SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २८५] पुहवीचंदकेवलिदेसगा पुहवीचंद-गुणसायराणं नेवागगमणं गंथसमत्ती य । २२१ एवं च केवलिवयणारविंदमयरंदमिव सबिदियाणंदजणणिं सुदेसणमायग्निऊण पबुद्धो भूरिभवजणो, पडिवनो सामना-ऽणुव्यय-सम्मत्ताइयं नियजोगयाणुगुणं धम्मगुणं । तओ पणमिऊण भणियं पउमावइदेवीए 'भयवं! कीस पुण भावियजिणवयणाणं पि अम्हमेवंविहो तुमम्मि नेहो ?' ति । केवलिणा भणियं 'पुन्वभवे एस राया जयनरिंदो, तुमं पियमइदेवी, अहं च तुम्ह नंदणो कुसुमाउहो अहेसि । संजमगुणेण तुब्भे विजयविमाणे मुरा समुप्पना । अहयं पुण सबढे संजोगो इह पुणो जाओ ॥ २६४ ॥ एयनिमित्तो संपइ ममोवरि तुम्ह नेहनिब्बंधो । पुन्चभासा नेहो होइ पओसो य ज पायं ॥ २६५ ॥ सुमरियपुत्वभवाणं तत्तो संवेगभावियमईणं । सहस त्ति सुद्धनाणं जायं नरनाह-देवीणं ॥ २६६॥ तेसि पि कया महिमा सुरवइणा भत्तिभारनमिरेण । जाओ परमाणंदो नयरीए जणियजणचोज्जो ॥ २६७ ॥ अह सुधणसत्थवाहो नमिऊण मुणि पपुच्छिओ एवं । 'तुम्ह गुणसायरस्स य समाणगुणया कहमिवेसा? ॥२६८॥ साहइ तओ मुणिंदो संख-कलावइभवाओ आरम्भ । सव्वं नियवुत्तंतं वरकेवललाभपेरन्तं ॥ २६९ ॥ 10 'ममसमसुचिन्नधम्मो तणुइयकम्मोऽणुभूयसुरसम्मो । सो कुसुमकेउतियसो सुंदर ! गुणसायरो जाओ ॥२७॥ पुग्नं मुहाणुबंधं समपरिणामेण पइभवं पुढे । समसुहपरंपराए परिणयमम्हाण भो ! एवं ॥ २७१ ॥ आसनसिद्धिसुहसंपयाण पारण विसयसंगम्मि । न रमइ जियाण संसारभाविभावेसु नणु चित्तं ॥२७२ ॥ एयाओ वि बहूओऽणंतरभवभारियाओ दोन्हं पि । कयसंजमाओऽणुत्तरसुरेसु वसिऊण सुइजोगा ॥ २७३ ।। जायाओ जायाओ एवं भवियव्ययानिओगेण । संपत्ताओ केवलसिरिं च सामग्गिजोगेण ।। २७४ ॥ 15 समगुण-धणाण पाणीण पायसो पीइसंभवो होइ । न रमंति रायहंसेसु हंत ! कावंजुयबहूओ' ॥ २७५ ॥ इय सोऊण पबुद्धो सुधणो वि सुसावयत्तमणुपत्तो । अन्नो वि बहू लोगो सुचरियचरणुज्जओ जाओ ॥ २७६ ॥ बहुजणकयपडिबोहो भयवं अन्नत्य विहरिओ तत्तो । हरिणा हरिसीहमुओ ठविओ रजम्मि हरिसेणो ॥२७७॥ अह पुहइसरंके भन्नपंकेरुहाणं, कयविमलविवोहा कुम्गहाजेयतेया। विहयजयतमोहा तेयसा केवलेण, सुबहु विहरिया ते चंद-सूर व दो वि ।। २७८ ।। निनेहा पडिपुन्नधारियगुणा दोसंधयारप्पहा, नंदता वि जणस्स लोयणसुहा विस्सप्पयासक्खमा । दसिंता भवमंदिरे अवितहं वत्थुस्सरूवं फुडं, नेव्वाणं पि गया सुदूमियजणा तेऽउव्वदीवा इव ।।२७९॥ सीलगाइमहामहग्घरयणं खंताइसत्तासयं. सामनं मुनिहिं व संजमतवोमाणिकचञ्चिक्कियं । जे सिद्धंतसुकप्पवुत्तविहिणा गिन्हंति सुद्धासया, कल्लाणाणि लहित्तु जंति पुहईचंदो व ते निव्वुई ॥ २८० ॥ इय पुहइचंदमहरिसिचरियं संवेगदिन्चरसभरियं । मंदमइहियं कहियं फुडकखरं थेवगंथेण ॥ २८१ ॥ एत्तो चिय कविधम्मो अप्पो, अप्पो य वनओ एत्थ । अइबहुयं खु कहंगं तेहि बला वित्थरमुवेइ ॥२८२॥ . विविहोकहारम्मं साहियगुरुभत्तिसारजइधम्मं । सोयचमिणं सम्मं दुलहं लहिऊण नरजम्मं ।। २८३ ॥ 'केई गज्जपिया जयम्मि पुरिसा अन्ने वि पन्जस्थिणो, केई भंग-सिलेसभंगुरमणा अन्ने वि तक्कोडियो। सव्वेसि पि अणुग्गहाय रइयं संखेव-वित्थारओ, एयं चित्तरसं पसत्थचरियं दोन्हें मुणीणं मए ॥२८४॥ 30 आसी कुंदिंदुसुद्धे विउलससिकुले चारुचारित्तपत्तं, सूरी सेयंबराणं वरतिलयसमो सव्वदेवाभिहाणो।। नाणासीसप्पसाहापयडियमहिमो कप्परुक्खो व्व गच्छो, जाओ जत्तो पवित्तो गुणसुरसफलो मुप्पसिद्धो जयम्मि ॥ १ इतोऽप्रे खं२प्रतेरन्तिमं पत्रं विनष्टम् ॥ २ नाणासूरिप्पसाहापहियसुमहिमो खं। भ्रा. ॥ 25. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy