SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ लद्धप्पसरा खलमहिलिया वि न सहइ सबत्तीणं । वणिणो वि हु कागिणी गणणनिउणा । नवणं कजविणं समुयापि बरिसंति बहरे काररे विमेा सहावे ववसायसहायहँ पुरिस हैं कि किर दूरु जइ ? | यं कुम ववसायाओ मणिच्छिया लच्छी । यसरि विमाशील चिताममार्ग विउसेहिं वि विद्दिविहियं न तीरए अन्नद्दा काउं ? । विणयाओ गरुयत्तं विप्फुरइ सया हियए वेरग्गं जाण ते धन्ना वियरंतो खलु सूरो करेइ भुवणस्स उवयारे । वियारसारा जओ रिसा सूक्तिरूपाणां गद्यपद्यांशानामनुक्रमः । विसयाण कए मूढा कुणंति चित्ताई पावकम्माई | विसरसिरे विधं निखहरणं किं न होइ मणिरयणं ! । विहडति निबिडघडिया पुरिसत्था नियमओ पमाएण । विदुरावडिया जयम्म दुलहाऽऽराहणपढाया विहरे व गया धीरा पयंगपडणं कुणंति न कयाइ । वोल हुलियं जीयं ता मा धम्मे पमाएछ । करमधियन्तु विलोड सग्गो मोक्खो वि धम्माओ । सच्चमिणं जं मारइ गामिलो गोद्दहिल्लेण । सश्चमिणं, वंचिज्जर बुद्धो अलियप्पलावीहि । सर्व जं, सिकरिओ समेामम । सच्छं पि फलिहरयणं उवहाणवसा कलिजए कालं । सर्जति विमच्छियाओ चंद मोतुं । सम्मानियंपियं पुग नजर करे समगुण-धणाण पाणीण पायसो पीइसंभवो होइ । समुदाये च्चिय सोहा जायइ सत्रस्त जियलोए । सरिसहायाण होइ फिर पेमे सव्वस्स जणियपणया भण कस्स न वहा सुयणा ? | Roat पुत्रकयाणं कम्माणं पावए फलविवागं । सी भगाइ महुरे पुरम रिउयो वि छंदवित्तए । सहजायं पि सिणेह मुंचति खला तिल व पीलाए । सहयारपायवा बाओ न होइ कश्या वि किंपाये ? । सहोयरा दुबदा सोए । संतच्चाई चाई. खल्लाडो मुडिओ चेत्र । संतिनसायराण का चिता गोपउत्तरणे ? । संग विभी पहुं कुमियो दि विनियि संपत्तीयु पमोभो न तो आसु य विसाओ। सामग्गिगुणेन गुणो उब्मासह सुद्धमणिणो वि साळे पचनापदि साला विरायति । पु० ३२ Jain Education International For Private & Personal Use Only सपत्न्याम् वणिजि निष्फलवचसि दाने उद्यमे " शीले दवे विनये विर शूरे विदुषि विषदायके सहजगुणे प्रमादे धर्माराधने आत्मघात निषेधे प्रमादपरिहारे जनसंयोगे धर्मे निर्बले लोभे अविवेके दुर्जनचेष्टिते हीनासतौ अनुरागे सस्पे एकवाक्यतायाम् सख्ये सुजने कर्मविपाके चाटुभाषणे दुर्ज कुलजे भ्रातरि स्यागयागयोः समर्थ कुदासे धेयें सरस एकवाक्यतायाम् २४९ १३९-१२ १४८-१२ ५८-१३ ८३-९ ४-१८ ९७-१४ २५-२२ ६१-१ १९७-१४ २१२-१५ ३३-२० ५०-२४ ४९-१ १८३-१७ १०८-२० २०४-२० १८५-९ ३८-२४ ११-७ ९७-१४ १४३-४ १२७-४ २२-१८ ३५-१४ ९२-१३ ७२-४ २२१-१६ १९-५ १०७-२० ३९-२७ २५-५ ९-८ १६२–६ ११-५ २०-११ २१७-२८ १२६-१३ ९-९ ४६-८ १४०-६ १९-६ www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy