SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १४२ पुहवीचंदचरिए सत्तमे पउमुत्तर-हरिवेगभवे । ७. ५० ता कुमार ! सुणसु एत्थ परमत्थं अत्थि इओ उत्तरदिसाए पुरुपुरगुणोववेयं सुरहिपुरं नयरं । तत्थ य नियपहुत्तावमन्नियसुररज्जो वसंतो राया पुष्फमालापमुहदेवीविंदाणंदियमणो मणोरहाणुरूवसंसिद्धपुहइमंडलो मंडलोवमगणियरिउगणं निरवज्ज रज्जमणुवालेइ। तस्स पुप्फमालादेवीए पुत्तपंचगोवरिसंभूया गुणमाला नाम धूया । सा उण रूबसवस्सघडिया इव लायन्नसारविरइया 5 इव अमयनिस्संदनिम्मिया इव सुटुहिययहारिणी सयललोयस्स विसेसओ जणणि-जणयाणं । अवि य निच्छंति विवाहेउं क्यभरपत्तं पि तं वरकुमारिं । तबिरहभीरुयाइं अइनेहा जणणि-जणयाई ॥ ५० ॥ सा वि मुविणीयविणया सुस्सूसपरा गुरूण गुणनेहा । नेच्छइ वीवाहकहं कहं पि भणिया पियसहीहिं ॥५१॥ आयंति रायतणया णेगे तन्वरणलालसा तत्थ । केयइवणे व्य मयरंदलोलुया छप्पयाऽणप्पा ॥ ५२॥ अन्नदिणे चंपाहिवसुओ सुओ नाम विस्सुयगुणोहो । बलसमुदएण महया सुरहिपुरं पमुइओ पत्तो ॥ ५३॥ 10 गुणपायडो त्ति गुरुसाहणो त्ति घरमागओ त्ति सविसेसं । गोरविओ एस वसंतराइणा सव्वजत्तेण ॥ ५४॥ उवहसियामररूवं दठूण सरीरसंपयं तस्स । विणयपणएहिं भणिओ वसंतराया सुमंतीहि ॥ ५५ ॥ 'अइवल्लई पि अइदुल्लहं पि अइसुंदरं पि सिद्धग्नं । खिवइ न कोई कुसूले जाणंतो वत्थुपरमत्थं ॥५६॥ जइ वि मणुना कन्ना तह वि चिरं मंदिरे धरिज्जती । कुणइ कलंक किंकियकरंसुनियरुज्जलकुलस्स ।। ५७ ।। नेहस्स फलमिणं चिय जं जोइज्जइ सुया समणुरूवे । पत्ते अजिंदगत्ते अणुरत्ते सुचरियपवित्ते ॥ ५८॥ 15 एत्तो वि कुमाराओ न सुंदरयरो वरोऽवरो अस्थि । ता वियरिजउ एयस्स बालिया इच्छमाणस्स' ॥ ५९॥ एमाइविविहउववत्तिसोहियं सोहियं वहंतेहिं । मंतीहि बोहिओ मोहिओ वि राया ठिओ मग्गे ॥ ६ ॥ तेणऽनया कुमारो भणिओ 'दूराओ आगओ तं सि । ता कह कीरउ संपइ वंझो एसो परिकिलेसो? ॥६१॥ तुह पुनचोइएण व कन्ना अन्नस्स नो मए दिन्ना । पालिंति सिरि किविणा कस्सइ कज्जे सउन्नस्स ॥ ६२ ॥ बहुपुनपावणिजं रायसिरिं पिव पडिच्छ ता इन्हिं । बालं बालदिवायरविबुद्धसयवत्तसमवनं ॥ ६३ ॥ 20 नवरं न ताव एसा विओइयन्या अवस्समम्हाणं । जाव न डिंभयमाया जाया कुच्छीसहाया वा ॥ ६४ ॥ संसिद्धसमीहियपमुइएण तेणावि वियसियच्छेण । सव्वं 'तह' त्ति सम्म पडिवनं राइणो वयणं ॥६५॥ तओ राइणा पवित्तमुहुत्ते विईन्ना कन्ना, निव्वत्तिओ कुलायारसारो वारेज्जयमहूसत्रो, ठिओ पडिवनपालणनिच्छई अट्ठतलपासाए विमाणे सुरवरो व वरच्छराणुगारिणीए तीए नवपंणइणीए सद्धिं अभिरमंतो केइ संवच्छरे सुयकुमारो । नवरमत्थि तरस मयलंछणस्स व कलंको, रयणायरस्स व खारो, मणिरयणस्स व तासो 25 पारद्धिरमणवसणदोसो, तेण वच्चइ पइदिणं दूरवणंतरेसु, वहेइ अणेगे रुरु-रोज्झ-संवर-वराहाइपाणिगणे । अओ तस्स बोहणत्थं निउत्तो नरिंदेण धम्मसत्थपाढओ सुमुहभट्टो । तेण कहाणयक्खेवणनिउणेण लद्धावसरं भणिओ एसो। कहं ?'किं एत्तो लज्जणयं उत्तमपुरिसाण जीवलोगम्मि । जं पहरिजइ दीणे पलायमाणे पमत्ते वा ? ॥ ६६ ।। लज्जति महासत्ता पहरणमुग्गीरिऊण ईसि पि । पेच्छंता पुरओ वेरियं पि मुक्काउहं दीणं ॥ ६७ ॥ 30 सुट्ठ वि कयावराहे पहरंति न उत्तमा अपहरंते । मन्नंति कलंक नियकुलस्स अग्गप्पहारित्तं ॥ ६८ ॥ जं पुण सोमसहावेसु निरवराहेसु नस्समाणेसु । तणमेत्ताहारजिएसु पहरणं तं महापावं ।। ६९ ॥ १ गुणसाहणो खं१ खं२ ।। २ कोवि जे विना ।। ३ "सितकरांशु' खरटि०॥ ४ समवत्तं जे० प्रा०, समनित्तं खं१प्रतौ शोधितपाठः ॥ ५ विदिन्ना जे विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy