेण "जओ एवं सत्तसाली तुममओ चेव भुंजिहिसि अंगसिरिं पि, ता खमियां महाणुभावेण जं मए सकज्जलोलुययाए जणयाणं विओइओ, जं च सत्तपरिच्छाकए कयथी-पुरिसरूवेण विप्पलंभिओ सि । अहं खु चंपाहिवइणो सभेज्झकारी देवो भवंतमंगदेसलच्छीए सामियं काउमिच्छामि, ता 25 न चित्तक्खेओ कायव्वो" । त्ति वोत्तूण तिरोहिओ लहुं तियसो त्ति । कुमारो वि तं पुरिस-पासायाइ अपेच्छं तो त्रिनायअंगसिरिनामत्थो मुट्ठ विम्हिओ 'सच्चं बहुसुपुरिसपरिभ्रुत्ता एस' त्ति जायनिच्छओ अणुकूलसउणविसेससमुल्लासियमाणसो पत्तो एवं महासरं । जं नहंगणं पिव संचैरंतरायहंसं, धम्मचरियं पिव रियालियासंगसोहियं, गिरिसिहरं पिव संचरंतबहुलहरिउलं, रणंगणं पित्र पयडचक्कवाय १ " अपवरकमध्यात्" जेटि० ॥ २ चट्ठी-चाट इति लोकभाषायाम् ॥ ३ “उत्क्षिप्तम्" जेटि० ॥ ४ " [नभोऽङ्गणपक्षे] सश्वरचन्द्ररविम्" जेटि० ॥ ५ " सङ्केत:- "हरियालियासंगसोहियमित्यादौ [ धार्मिकच रितपक्षे] इतालीकं (केः ) असते: - निःसङ्गैर्यतिभिः सह सौहृदम् [महासरःपक्षे] हरियालि [ या ] - दूर्वा, यद्वा हरीणां दर्दुराणां तटवनमर्कटानां वा आलिका-पंक्तिः तरसङ्गेन शोभितम् । [ गिरिशिखरपक्षे ] सवरन्ति बहुलानि हरिकुलानि, [ महासरःपक्षे ] बहूनि लहरिकुलानि च यत्र । [ रणाङ्गणपक्षे ] प्रकटाश्वक्रपाताः शरवणानि शराव येषामरीणां वे सवरन्त्यस्मिन् ; [ महासरः पक्षे ] प्रकटाश्चक्रवाकाः तटेषु शरवणानि शस ( रा ) रिसम्वरश्व यव ( त्र ), यद्वा सरवणा:- सकूजना इति Jain Education International. For Private Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy