SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १४४ पुहवीचंदचरिए सत्तमे पउमुत्तर-हरिवेगभवे [७. ८७घेत्तूणाऽऽगयाणि एत्थ तवोवणे कुलवइसमीवं । विनायपउत्तिणा य नरिंदमुद्दिसिय भणियं कुलबइणा 'महाराय ! दारुणो संसारवासो, सव्वसन्निहिओ मच्चुमहाहिसंतासो, खणक्खइणो सव्वसंजोया, अवस्संभाविणो विप्पओगा, कुसकोडीलंबिरंबुबिंदुचंचला भोगा, निद्धमं देहंति रोग-सोगा, ता न जुत्तो एत्थ पडिबंधो, जुत्तो उवज्जिउं महा पुन्नखंधो, उज्झिज्जउ सुय-सयणसिणेहो, संनोइज्जउ तवसिरीए देहो, सव्वहा अवहत्थियकिलेसायासो एगंतसोहणो 5 वणवासो' । त्ति सुणंतो संविग्गो सदेवीओ राया उवडिओ दिक्खाए, नवरं न चएइ चएउं तं तहादुहियं दुहियं । एत्यंतरे मणागमवगयसोगाए विनत्तो कुलबई गुणमालाए ‘भयवं ! करेह मे अणुग्गहं वयसंपयापयाणेण जइ जोग म्हि' । कुलबइणा भणियं 'वच्छे ! जुत्तमिणं, जओ अयसाभिओगपडियाणं परपरिभववजासणिताडियाणं दालिदोवद्दवसियाणं पियविप्पओगानलसोसियाणं दीणाणं असरणाणं पाणीणं वणवासो चेव सरणं होइ' । तओ पुप्फमालादेवीए 'सामि ! किमरिहइ सगभा नारी वणवासवयं ?' ति पुच्छिएण भणियं कुलवइणा 'न सुठ्ठ संग10 च्छइ, तहा वि न अन्नहा एयाए दुक्खपम्हुसणं ति अणुनाया मए एसा' । तो 'अहो कारुणिया गुरवो' ति हरिसिएण दाऊण रज जेट्टतणयस्स विसजियमंति-सामंतेण देवी-गुणमालासहिएण गहिया वणवासदिक्खा वसन्तराएण । सिक्खिो किरियाकलावो, पारदो समाहिविही। ___ एत्थंतरे तावसीयणनिहेलणोयरे महया दुक्रवपरिकिलेसेण पस्या गुणमाला सयललक्खणधारियं दारियं, पडियरिया सम्मं जगणीए, तहा वि उचियंपत्थोसहाइविरहाओ गहिया महाजरेण, पीडिया जोणिदुक्खेण, 15 किच्छेण गमिऊण कइवयदिणाणि पडिवना कालधम्मं । पुष्पमाला वि सोयभरनिम्भरा विलवंती कह कह वि तावसीहिं विबोहिया तं बालियं पालिउमारद्धा। सुयासिणेहेण य पंवत्तं थणएसु छीरं, तेण य पवड्ढिया बालिया। 'वणे जाय' त्ति कयं से नाम तावसीहि वणमाल त्ति । सलोणत्तणगुणेण सुट्ठ वल्लहा तावसीणं, अओ चेव ताहिं लालिजंती अभिरामिजंती य मुहेण संपत्ता जोवणारंभ। __ अन्नया वसंतमुणिं नियपए निउंजिय कयसनासे गए परलोयं कुलवइम्मि देवदुबायपहया पईवसिह व्य 20 पाविया अभावं पुप्फमाला तवस्सिणी । तो सो हं वसंतरिसी तबिरहविहुरियहिययं तं दारियं परिचत्तपाण भोयणं विलबमाणि पेच्छंतो गहिओ महामोहेण, संजमिओ नेहनागपासेहिं अवसट्टो तं बालियं परिवालेमि । आइटुं च मम गुरुणा 'जो एवं बालियं परिणेही सो महानरिंदसहभायणं भविस्सइ' त्ति ।" एस निवेइओ मए तुह परमत्थो । ता परिचत्तनेहसंगं पि पुणो विहिनिओगेण निबिडनेहनियलसंजमियं मोयावेउ मं महासत्तो रायपुत्तो संपइ पइत्तपडिवत्तीए एयाए बालियाए"। कुमारेणावि 'जमाणविति गुरवो' 25 त्ति बिन्तेण पडिच्छिया, कालोचियविहिणा विवाहिया य वणमाला । दिन्नं च तीसे गुरुणा चिररक्खियं पुष्पमाला-गुणमालासंतियं वत्था-ऽऽभरणं, निययालंकारो वि कुमारस्स गुरुदिना य पढियसिद्धा महावेयालिणी विज्जा। तओ पउमुत्तरकुमारो केइ दिणे तत्थ गमिऊण मुणिणाऽणुनाओ मायामहविप्पओगानलपलित्तं वणमालामणोमंदिरं तुसारकणसीयलेहिं पियवयणवारिबिंदूहि निव्वावितो पत्तो महुराउरि, ठिओ चंदज्झयरायदाविए मणोहरावासे। 30 पत्ता य समंता रायनंदणा सबलवाहणाऽणेगे। जलनिहिकल्लोला इव परिवारिता महुरदीवं ।। ८७ ।। दुभिक्खतवियपामरकुलाण नवपाउसो च सन्वेसिं । उक्कंठियाण पत्तो कह कह वि सयंवरादियहो ॥ ८८॥ अह देवंगच्छाइयमणि-रयणविराइएसु मंचेसु । मणि-मउडपज्जलंता सुर व्च कुमरा समासीणा ।। ८९ ॥ १ डहंति खं१ खं२ ॥ २ पवनं ख२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy