SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पुहवीचंदचरिए पढमे संख-कलाईभवे [१.५६सज्जज्जुणं गुरुगयभीमं च, लंकावणं व वानरविसरभग्गसालं घणपलास च, वेसासरीरं व पायडविविहविलासं बहुकरमदियवच्छं च, जिणसासणं व विविहसावयासियं पलायमाणबहुलावयं च, कहिचि हरदेउलं व सुव्वन्तसिवसिवारवं, कहिचि दरिदकोडुम्बियकुडीरं व कलहसडाउलं, कहिचि रयणीमुहं व दीसंतदित्तदीवियं, कहिंचि रणं गणं व करीरवग्गकरवीरवारदुग्गमं ति । 5 वच्चामो पेच्छंता घणदलपावरणसाहुलिहिलाओ । मालूरत्थणियाओ विल्लीओ तह य भिल्लीओ ॥५६॥ बीयदिवसम्मि सहसा तुरंततुरंगथट्ट-दोघट्ट । लल्लक्कहक्कपोकाकोलाहलभरियदिसियकं ।। ५७ ॥ वज्जन्तढक-डक्का-हुडुक्क-कंसाल-काहलरवेण । पूरियभुवणं सहसा पुरओ सेनं पलोएमो ॥५८॥ खुहिया य सत्थमुहडा तुरियं सन्नहिउमह समाहत्ता । 'मा माहि' त्ति भणंतो ता पत्तो मह पुरो साई ।। ५९ ॥ _ 'भो भो ! दिवो कत्थइ ?' भणमाणेणावयच्छिओ हत्थं । सयमेव तेण एसो, जाया हरिसाउला दो वि॥६०॥ 10 ताव य विनायवुत्तो समागओ विजयराया । 'जयइ जयइ विजयमहारायकुलगयणंगणहरिणलंछणो जयसेण कुमारो' त्ति पढिया बंदिणो। कुमारेणावि पायचारेणऽभुद्विऊण पणमिओ किमवि अउत्रमाणंदेसुहमणुहवन्तो जणओ। पुच्छिएण निवेइओ निययवृत्तंतो जहा 'देव ! तेण दुषिणीयतुरंगमेण पवेसिओऽहमेत्थ रने, दूरपत्तेण निबिनेग मुका मए वग्गा, ठिओ एसो, ओइण्णमेत्ते मइ 'अकज्जकारि' त्ति व मुक्को य पाणेहि, ममावि गिम्हुम्ह-छुहा-तण्हा-परिस्समाइरेगाओ तकखणा चेव अंधयारीभूयं भुवणं, तओ परं न याणामि किं पि संजायं, 15 नवरं जीवाविओ म्हि एएण निकारगबंधवेण सप्पुरिसचूडामणिणा सत्थवाहेणं'। ति जंपमाणेण दाविओ तेणारं नरिंदस्स । मए वि कयप्पणामेण भणियं 'देव ! के वयं जीवियदाणे ?, देवस्स चेव पुनमाहप्पेण जीविओ एस'। परितुटेण समालिंगिओ हं राइणा, पडिवघ्नो पदमपुत्तो । निरूविऊण सत्थरक्खगे नीओ समगं चेव देवसालं। तओ तह कह वि तेहिं हरियं राय-कुमारेहिं देव ! मह हिययं । जह जगणि-जणय-नियनयर-देसवासस्स नो सरइ ॥६१॥ 20 अवि य ते केइ मिति महीयलम्मि लोयणमहसवा मणुया । हिययाओ खणं पि न ऊसरंति जे टंकघडिय व्व ॥६२॥ अस्थि पुण तस्स रनो धृया सिरिदेविकुच्छिसंभूया । लक्खणधरी सुरूवा अणुया जयसेणकुमरस्स ।। ६३॥ तुलियतिलोत्तिमतेया कलाकलावम्मि मुठ्ठ निपटा । जणमणहरणसुचरिया कलावई सच्चवियनामा ॥६४॥ तीए अणुरूववरो गवेसिओ सचओ न उण लद्धो। चिंतानलेण डझंति तेण पियरो य भाया य॥६५॥ अवि यजायंतिय दीणिम जणंति जोव्यणसंपत्तिय, चिंतासायरि खिवहिं तवहिं परमंदिरि जंतिय । पियपरिचत्त अहुंतपुत्त मणु तावहिं जणयहं, जम्मदिणे च्चिय नयणनीरु ति दिज्जइ धृयहं ॥६६॥ भणिओ तेहिं तओ हं "भइणीए लहसु कं पि वरमुचियं । जे 'बहुरयणा पुहई' तुमं पि बहुहिंडणसहावो"॥६॥ ‘एवं' ति भणंतेणं मए वि लिहिओ इमो पडिच्छंदो । तयणुन्नाओ कमसो हिज्जो गेहम्मि पत्तो म्हि ॥ ६८॥ यत्र । कलह त्ति कलिः कलभाश्च । दृश्यमाना दीप्ता दीपिका द्वीपिनः-चित्रका यत्र । करीराणां-हस्तिप्रतिक्षेपकाणां खड्गकराणां च वीराणां वारेण-समूहेन दुर्गमम् , करीराणां-प्रसिद्धानां खङ्गानां-गण्डकानां करवीराणां-तरुविशेषाणां वारेण दुर्गमं च" ॥ १ सङ्केत:-“साहुलिहिलाउ त्ति शाखाभुजाः" । साहुलिभुयाओ खं१ खं२ भ्रा० ॥ २ सङ्केत:-"मालूर ति बिल्वफलम्"। "कपित्थं" जेटि० ॥ ३ सङ्केत:-"साइ त्ति सादी-अश्ववारः" ॥ ४ सङ्केत:-"अवयच्छिमो हत्थं ति दृष्टः शीघ्रम्" ॥ ५ दमुव्वहंतो भ्रा० ॥ ६ सङ्केत:-"अणुय त्ति अनुजा-लघ्वी" ॥ ७ 'यतिलोत्तम भ्रा० ॥ ८ सङ्केत:-"निग्घट्ट त्ति अधिका" । "कुशला" जेटि० खं१टि० ॥ ९ सङ्कत:-"हिजो ति कल्ये" । "अतिक्रान्तदिने" जेटि० खं१टि० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy