SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २१ उपर बताई गई हकीकत से ग्रन्थकार के माठ पट्टशिष्यों में से दूसरे पट्टशिष्य श्री विजयसिंहसरिजी की और उनके उत्तरोत्तर दस पट्टशिष्यों की पृथक् पृथक् शिष्यसन्तति का संख्याप्रमाण विपुल होगा, यह कल्पना की जा सकती है। उसी तरह ग्रन्थकार के शेष सात पट्टशिष्यों और उनके शिष्यों एवं उनके उत्तरोत्तर पट्टशिष्यादिकों की परम्परा की कुल शिष्यसन्तति भी विपुल होगी, यह समझा जा सकता है। यहां बताये गये अवतरणों वाले ग्रन्थों को देखने से सुज्ञ वाचक यह जान सकते है कि ग्रन्थकारके पूर्वापर श्रमणकुलमें ज्ञान, तप एवं संयम के आराधक अनेकानेक श्रमण महर्षि हो गये हैं। उपर जिस गुरुस्तुति का उल्लेख किया है वह डा. पीटर्सन की रिपोर्ट के सिवाय अन्यत्र प्रसिद्ध नहीं हुई । पीटर्सन की आवृत्ति पुरानी जीर्ण एवं प्रायः दुर्लभ होने से मौर एतदविषय के अभ्यासियों को उपयोगी होने से यह गुरुस्तुति यहाँ उसमें से यथावत् देता हूँजज्ञे वीरजिनात् सुधर्मगणभृत् तस्माञ्च जम्बूस्ततः संख्यातेषु गतेषु सूरिषु भुवि श्री वज्रशाखाऽभवत् । तस्यां चन्द्रकुलं मुनीन्द्रविपुलं तस्मिन् बृहद्गच्छता, तत्राभूद् यशसा प्रसादितकु(क)कुम श्रीसर्वदेवप्रभुः ॥१॥ श्रीनेमिचन्द्राभिधसूरिरस्माद् जज्ञे जगन्नेत्रचकोरचन्द्रः । चारित्रलक्ष्मीललिताङ्गहारः पौरोपचारोरुशुभानुकारः ॥२॥ वादोन्द्रः कविपुङ्गवैकतिलकः साक्षात्रिलोकीसरःक्रोडक्रीडदशेषसज्जनमहो ! चारित्रचूडामणिः । नन्धादद्भुतभाजनं स भगवान् श्रीशान्तिसूरिप्रभुः पृथ्वीचन्द्रचरित्रसत्रमकरोद्यो विश्वदत्तोत्सवः ॥३॥ श्रीमन्महेन्द्रो विजयाख्यसिंहो देवेन्द्रचन्द्रः शुचिपमदेवः । श्रीपूर्णचन्द्रो जयदेवसूरिहेमप्रभो नाम जिनेश्वरश्च ॥४॥ सिद्धश्रावककारिते निरुपमे श्रीनेमिचैत्ये पुरा, पूज्यैरष्ट गणेश्वरा निजपदे संस्थापयांचक्रिरे । श्रीमत्पिप्पलगच्छनायकतया विज्ञाय होराबलं, विख्याता भुवि शान्तिसूरिगुरवः कुर्वन्तु वो मङ्गलम् ॥५॥ चक्रेश्वरी यस्य पुपोष पूजा, सिद्धोऽभवद् यस्य गिरा नमस्यः । श्रीक्षगच्छाम्बरसप्तसप्तिः, श्रीशान्तिसूरिः सुगुरुर्बभूव ॥६॥ तदनु मदनहन्ता शासनोद्योतकारी, जयति विजयसिंहः सूरिभूरिप्रतिष्ठः । सबलकलिविघातं संयमासिप्रहारैरकृत सुकृतपात्रं भव्यको(? लो)कैकभानुः ।।७॥ तत्पट्टपथेरुहराजहंसः, श्रीदेवभद्रो गु(ग)णभृद् रराज । उवास यः सज्जनमानसेषु, निर्दूषणं खेलितशुद्धपक्षः ॥८॥ तदन्तरं निर्मितमोहमल्लः, श्रीधर्मदोषः सुगुरुगरीयान् । संसार पूरेण तु नीयमानं, ररक्ष यो धार्मिकलोकमेकम् ॥९॥ सञ्चन्द्र-सूर्याविव तस्य पट्टे, बभूवतुझे जयिनौ गणेशौ । श्रीसी(शी)लभद्रः प्रथमः प्रवीणः, सूरिस्ततः श्रीपरिपूर्णदेवः ॥१०॥ विजयसेनगुरुस्तदनन्तरं, विजयते वसुधातलमण्डनः । निबिडकर्मरिपून स(श)मसायकैरपजहार विकारविरागवान् ।।११।। भवत्रयं यो कलयांचकार, ज्ञानोदधिरौतमवनिजस्य । नरेन्द्रसामन्तसहस्रवन्धः, श्रीधर्मदेवो अयताद् गणेशः ॥१२॥ ................वृतस्य पक्षः, चतुर्दशीपक्षविचारदक्षः । समग्रसिद्धान्तविलासवेदी, श्रीधर्मचन्द्रो जयताद् गणेशः ॥१३॥ तत्पदृशैलेन्द्रमृगेन्द्रतुल्यः, श्रीधर्मरत्नः सुगुरुश्चकास्ति । महावतैः पञ्चभिरेव योऽसौ, पश्चाननत्वं बिभरांबभूवे ॥१४॥ तत्पपूर्वगिरिरानपद(थ)प्रकाशी, ज्ञानोदधिर्भविकस(प)अशिरोविकाशी। पापान्धकारतरणिर्मददर्पहन्ता, श्रीधर्मयुतिलकसूरिगुरुर्बभूव ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy