SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २४६ सप्तमं परिशिष्टम् । सुखमूलकदुःखे नीतिप्रवर्तने अशुभोदये धर्मकरणे १००-२१ १९१-१८ १९५-१५ १८७-१७ १६२-२८ १३३-२३ स्नेहे दोषविवेके तेजस्त्रिनि असहायपरिहारे ८-२ प्रेम्णि वियोगदातरि निर्बले दरिद्रे प्रेम्णः क्षणिकरवे सुजनसम्बन्धे ५६-३२ १६२-२३ १९४-२४ १८१-२७ ५६-३२ ११-९ १७९-८ २१-११ सुजने धमें गुरौ हिंसायाम् देहरक्षणे तित्तकडुयं पि पत्थं ओसहमिह सन्निवाईणं । तिमिरहरो न पयंगो करनियरं झामलं कुणइ । तुट्ठो वि सुट्ठ को वा वियरइ गयभग्गसंगस्स ! । तुरिओ धम्मस्स गइमग्गो । तुल्लकिरियापवित्ती सारो नेहस्स जं होइ । तुले वि फले वत्थु बहुदोस परिहरति सप्पुरिसा । तेयगुणऽन्भहियाणं किमसज्झं जीवलो गम्मि । तेयस्सी वि मणुस्सो एगो एगो चिय वराओ । दंसणसाराई पेमाई। दाऊण निहाणं न हु कयाइ जुत्तो सिररछेओ । दाणेण पणामेण व साहिजइ दुबलेहिं बलसाली । दालिद्दग्गिपलित्तो जीवंतमओ मओ पुरिसो । दियहाई दो व तिन्नि व रणरणओ होइ पवसिए दइए । दीवंतरह वि रयणु विहि जोग्गि जोग्गु जोइवि नसइ । दीहाणुपेहिणो खलु हुंति सयाणा नयपहाणा दुक्खस्स विनिम्महणो धम्मादन्नो न विज्बइ उवाओ। दुलहा सुविसुद्धधम्मसंसिद्धी । दुलहो गुरुसंजोगो। दुहगहणं पाणिघायाओ। देहो धम्मस्स साइणं पढमं । दोसे वि गुणे चिय परजणस्स पेच्छंति उत्तमा लोया । घनत्थिणो किसीए पलाललामे किमच्छेरं ।। धम्माय भवे सिणाणं तु । धम्मेण जओ। न कणय घडणमोल्लेण वाहिज्जा । न कयाइ मंदपुणगाण मंदिरे पडइ वसुहारा । न कयाइ रायलच्छी आइच्छइ तुच्छपुनधणं । न कुणंति कोडिधणिणो कुवलय-चणएण वाणिज्जं । न कुरो उल्लणेण धरिजइ । न खमं खु अक्खमाए करणं नाए वि नीइसाराणं । न खलु उल्लवियाऽनिवणे वि लाघवं बालिसाणं । न चयइ मेरे सुयणो ताविजंतो वि तिव्वदुक्खणं । न जई जयम्मि जायइ जाउ नरो नायपडिकूलो । नणु पत्तिनिहित्तभरा सुविसत्था हुंति भूवाला । नस्थि असज्झं जयम्मि पुरिसस्स । न दूसमालंबणतप्परेहि पमाइयव्वं मुणिपुंगवेहिं । न देइ देवो सुई सुइरै । न नियच्छा जचंधो घर-पड-कणगाइ संतं पि । न पमायसमो सत्तू । नयहि अपेच्छंता कुसला बुद्धीए पेच्छंति । न य मित्तो धम्मसारिच्छो । आनुषङ्गिकलामे स्नाने धमें असातो मन्दपुण्ये उचितकार्यकरणे असङ्गती क्षमायाम् मूर्खे १३६-३० ६८-२८ १३५-१९. १०-२३. १६४-२९ २३-२ ११२-४ १५७-२३ २०२-६ ८६-१ १८७-१४ १५७-२३ १४५-२६ १५६-५०२० ४३-२२ १४५-२६ १५६-११ १६४-२ २९-२४ २१४-२५ १८०-२७ १०८-१६ शीले अन्याये आरक्षके पौरुषे अप्रमादे देवे अज्ञाने प्रमादे कौशल्ये धर्मे १०८-१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy