SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ १५] जयरायाणुरत्तवंतरीकयं पियमइभवहरणं । तहा जम्मि___ चंदो चंदणपंको जलं जलद्दा समीरणो हारो । पल्लवसेज्जा मल्लियफुल्लाइं हरन्ति हिययाइं ॥ ३५ ॥ __एवंविहे गिम्हकाले भुत्तुत्तरं जयमहानरिंदो पियमईए समं जलकीलानिमित्त पत्तलतमाला-ऽसोय-सहयारपमुहमहामहीरुहतिरोहियमिहिरकरनिवायं इओतओवियरंतसारणीसलिलसंगसिसिरीभूयभमिरमणोहरमारुयं नवबउलपाडलाबहलमयरंदलुद्धमुद्धमहुयरझंकारमणहरं कीलंतहंस-सारस-सकुंतकूइयकोलाहलमुहलियदिसामंडलं पविट्ठो गिम्हुम्हसंतावसमणं पमयवणं । तओ विचित्तजन्तपुत्तियाहि पुप्फंजलीहिं पूइज्जमाणाई, जलभरियभिंगारेहिं न्हविज्जमाणाई, घुसिणकप्पूरसंवलियसरसगोसीसचंदणच्छडाहिं फैसलाइज्जतगत्ताई पत्ताई घणसारघुसिणसुरहिपिंजरजलासु जन्तप्पओगभरिज्जन्त-रित्तिज्जंतासु कीलावावीसु, पवत्ताई कीलिउं मच्छुब्बत्त-हंसड्डीणाइविविहकरणेहि । तओ अनोनपेल्लणुल्ललणलोलणाऽऽमजणाइरमणिज्ज । सुइरं रमिऊण जले गयाइं कयलीवणं रम्मं ॥ ३६॥ रमिऊण खणं तहियं पुण दक्खामंडवेसु रुंदेसु । सहयारवीहियाए वीसमणकए निसलाई ॥ ३७ ।। 10 गहिऊण करे वीणं पारद्धं राइणा तओ गीयं । तारमहुरं सुललियं मणहरणं किनराणं पि ॥ ३८ ॥ - एत्यंतरे राइणो रूबलायन्नसुंदेरावज्जिया तदुजाणवासिणी देवया तिन्वमयणानलपलित्तहियया रायसंगसमूच्या चेडीरूवेण देवि गिहाभिमुहमाहूय गयाए तीए विउरूविऊणालंकारसिंगारहारिपोढंगणारूवं पत्ता रायसमीवं, पत्थिउं च पवत्ता अणेगवडुकम्मरम्माहि विचित्तउत्तीहिं । वयनिच्छियहियएण पडिसेहिया महीनाहेण, भणिया य 15 "पावे ! पलायमु लहुं मा मह कोवानले पयंगि च । वच्चसु खणेण नासं नियदुन्नयदूसिया दुत्ति ॥ ३९ ॥ न खमामि खणं पि जओ नियरज्जे दुनयस्स थेवं पि । 'होइ अवज्झा नारि' त्ति एत्तियं कित्तियं तुज्झ ॥४०॥ परदुम्नएसु असहो करेमि कह दुम्नयं सयं अहयं ? । तिमिरहरो न पयंगो करनियरं झामलं कुणई" ॥४१॥ तीए भणियं 'पिययम ! मा परनारिं ममं वियप्पेहि । अवि उज्जाणमुरा हं तुह पडिबद्धा सयाकालं ।। ४२॥ पत्थियसारो दक्खिन्नसुंदरो तमसि चारुकारुणिओ। ता निन्नवेहि हिययं मम मम्मणसिहिसिहालीढं' ॥४३॥ 20 रुटेण निठुरयरं तो भणिया पत्थिवेण 'हे दु?!। चिट्ठसि अजावि इहं !, लज्जाए किं न फुट्टा सि ? ॥४४॥ इय दुट्टचेट्ठिया तं विग्गोवसि देवजाइमवि घटे ! । अलमुल्लविएण तए समं ति ऊसरसु लहु एत्तो' ॥४५॥ इय नरिंदेण निम्मच्छिया हत्थमेव तिरोहिया वन्तरी । 'मायापओगेण एस रमियव्यो' त्ति अवसरं निहालंती चिट्ठइ । राया वि 'एयं देवीए निवेएमि' ति सविम्हओ गओ सोवणयं । वाहराविया देवी । तओ लद्धावसरा वंतरी साहरिऊण दक्खिगावहे देविं कयदेविनेवच्छा इत्यमागया रायसमीवं । अइऊसुयाए पवत्ता गयलज्ज- 25 मालवणा-ऽऽलिंगणाइववहारे । तओ 'न एसा पियमई, कयतनेवच्छा नूणमेसा सा चेव वन्तरि' ति कलिऊण निठुरमुहिताडणापुव्वं केसेसु गहिऊण निच्छूढा वासभवणाओ । 'अहो मणा न भग्गं वयं ति, मा पुणो वि . एयाए छलिज्जिस' ति पडिवनो बंभवयं । निरासीभूया तिरोहिया वंतरी। राया वि 'कहमाहूया वि देवी चिरावइ ?' ति गओ से गिहं । 'न दिवा देवि' त्ति आउलचित्तेण पुच्छिओ परियणो । 'न कोइ सम्मं वियाणइ' त्ति अवगयं राइणा 'तीए खुद्दवन्तरीए अवहड' त्ति, निउत्ता समन्तओ तयन्नेसगा। 'नोवलद्धा कहिंचि' त्ति विसनो 30 जयराया, भाविउं च पयत्तो १ तं संपत्तो पत्तल जे० ॥ २ फेसला खं। खंर । "कर्बुरित" खं१टि.॥ ३ 'णाऽऽइजणाई ख२ ॥ ४ सङ्केत:"मम्मणसिहि ति मन्मथामिः" ॥ ५ निहालिती खं१ प्रा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy