SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ११२ पुहवीचंदचरिए पंचमे पुण्णचंद-पुष्फसुंदरीभवे अत्थोवज्जणं पुण के पि महाधणमाराहिय तन्नीवीए करीहामो'। एमाइबहुपत्तियाविएण नेहोवरोहेण पडिवनं धणेण । तओ अकहिऊण जणयाणं निग्गया गिहाओ नयराओ जणवयाओ य । ___ अनया 'कहं पुण एस न पडिनियत्तिहि? त्ति चितणोवलद्धोवारण भणिओ जेट्ठो कणिटेण 'किं मन्ने भाइ ! धम्मेण जणो नंदइ उय पावेण ?' । आह धगो “वच्छ ! 'धम्मेण जओ, पावेण खो' त्ति गोवाल-बालंगणाणं पय5 डमेयं, अहं पि एयमेव अब्भुवगच्छामि" । इयरेण संलत्तं 'जणवायवाउलिओ तुम पि तत्तं न परिभावेसि, संपयं पावेण चेव जओ दीसइ न धम्मेण' । एवं विवाए वट्टमाणे भणियं धरणेण 'करेमो समासनगामे ववहारं, परं जो मिच्छावाई तस्सेगं लोयणं हरिज्जिही' । ताहे धणेणं 'अवितहो चेव मम पक्खो, न याहमेयलोयणं हरिस्सामि' त्ति संपहारिऊण भणियं एवं होउ' ति । पत्तेहिं य गाम पुच्छिया परिसागया गामीणमणुस्सा। तेहिं वि सहसा . भणियं 'संपयं पावेण जओ, न धम्मेण' । तओ हरिसिओ धरणो । बीयदिणे वच्चंतेण पुणो पारद्धो विवाओ, 10 तहेव कयं दुइयनयणस्स जूयं । तं चेव भणियं गामीणेहिं । तुट्ठो धरणो । पुणो वच्चंता पत्ता एगं महाडविं । तहिं च वुत्तं धरणेण 'पडिवज्ज भाउय ! मम पक्खं , देहि वा हारियपुव्यमच्छिजुयलं, अहवा भणाहि-न कयं चेव मए जूयं' ति । तओ सच्चवौइत्तेण 'वच्छ ! कयमेव जूयं, तुह संतियाणि य मे लोयणाणि, कुणसु जं ते रोयइ' त्ति धणेण वुत्ते इयरेण तहाविहतरुच्छीरपूरणेण विद्धंसियाई से नयणाई, अंतरियाई फुल्लयपडलएहिं । तहा वि 'बाललीलाइय मेयं ति मनमाणो मणागं पि न कुविओ धगो । इयरो वि कवडेण 'हा ! पावो असमिक्खियकारी अदट्ठन्बजेट्ठो 15 अहं' ति विलवंतो कह कह वि निवारिओ धणेण हरिसियमणो वच्चंतो अन्नत्थ 'भाइ ! वग्यो वग्यो' ति वाहरिउ मारदो । भणिओ धणेण 'वच्छ ! मा कुलक्खओ होउ लहुं पलायाहि पलायाहि । ति भणिओ पलाइऊण संपुनमणोरहो गओ सनयरं । धणो वि परिभमंतो, पत्तो एगे महीरुहतलं, तत्थ वि 'कत्थ गओ? किमणुहवइ मे भाउओ?' ति झूरंतो दिणसेसमइवाहिऊण रयणीए वि तहेव क्लिवंतो दिह्रो सन्निहियवणदेवयाए । आभोइऊण य से महाणुभावयं इयरस्स दुजणसहावयं साणुकंपं जंपियं 'महासत्त ! अलं तस्स पाविट्ठगरिहस्स चिंताए, दोहगो 20 खु सो तुज्झ, ता गिण्हाहि एयं सयलनयणरोगनिम्महणमंजणगुलियं' । ति जंपिरी करयले गुलियमारोविय तिरोहिया देवया । धणो वि तप्पओगेण पउणनयणो बहुमन्नमाणो देवयं पत्तो रमपेरंतसंठियं सुभदनयरं ।। तत्थ रायधूयाए रोगोवहयनेत्ताए वेजोवलंभहेडं परिभमंते पडहगे उग्घोसणं मुणेइ 'जो रायकनारयणं पउणनयणं करेइ तस्स राया कन्नमदरजं च देई' । तओ साणुकोसयाए छित्तो णेण पडहगो, पउणीकया पुव्वं जणप्पओगेण रायदुहिया । विम्हिएण रक्षा परिणाविओ कन्नयं संविभत्तो अद्धरजेण सयलसामंतपहाणो सह25 मच्छिउं पवत्तो। अन्नया रायकुलाओ पडिनियत्तमाणो दिट्ठो सुनंदणागयबंभणेण पञ्चभिषाओ। 'ईसिकयसस्थिकारं च सुनंदणनयरवासिअउव्वबंभणस्स देह दक्खिणासणाहं निस्सावयं' ति बितेण पत्थिओ य । तओ ' सुनंदणनयरागओ' त्ति सगोरवं भवणं नेऊण पुच्छिओ जणयाणं धरणस्स य कुसलबत्तं । साहियं च तेण 'जप्पभिई तुम्ह वग्यसंपओगवइ यरो निसुश्री तप्पभिई महासोयानलपलित्ताणि माया-वित्ताणि चिटुंति, धरणो वि नीरोगो वीहीए ववहरई' त्ति । 30 तओ 'पडिगओ खेमेण धरणो' त्ति तुटेण कारिऊण सरीरट्टिई दिनमहग्यवत्थजुयलो नाममुद्दादक्खिणापुव्वं समप्पियमुदियलेहो विसजिओ । पडिगो माहणो। णिवेइयदिवइयरो दंसियनामंकियमुद्दादक्खिणो समप्पियलेहओ य पुतखेमाऽऽमोइएण सुट्छ सकारिओ सुदत्तेण, कारियं च वद्धावणयं । आणंदिओ बंधुवग्गो । धरणो उण १'वरोहेहि पडि जे विना ॥ २'वायत्तेण जे० ॥३ संपत्तम जे. ॥४यलेहो य जे०विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy