SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ गहियनारीरूवस्स गिरिसुंदरस्स महातक्करदंडवालकावालियमढिगागमणं । १५७ साहगेण 'उदारचरिओ सि त्ति पत्थेमि किं पि' । कुमारेण वुत्तं 'मा एवमुल्लवेह, गुरू तुम्भे, ता आणवेह पओयणं । इयरेण भणियं 'जइ एवं ता न कायवो गुरुआणाभंगो, गिन्हाहि कोउगमेत्तफलं पढियसिद्धं स्वपरावत्तिणि विजं । कुमारेणावि ईसिविलिएण 'जं गुरू आइसंति' त्ति विन्तेण पडिच्छिया विजा, अवहारिओ पोगविही। एत्यंतरे 'हा ताय ! हा माय ! परित्ताहि परित्ताहि' त्ति समुच्छलियो नयरंतेण इत्थियाकरुणसदो। । 'एसा काइ वराई निजइ'त्ति पहाविओ तयभिमुहं कुमरो। जाव थेवंतरं बच्चइ ताव पचयंतेण समायनिओ रुघ्नरवो। ताहे सिग्घयरं पहाविओ पव्वयाभिमुहो, निउणं पि निरूवयं तेण 'न दिदं मणुस्सरूवं' ति सविसाओ परिभाविउं पैयत्तो 'अवस्समिह पन्चए सो पावो परिवसइ, ता कहमणेगगुहागहणे गिरिम्मि तस्स विलं वियाणिस्सं? ति, अहवा इत्थीलोलो सो ता करेमि जुवइरूवं, तओ सव्वं सोहणं भविस्सइ' । त्ति चिन्तयंतस्स पहाया रयणी । ___तओ काऊण दिव्यंगणाणुगारिनारिरूवं निरूवयंतो दरीदुवाराई वियरिउमारदो खरतरमारुयरयसमुच्छलं- 10 तगुंजेसु गिरिनिगुंजेसु । खणंतरे दिट्ठो णेण तरुगहणंतरवत्तिदेवकुलियाओ नीहरंतो भूइभगुंडियवयण-बाहा-जंघो कुंदकुंचलुज्जलनरठिमालालंकियगल-मउलि-हिलामूलो अतुच्छपच्छियाविहत्थवामहत्थो एगो कावालिओ। तओ 'इह विभागे चेव इत्थियारुनसदो निसि निसामिओ, ता होयबमेएण महाधुतेण, तहा वि न जुत्तं दंसणिणो सहस त्ति दंडकरणं'ति निच्छयत्थमेगस्थ सिलायले निविसिऊण परुनो एसो । सदसवणाओ समागओ तमुद्देसं कावालिओ, दहण य तं साइसयरूवं वियप्पिउं पवत्तो “अहो ! उवहसियतिलोयमुंदरीमुंदेरा एसा जइ कहंचि मम वस- 15 मुवेइ ता रमणिहरणकिलेसविमुक्को हं विंदामि मणनिन्छुई, 'दिवसो' त्ति नावसरो बलकारस्स, ता सामवयणपुबमिमं नेमि ताव मढिगं" । ति संपहारिऊण भणिया कुमारसुंदरी 'सुयणु ! अणजो एस विही, जो तुमए वि जारिसीणं पहाणोवभोगजोग्गविग्गहाणमेवंविहं वसणमुवणमेइ, ता कहेहि ताव-किमेत्थ तुममेगागिणी? कीस वा रुयसि ? त्ति । कुमारेण वुत्तं 'रिसी! तुम अलंघणीयवयणो सि, अओ साहेमि जहट्ठियं-अत्थि इओ उत्तरेण मुसम्मनयराहिवसुओ अवराइओ नाम, सो य मम भत्ता जणएणावमाणिओ पत्थिओ विदेसं । तन्नेहमोहियाऽह- 20 माणेच्छमाणेणावि तेण समं संपत्थिया । पसुत्ताणि य पओसे इह सिलायले । तओ सो निग्विणमणो एगागिर्णि मं पमोत्तण न नज्जइ कहं पि पउत्थो, मम जग्गणासंकिएण ऊसीसगाओ न गहियं खग्गं पि, एयं मे रुयणनिमित्तं' ति । कावालिएण भणियं 'सो चेव बराओ वंचिओ, न पुण तुम्हारिसीए अणाहत्तं होइ, न कूरो उल्लणेण धरिजइ, न कणयं घडणमोल्लेण वाहिज्जइ, ता अलं रुन्नेण, सरीरमेव सुत्थियं करेहि' । कुमारेण भणियं 'भयवं! न जुत्तमेवं कुलंगणाणं पइविप्पओगे जीविडं, ता दंसेहि किं पि सुतित्थं जत्थ पाणचायं विहेमि । तेण भणियं 25 'मुंदरि ! जइ एवं ता अस्थि एत्थ पुन्नमणोरहं तित्थं, जो एत्थ तिरत्तं वसइ तस्सावस्सं चिरविउत्तं पि पियमाणुसं संघडइ, ता करेहि तित्थसेवं, किं निरत्थयमरणेण?' । तओ विनायतयाकूएण 'जं गुरू आइसंति' त्ति वज्जरिए रायतणएण गया दो वि देउलियं । दिट्टो तत्थ विडिंचियदीहदाढाविगरालवयणो कत्तिया-कवाल-करवालकलियबहुकरकरालदसणो पंचवनवनयकलियसयलावयवो कट्ठमयदेवो । 'कहमेत्थ न किं पि मोसं दिस्सइ ?' ति वियकन्तं 'सुंदरि ! जणरंजणामेत्तमेयं देवरूवं, ता एहि दंसेमि सच्चं पुनमणोरहदेव'ति जंपिरो तं भुयाए घेत्तण गओ 30 तस्स पिट्ठओ कावालिओ पताडिओ चलणेण धरणिवढं । तयणन्तरमुग्घाडियमेगाए पायालकनगाणुगारिणीए १ मुल्लवेहि जे विना ।। २ पवत्तो जे विना ॥३ "वाहा” खं१टि० ॥ ४ कह वि मम भ्रा० ॥ ५दीसह जे० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy