SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ [ नवमो कणयज्झय-जयसुंदरभवो ] जयइ जिणाणागंगा कलुसोदयमाणसाइं मोत्तूण । उत्तमपयमुहकामा मुणिहंसा जत्य लीयंति ॥ १ ॥ आणाणुभावपत्तं अहमिंदामरमुहं चिरं भोत्तुं । किंचावसेसपुभो गिरिसुंदरमुरवरी चवियो ॥२॥ 5 तो कत्थ उववन्नो ? मुण अस्थिधण-कण-कणयसमिद्धसमुन्नद्धपामररमणीरमणीयगामाभिरामे अणेगनगरा-ऽऽगर-गिरि-तरंगिणी-पसाहियपिहुपुहइपीटे अणुवलब्भमाणमाणवकिलेसे वंगाभिहाणदेसे तामलित्ती नाम नयरी । - जा सा मुरैयणरम्मा विष्फुरियमुहासणा मुहिधणेसा । रेहन्तमुरागारा हरिसहिया तियसभूमि व्व ॥३॥ बहवा10 इंदायई नरिंदो, नारीओ जत्थ अच्छरायते । धणिणो अमरायंते, सुरभूमी सा फुडं चेव ॥ ४ ॥ किंच अरिह-महेसर-पुरिसोत्तमेहि कमलालएहिं बुदेहिं । मुरनिम्मिय व छज्जह सव्वेहि नरेहि सा नयरी ॥ ५ ॥ चडुकम्मेहि पगामं सुवियड्ढविलासिणीहि तरुणाणं । चोरिज्जति मणाई, न धणाई तत्य केणावि ॥ ६ ॥ तीसे पायारवरो चुंबिज्जतो वि जलहिवेलाहिं । आलिंगणं न सिदिलइ गुरुगुणगणगहियहियओ व ॥ ७ ॥ 15 सयलत्यमुत्थियाए संभमरहियाए तीए नयरीए । चोज्जमिणं जं निचं मुहिया दीसंति पंचेंजणा ॥ ८॥ तीए मणि-प्पवाल-मुत्ताहलुक्केरसंकिन्नरच्छाए अलयाउरीसिरिमडप्फरमलणपरिहत्याए सुर-खयरविम्हयकरीए पवरनयरीए दरियारिवारणहरियच्छो अणेगपहरणप्पहारपरिमंडियवच्छो पवरंगणालिंगणलीलादुल्ललियाहुदण्डो पउरपयावोहामियसरयमत्तण्डो पणईयणमणोरहसंपायणकप्पसालो अनायकारिजणयाकवियकालो नियपहुत्तोवहसियाखंडलो सुमंगलो नाम राया। तेएण तस्स नणं झुलुक्कियंको कलंकिओ चंदो । भीओ व तप्पयावा नहंगणे संसिओ सरो ॥ ९ ॥ तस्स य परकमाओ नज्जइ पंचाणणो वि परिभीओ । पडिको वणवासं, को वा तत्तो न संतत्यो ? ॥१०॥ तस्स य राइणो उवहसियमरगयमणिकिरणोहेहिं सिरोरुहेहि, अहरीकयपंकयवणेहि लोयणेहि, कुंदकलियायन्तीहि दंतपंतीहि, सुरकरिकुंभसरिच्छेण वियडवच्छेण, निज्जियनवमुणालियाहि बाहुलइयाहिं, कंकेल्लिपल्लवसाहु छेहिं करयलेहिं, सिमुमुहिगेज्झेण तिवलिविराइयमज्झेण, सुरसरिपुलिणायारेण नियंबवित्यारेण, परितुलियकय25 लिगन्भेहिं ऊरूयंभेहि, कुम्मुन्नइमाणमलणेहिं चारुचलणेहिं, दलवट्टियरइरूवगन्धग्गहा सिरिप्पहा नाम महादेवी । संकेत:-“जयहः इत्यादौ कलुषोदकानि मानसानि सरांसि, कलषस्य-पापस्योदयो येषु मानसेषु-चित्तेषु । उत्तमपयःसुबे, उत्तमपदसुखे-मोक्षसौख्ये च कामः-अभिलाषो येषाम्" ॥२ पवित्रं भ्रा विना ॥ ३ 'यपुहा' जे विना ॥४सोतः-" सुरजनः सुरतेच सुरचनया वा रम्या । सुधाशनम्-अमृतभोजनम् , सुखासनानि च-यानविशेषाः । इन्द्रस्य सुहद् धनेश:-धनदः, सुखिनश्च ते बनेशा:-बनस्वामिनो यस्याम् । शुभाकारा, सुधागाराणि च-सुधाधवलितगृहाणि । हरिणा-इन्द्रेण, हरिभिव-अवैः सहिता, यदा हर्षाव हिता" ॥ ५'सुहागारा इति सकेतसम्मतः पाठः ॥ ६ व कजा खं१॥ ७ संकेता-"पश्च-संख्या जनाः-पुरुषाश्च" ॥ ८'परिहछाप जे विना । “दक्षायाम्" खंरटि. ॥ ९ मुलंकियंको जे विना ॥ १० नांगणं जे विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy