SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ३. १-२२ ] देवसीह - कणयसुंदरीणं जम्मो तरुणभावो य । चाएण बलेण परकमेण मंतोसहाइजुत्तीहिं । विउसेहिं वि विहिविहियं न तीरए अन्ना काउं ॥ १० ॥ ताकि पडियाराऽगोयरेण इमिणा सोइएणं ?" ति । तीए भणियं “ मा एवमाणवेउ देवो, जम्हा नेगंतेण पुरिसकारासज्झमेयं जेणार्चितणीयं मणि-मंतोसहिमाहप्पं, नत्थि असज्यं देवयापसायस्स, साहीणा य देवरक्खियस देवस्स एयसामग्गी, केवलं नत्थि मइ कारुण्णं । किंच तादुत्तरो नईसो, तुंगो मेरू, नहं निराहारं । जात्र विणिच्छियसारा न दिति हिययं महासत्ता ॥ ११ ॥ एवं पि ठिए जं निरुजमो अज्जउत्तो मम चेत्र पावविलसियमेयं" ति । एवमायनिय विश्नायनिच्छओ राया 'पिए ! मुंच विसायं, संपाडेमि लहुं चेत्र ते समीहियं' ति संठविय जाओ तदुवायऽनेसणपरो । 'किं विणोयमेत्तफलेहिं मंतोसहाइएहिं ?' ति भावयंतो कसिणचउदसीनिसाए खग्गसहाओ गओ पिवणं । भणिउं च वत्तो 'भो भो भूय- पिसाया ! एसो हं त्रिकिणे महामंसं । दाऊण पुत्तमेगं पडिगिन्हह अत्थि जइ कज्जं ' ॥ १२॥ अह भणियं गयणंगणगएण भूषण तारसदेण । 'मंसेण सुओ कत्तो ? सीसेण उ निच्छियं होइ' ॥ १३ ॥ 'ता सीसं पि पडिच्छह' एवभणंतेण पुहइँवालेण । वामकरगहियकेसं निहिया कंठम्मि खग्गलया ॥ १४॥ एत्यंतरे भ्रुयाए धरिडं ' मा साहस' ति विंतेण । भैणिओ सुरेण 'सुपुरिस ! होही पुत्तो धुवं तुज्झ' || १५ || ठाणे ठाणे वियरिज्जमाणगयमाणदाणरमणीयं । वारवहु विहियनहं वद्धावणयं नणु पयहं ॥ वत् दुवासाहे दिनो देवेण सीहसुविणेण । ता एस देवसीहो पिउणा नामेण निदिट्ठो ॥ संगहियकलाविहवो तारुण्णं जणमणोहरं पत्तो । विलसइ तओ कुमारी परियरिओ पणइचकेण ॥ १८ ॥ ६१ ओ राणा भणियं 'जइ एवं ता पडिच्छाहि पडिवण्णं मोल्लं' । देवेण भणियं 'किमित्तिय साहसाओ त्रि अण्ण मोल्लं ?, सव्त्रा परितुट्टो द्दं भवओ, मा संसयं करेहि, पञ्चओ एत्थ-अज्जेव देवी सुविणे सीहकिसोरगमुच्छंगगयं पासित्ता पडिबुझिही' । तओ परितुट्टो राया बहुमभिऊण विबुहवयणं गओ नियमंदिरं । उववन्नो य तीए चेत्र 15 रयणीए बंभलोयाओ चविऊण कमलसेगदेवो मुत्तावलिदेवीए कुच्छिसि पुत्तत्ताए । तओ तीए दिट्ठो पुग्नोइयसुमिणओ, निवेइओ नरिंदस्स । तेणावि वज्जरियसुरत्रयणेण समाइsो पुत्तनम्मो । तओ सा परिओसनिन्भरा 'तह' त्ति पडित्रम्ननरवइवयणा सुहपरिवालियगन्भा उचियसमए पसत्थमुहुत्ते पसूया सग्रलजणमणाणंदयारयं दारयं । कारिय च राहणा चारयमोयणाइयं नयरीजण विम्हावणयं वद्धावणयं । अवि य १६ ॥ १७ ॥ Jain Education International 5 १ पिणं जे० विना ।। २ पयतो जे० विना ॥ ३ इपालेज जे० विना ॥ ४ भणियं सुरौं जे० विना ॥ ५ सुविण जे० विना ॥ For Private Personal Use Only 10 इओ य गुणसेगाजीव तओ देवलोगाओ चविऊण उववन्नो अवंतिजणवयतिलयभूयाए नामओ गुणओ वि विसालाए विजयसत्तुणो महानरिंदस्स कणयमंजरीए महादेवीए कुच्छिसि धूयत्ताए । जायाए पट्टियं से नाम 25 क्रणयसुंदरिति । तओ सा वढि पयत्ता जणनयणाणंदयारिकंतीए । कुलनहयलकयसोहा सिग्रपक्खे चंदलेह व्व ॥ १९ ॥ पत्ता नवतारुण्णं लायम्न-कलाकलावसंपुष्नं । पुव्त्रसुकएहिं धन्ना नवरं विसएस साऽवन्ना || २० || भणिया बहुसो वि सहासयाहिं सहियाहिं नेहसहियाहिं । अवि वम्महसरिसाणं न सहइ नामं पि पुरिसाणं ॥ २१ अती पाणिग्गणसं हं तं कहिंचि नाऊण | चिंताउरो नरिंदो मंतियणं पुच्छइ उवायं ॥ २२ ॥ 30 20 www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy