________________
10
२०८ एगारसमे पुहवीचंद-गुणसायरभवे
{११. २८तओ पसत्थे तिहि-करणजोगे सचदोसविप्पउत्ते नक्खत्ते कूरग्गहानिरिक्खिए सुहग्गहदिढे गहवलसमग्गे लग्गे उवलद्धसूरोदया कमलकलिय व्च बहलमयरंदं पस्या सेयणालिहिययहारयं दारयं । तयणु बद्धाविओ हरिसीहराया रोमंचंचियदेहाए पियंगुलेहाए मयह रिगाए । तेणावि कयचारयमोयणं नयरनर-नारीजणप्पमोयणं नचंतवारविलयं पाउन्भूयदुरियवारविलयं तूररवापूरियंबरं अन्नोन्नमवहरियम्बरं पवत्तजणमहाभोगं सुमहाभोगं कारियं महावद्धावणयं । 5 वड्ढियपरमाणंदं मासे समइच्छिए मुहुत्ते व्व । निव्वत्तेइ नरिंदो नामं नियबंधुपञ्चक्खं ॥ २८ ॥
जाएण वासभवणं पभासियं नहयलं व चंदेणं । पुहईवई य होही एसो ता पुहइचंदो त्ति ।। २९ ॥ अह पंचधाइकरकमललालिओ जाइसरणसंबुद्धो । कयजणयसम्मओ सम्मओ य नवजोवणं पत्तो ॥ ३० ॥ नवरं न कुणइ केलिं, न य दूमइ के पि फरुसवयणेहिं । न हसइ, न चेव विलसइ सुपसंतो वीयरागो व्य॥३१॥ वाहइ न गय-तुरंगे, न य पहरणगुणवणे कुणइ कोडं । मल्ला-ऽलंकारपसाहणाणि ववहारओ कुणइ ॥ ३२॥ भत्तो माइ-पिऊणं, भत्तो जिणचेइयाण साहूणं । भत्तो जिणमुणिसेवापराण साहम्मियाणं पि ॥ ३३॥ तो चिंतइ हरिसीहो 'कह नाम इमो अणंगसरिसंगो । भोगोवभोगमग्गे लग्गिस्सइ रायसुयजोग्गे ? ॥ ३४ ॥ सलहिज्जइ जियलोए रायकुमाराण जोवणारंभे । सिंगारहारि चरियं समुज्जमो वेरिविजए य ॥ ३५ ॥ एवं विष्फुरइ जसो सव्वत्तो सरयससहरपयासो। तेओ सिरी पहुत्तं जायइ अप्पडिहयं एवं ॥३६॥ एस उण मुणिवरो इच पसंतचित्तो अणिट्टपरपीडो । होही गम्मो उज्झियपरकमो दुब्बिणीयाणं ॥ ३७॥ ता पत्तयालमेयं कारेमि कलत्तसंगहं तावं । तब्बसगओ सयं चिय काही सव्वं जओ भणियं ॥ ३८ ॥ ता छेओ ता माणी ता धम्मी ताव उजुओ सोमो । जाब घरट्टो व नरो न भामिओ दड्ढमहिलाहिं ॥३९॥ करिणो सिणीहि, वग्गाहिं वाइणो, गोमुर्गा वि नत्थाहिं । कीरति वसे पुरिसा मराललीलाहिं महिलाहिं'।४०॥
एवमालोइऊण पेसिया जयउरं महंतया। तेहिं वि जाइओ कुमारमाउलगो विजयदेवराया पुव्वपडिवनं ललियसुंदरिकनं । पेसिया तेण सममन्नाहि सत्तहिं कनाहिं। संपत्ता महया भडचडयरेण रायउरं, पविट्ठा तयहिवइणो 20 माउलगस्स देसणनिमित्तं, अत्थि य तस्स रूव-गुणगचियाओ कणगवईपमुहाओ अट्ट धूयाओ, 'न अन्नो एयाणमणु
ख्वो वरो' ति कयसंपहारेण पेसियाओ ताओ वि तीए समं तेण । पत्ताओ ताओ महासामग्गीए सवाओऽउज्झाउरिं, सम्माणियाओ राइणा, भणिओ य कुमारो 'महानरिंदेहिं गोरवेण पेसियाओ, अओ सव्वहा विवाहियव्वाओ एयाओ, एवं कए मम जणणीए य परमनिव्वुई होइ' त्ति । तओ अकामेणावि जणयाणुरोहाओ भणियं कुमारेण 'जं ताओ आणवेइ' । तओ पत्तपरमप्पमोएण गणयनिरूविए सुमुहुत्ते निव्वत्तिओ विवाहमहूसवो । केरिसो?25 सिंगारहारिपमुइयनर-नारिगणेण सुरसरूवेण । अवयरियतियसलोय व्य पुरवरी जम्मि संजाया ॥ ४१ ।।
सयलं तं बोलकरं तंवोलकरं जणं निहालिंता । चिट्ठति निच्चला चंचला वि गयणे जहिं खयरा ॥ ४२ ॥ गंभीरतूरगुंजियपंडंसुयं नहयलं पि तम्मि दिणे । वड्ढियपरमाणंदं नज्जइ परमूसवं कुणइ ॥४३॥ रोलंतबहलकप्पूरपरिमला भमिरभमरकयरोला । संवड्ढियप्पमोया पगाइया तम्मि धरणी वि ।। ४४ ॥
आसीवायपरायणपुरंगणाणं गणेहिं मुइएहि । गिजंतचारुचच्चरिरासयरम्मा पुरी जाया ।। ४५ ॥ 30 एवंविहविच्छड्डे कयबहुकोड्डे पढंतबहुडोड्डे । दिसिदिसिविसट्टनट्टे पमुइयचट्टे बहुपयट्टे ॥ ४६॥
१ सयणगणहियय जे०विना ॥ २ मवहारियजे० ॥ ३ महाभोगं कारियं जे विना ॥ ४णपडिबद्धो जे विना ॥ ५ "हर्षः" खंरटि• ॥ ६ गोमया जे० ॥ ७ सङ्केत:-"तं बोलकरं ति तं जनं कोलाहलकरम्” ॥ ८ संकेत:-"परिप्पु(पडंसु)यं ति प्रतिशन्दितम्" ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org