________________
१६२
पुहवीचंदचरिए अट्टमे गिरिसुंदर - रयणसारभवे
[ ८. ९३
कोइ पुरिसो ? जेणहुत्तो वच्चामि सव्वहा महई मणोवाहा मम पहुणो, पुनप्पाओ य सुरभणियमासो वट्टइ त्ति । अवि य
जड़ कह वि दिव्वजोगा न मिलिस्सा मज्झ सामिणो बंधू । मन्ने अब्भुवगमिही मरणं पि तओ दुहत्तो सो' ॥९३ एवमायन्निऊण निच्छियरयणसारेण ससंभ्रमेण भणियं गिरिसुंदरेण 'भो महासत्त ! सुयणसिरोमणी तुमं पि 5 नज्जसि, जो मित्तपओयणे एवं संतप्पसि, जओ
सहजायं पि सिहं मुंचति खला तिल व्व पीलाए । दुगुणंति जललवा इव सुयणा तक्कालमिलिया वि ॥ ९४ ॥ ता किंबहुना ? दंसेहि मे तं देवपसायनरिंदं जेण करेमि तअलग्गाए जम्मसाहलं । सव्वहा
तह से मणो हरिस्सं नाणाविश्भाण- विणयवयणेहिं । जह न भरिस्सर नियबंधवस्स अवि सुट्ठदइयस्स' ॥९५॥
इयरेण भणियं 'एवेकरितेण तए चेत्र जीवाविओ भवामि । तभ सहरिसा संचलिया दो वि अरुणोदए । 10 बाहुलग्गियाए सुमरियं खग्गं गिरिसुंदरेण तप्पभावेण उप्पइया दो वि नहंगणे, पत्ता य सिग्धं गंधारनयरं, जाओ रयणसारदंसणेण महाणंदो गिरिसुंदरस्स । इयरेणावि ओहसन्नास मात्र नेहेण ' को एसो ?' ति पुच्छिओ मित्तो । तेणावि 'एस विज्जावतो देवदंसणकोउगेणेहाऽऽगओ' त्ति साहिए कारिया दोन्हं पि राइणा पडिवत्ती । दिट्ठो गुरुबुद्धीए गिरिसुंदरी । अवि य
15
तमपेच्छंतो राया मुणइ मुहुत्तं पि बच्छरायतं । तदंसणम्मि पुण वासरं पि नौडीलहुं मुगइ ॥ ९६ ॥ एवमकता कवि दियहा ।
20
तो चिंतइ नरनाहो 'अइच्छिओ एस तात्र मासन्तो । न य पत्तो मे भाया सुरो वि किं अन्नहावाई १ ।। ९७ । अहवा किं बहुएणं ? पाणञ्चायं विणा न एयस्स । दुक्खस्स होइ अंतो साहेमि हुयासणं तम्हा' ।। ९८ ।। सिद्धं जहद्वियमिणं गिरिसुंदर - सहयराणमागूयं । गिरिसुंदरेण तत्तो वृत्तं 'नेयारिसं जुतं ॥ ९९ ॥
जओ
बहुगुणसवणक्खित्तो विहिगंधत्रहेण एत्थ हं खित्तो । तुमए वि सुदिट्ठो चिरमिलियजणो व्व हियो || इय पीहातितो निव्यचित्तो नरिंद ! जाओ । एता पुण जंपस किमेरिसं कन्नमूलकरं ? ॥ १०१ ॥ अप्पं काऊण सुहं आजम्मं विरहफुंकुमादाहं । जं देसि नणु किमेयं उचियं ते छेयपवरस्स ? ॥ १०२ ॥ जइ एसा आसि मई ता एवं कीस मोहिया अम्हे ? | दाऊण निहाणं न हु कयाइ जुत्तो सिरच्छेओ' ॥१०३ सोऊण गिरं गिरिसुंदरस्स पडिभणइ रयणसारो त्रि । 'देवेण समाइट्ठो मासंते भाइजोगो मे ॥ १०४ ॥
25 नय मे सो संजाओ ता संपइ पौणिउं न पारेमि । ता अणुजाणाहि खमाहि विरइयं जं मएऽणुचियं' ॥१०५॥
आह गिरिसुंदरी तो ‘न अन्नहावाइणो सुरा हुंति । अहमेव बंधवो ते आइट्ठो नूण देवेण ॥ १०६ ॥ अहमवि बंधुगवेसणनिमित्तमवणीयलं परिव्भमिओ । तुह दंसणसंतोसा विरओ परियडणववसाया || १०७ ॥ इय मज्झ संगमाओ तुमं पि उवरमसु एयववसाया । तुल्लकिरियापवित्ती सारो नेहस्स जं होइ' ।। १०८ ।।
एयं सोऊण चिंतियं रयणसारेण 'अहो ! आसंघसारो भावगरुओ य एयस्स समुल्लावो, अत्थि य गिरि30 सुंदरम्म व ममेयम्मि नेहसारा गुरुबुद्धी देवो वि तहापसायविहागाओ न मिच्छावाई संभवइ, मिलिओ य मज्झेस
१ पवकारि जे० विना ॥। २ घटिकाल्पकालप्रमाणमित्यर्थः ॥ ३ एत्थ हक्खित्तो भ्रा• ॥ ४ संकेत:- "कुंकुम ति कुकू लाभिः " ॥ ५ " जीवितुम्" खं२टि० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org