________________
२२२ पुहवीचंदचरिए गंथयारपसत्थी।
[ ११. २८६-२९२] तेसिं चासी सुयजलनिही खंतदंतो पसंतो, सीसो वीसो सियगुणगणो नेमिचंदो मुर्णिदो। जो विक्खाओ पुहइवलए उग्गचारी विहारी, मन्ने नो से मिहिर-ससिणो तेय-कन्तीहि तुल्ला ॥२८६ ॥ तेसिं च सीसो पयईजडप्पा, अदिट्टपुचिल्लविसिट्ठसत्थो । परोवयारेकरसावियज्झो, जाओ निसग्गेण कइत्तकोड्डी ।। ___ जो सव्वदेवमुणिपुंगवदिक्खिएहिं, साहित्त-तक-समएसु सुसिक्खिएहिं ।।
संपाविओ वरपयं सिरिचंदसूरिपुन्जेहि पक्खमुवगम्म गुणेसु भूरि ।। २८८ ॥ संवेगंबुनिवाणं एवं सिरिसंतिसूरिणा तेण । बजरियं वरचरियं मुणिचंदविणेयवयणाओ ।। २८९ ।। जइ किंचि अजुत्तं वुत्तमेत्य मइजड-रहसवित्तीहि । तमणुग्गहबुद्धीए सोहेयव्वं छइल्लेहिं ।। २९० ॥ इगतीसाहियसोलससएहिं वासाण निव्वुए वीरे । कत्तियचरिमतिहीए कित्तियरिक्खे परिसमत्तं ॥ २९१ ।।
जयइ पयइसुद्धं अंगुलीवत्तवत्तं, सहयमुहयगंधं भवभिंगोहजुटुं । वियसियममिलाणं पावपंकंकमुकं, कयजयसरसोई वीरपायारविंदं ॥ २९२ ॥ ॥ इय पुहइचंदचरिए एकारसमं भवगहणं संमत्तं ॥
॥ पुहईचंदचरियं समत्तं ॥ गंयसिलोयपमाणं सत्त सहस्साई पंच य सयाइं । इय पुहइचंदचरिए विणिच्छियं पायसो गणियं ॥ १ ॥
अंकतोऽपि ७५०० ॥ समाप्तं पृथ्वीचन्द्रचरितमिति ।। 15 भव्याम्भोरुहभानुभिर्भवमहीभृच्छेददम्भोलिभिर्मोहानोकहमातरिश्वभिरलं शीलामृताम्भोधिभिः। विश्वे विश्वकवीन्द्रचक्रतिलकै! केवलं नानाबि(नामभिर्वि)भ्राणैर्मनसा च --(शान्ति)मतुलां चारित्रिणां नायकैः १
पूज्यैर्निजैर्दलितदर्पककार्मुकज्यैर्योऽचीकरत् कृतनतिश्चरणारविन्दे । पृथ्वीविधोश्चरितमुत्तममेतदादौ तेनैव चारुमुनिचन्द्रमसा- (व्यले )खि ॥ २ ॥
१ संकेत:-"अवियझोत्ति आयत्तः ॥ ११ ॥ इति सङ्केत आख्यायि देश्य-लेषादिबोधकः । श्रीपृथ्वीचन्द्रचरिते श्रीरत्न प्रभसूरिभिः ॥" सर्वाप्रमाणम् ८००० [ख]खेन्द्रियाब्धिसंख्यश्लोकैः ॥ छ । श्रीः ॥ अष्टौ सहस्राङ्कमिते समस्ते ग्रन्थेऽत्र पृथ्वीशशिनश्चरित्र । (अत्र सर्वाङ्क. इत्येतस्मादारब्धः पाठो भ्रा०प्रतिलेखकस्यावगन्तव्यः,न तु सङ्केतस्य)॥ २ अंगुलीचारुवत्तं जे०॥ ३'रविदं ॥२९२॥ पृथ्वीचन्द्रचरितस्यैकादशमं भवग्रहणं समाप्तम् ॥ छ ।। ५७७॥ ग्रन्थानम् ७५००॥ मंगलं महाश्रीरिति-॥छ॥ संवत् १२२५ वर्षे पोष शुदि ५ शनी अद्येह श्रीमदणहिलपाटके समस्तराजावलीविराजितमहाराजाधिराजपरमेश्वरपरमभट्टारिकउमापतिघरलब्धप्रसादप्रौढप्रतापनिजभुजविक्रमरणांगणविनिर्जितशाकंभरीभोपालश्रीमत्कुमारपालदेवकल्याणविजयिराज्ये तत्पादपद्मोपजीविनि महामात्यश्रीकुमरसीहे श्रीश्रीकरणादौ समस्तमुद्राव्यापारान् परिपन्थयति सती(ति)... जे०। (जे० पुस्तकस्येतोऽग्रेतनं पत्रं विनष्टम् )। ४ सम्मत्तं ॥ एकादशभवयुत्तं पृथ्वीचंदस्स नरवईदस्स 1 चरितं संपूर्णमिदं सजातं सर्वसुखजननम् ॥ १ ॥५७७ ॥ गंथसिलोगपमाणं सत्त सहस्साई पंच य सयाई । इय पुहइचंदचरिए विणिच्छियं पायसो गणिउं ॥१॥ अंकतोऽपि ७५०० ॥ श्रीः ।। संवत् १५१२ वर्षे । पक्षेन्द्वीन्द्रियचन्द्रवत्सरमिते श्रीचित्रकूटाचले, पुण्ये भाद्रपदे कुजस्य दिवसे शुद्ध नवम्यां तिथौ । पृथ्वीचन्द्रचरित्रमेतदखिलं पूर्ण यथार्थ मुदा हर्षाद् हेमसमुद्ररिगुरुणा संलेखयामास च ॥१॥ (अस्मिन् वृत्ते 'पुण्ये' इत्यस्योपरि 'मासे' इति प्रती लिखितमस्ति )। भद्रं श्रीनागपुरीयमुनीश्वराणाम् । कल्याणमस्तु श्रीपार्श्वप्रसादात् ॥ भ्रा ॥ ५ →+एतच्चिान्तर्गतः पाठः खं१प्रतेरेव ज्ञेयः । एतत्पाठगतान्त्यपद्यद्वयं प्रस्तुतपृथ्वीचन्द्रचरित्ररचनाविषये विज्ञप्तिं कुर्वता ग्रन्थकारश्रीशान्तिसूरिशिष्येण मुनिचन्द्रमुनिना विरचितमस्ति । अत एव खं:प्रतिः मुनिचन्द्रमुनिलिखितप्रथमादर्शानुसारिणी निश्चीयते । खं१प्रतेः प्रशस्तिः पुष्पिका च प्रस्तुतग्रन्थप्रस्तावनायां द्रष्टव्या ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org