SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ पुहवीचंदचरिए पढमे संख-कलावईभवे [१. १३९तीए अदंसणे हिययनिव्वुइं न हु खणं पि पावेइ । नियजीवियं पि दिच्छइ अच्छइ सइ तकहक्खणिओ ॥१३९॥ अत्याणमंडवगओ चारयरुद्धं व गणइ अप्पाणं । तुरयाइवाहणं पि हु अभिभोगं मुणइ तबिरहे ॥१४॥ किं बहुणा?कज्जाई कुणइ अंग, चित्तं चिट्ठइ कलावई जत्य । अंतेउरं पि सव्वं कलावईनामयं तस्स ॥१४१॥ तह तीए तणुईए रुद्रं रनो विसालमवि हिययं । ओगासं चिय न लहइ जह अन्ना तत्थ थेवं पि ॥ १४२ ॥ गलिओ सोहग्गमओ, जाओ धम्मम्मि आयरो अहियं । तीए सोहग्गगुणं सोऊणं नयरनारीणं ॥१४३॥ सा पुणन मुणइ अलियं वोत्तुं, न य पेसुन्नं, न यावि परदोस । ईसावसं न गच्छइ, न वहइ गव्वं कैसव्वं पि॥१४४॥ जाणड पिया भणिउं. जाणड सबस्स उचियपडिवत्तिं जाणइ दहिएम दयं, जाणइ परिवालिउं सीलं॥१४५॥ 10 हयहिययो होउ निवो, रंजिज्जउ परियणो वि किर तीए । गुणसंथवेण वग्गो स्वत्तिवग्गो वि तं चित्तं ॥१४६॥ मुहसायरमग्गाए तीए तणतुल्लगणियसग्गाए । सिसिरदिवसायमाणा मुणिया वासा न वयमाणा ॥ १४७॥ अन्नया य मुद्दपसुत्ता पच्छिमरयणीए सुमणोहरायारं विचित्तमणिजालसारं सुरचंदणपंकचच्चियं सियसुरहिकुसुमदामच्चियं तेयपुंजविणिज्जियसरियं खीरोयनीरपूरियं दुवारनिहित्तवियसियकुसेसयं दद्रूण कणयकलसयं निय उच्छंगसंठियं सुमिणे पडिबुद्धा एसा । पाहाउयमंगलगीयरवेण हरिसभरनिन्भराए सिट्ठो सुमिणो राइणो। तेणावि 15 'संपुन्नरायलच्छिभायणं ते पुत्तो भविस्सइ' त्ति भणिया । ‘एवं होउ' त्ति वहुमयरायवयणा गम्भं परिवालिउं पयत्ता । अवि य अब्भवहरइ न उन्हं, न य सीयं, छुह तिसा वि नो सहइ। चंकमइ नेय लियं गम्भाऽऽयासाउ बीहन्ती ॥१४८॥ पियइ विविहोसहाई निच्चं चिय गन्भपुटिजणयाई । बंधेइ ओसहीओ, आराहइ देवयाऽणेगा ॥१४९॥ ___ एवं च पडिपुनप्पाएमु नवसु मासेसु 'पढमं किर नारी पिइगिहे पसवइत्ति पेसिया से जणएहिं पंडिज्झया। 20 तेसिं च हत्थे जयसेणकुमारेणावि 'सुंदरंति बहुमाणेण पेसियं नियमंगयजुयलं देवंगाइं अव्वंगदुगुल्लाणि य राइणो पाहुडं ति । पत्ता य, आवासिया य ते दत्तपञ्चभिन्नाणाओ गयसेहिगेहे । भवियन्वयानियोगेण तेहिं पढममेव दिवा देवी । निवेइयजणयसंभासेहिं साहियमागमणप्पभोयणं दंसियं च रायपाहुडं ति । अह चिरकालासाइयजणयपउत्ती कलावई झत्ति । रोमंचकंचुयंचियकाया सहस त्ति संजाया ॥१५०॥ ईसि हसिरं पि वयणं जायं हासाउलं सुदन्तीए । आणंदोदयपुघ्नं वियसियमह लोयणजुयं पि ॥१५१॥ 25 'सागयमिह तुम्हाणं, कुसलं तायस्स ?, नीरुया अम्बा ?। नंदइ भाया मज्झं ?' इय उच्चं पभणिया हरिसा॥१५२॥ एमाइसिणेहसारसंभासेण उचियसम्माणेण समाणदिएहिं भणियं तेहिं 'सामिणि ! कुसलं सव्वेसि, उकंठियाणि सवाणि तुह दसणस्स, एयाई भोगंगाई इमं च वत्थाहरणं देवेण तुम्ह पेसियं, इमं च देवंगवत्थजुयलं कोड्डकारियमंगयजुयलं च कुमारेण नेहाइस[य]ओ पेसियं महारायस्स, अइवल्लहं च एयं कुमारस्स, जओ नियपियानिमित्तं मग्गियमिणमलंघणीयवयणेण गयसेटिनंदणेण तस्स वि न दिनं' ति । तओ देवीए भाइनेहाइसएण गहिऊण कर30 पल्लवेहि 'एयाणि अहमेव राइणो समप्पिस्सामिति भणंतीए सम्माणिऊण विसज्जिया ते पुरिसा गया नियावासं । देवी वि सहियणसमक्खाइद्धिऊण भुजलइयासु अंगए परिओसनिब्भरा निज्झाइउं पयत्ता। एत्यंतरे राया १ सङ्केत:-"कसव्व पि ति स्तोकमपि” ॥ २ सङ्केत:-"हुलियं ति त्वरितम्" ॥ ३ सङ्केत:-"पडिज्मय त्ति विसर्जकाः। "विसज्जावया' खं१टि. । “आनायकनराः" जेटि० ॥ ४ "परिधाय" जेटि० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy