________________
२५५
वरुणसेट्ठिपुत्तजूयवसणविडंबणापसंगओ पउमुत्तर-हरिवेगाणं सविसेसो निव्वेओ। १५३ अणुणिज्जमाणो वि जणणीए, अणुसासिज्जतो वि निद्धबंधूहि, बोहिजतो वि एगंताणुरत्तमित्तेहिं, निरुभंतो वि सुविणीयपणइणीए, बद्धगाढाभिनिवेसो विट्ठाए दुद्रुरिट्ठो व निभग्गो लग्गो ज़्यवसणे। 'हारियं पभूयं घरसारं' ति निच्छूढो जणएण कओ जाइपंतिवज्झो, तहा वि न मुंचइ जूयवसणं, रमइ कर-चरणुत्तिमंगाणं । तन्निमित्तं च कयत्थिज्जमाणो जूइयरेहिं पञ्चागयहियएण कारियाणेगविसिट्ठसवहो मोइओ जणएण सत्तवारे, छडिओ वारमेगं सहिएणावि तहा वि न विरमइ । 'जियधणो विलसइ फुल्ल-तंबोलाइएहिं, न मुयइ कस्सइ वराडियं पि' 5 त्ति जायामरिसेहिं अज्ज लक्खं हारिऊण पलायंतो पाविओ अम्हेहिं । ता अणुजाणउ देवो एयं दुरायारं उवणेमो सहियस्स" त्ति । तओ अणुकोसरसाइरेगाणुगओ 'अहो ! अन्नाणवियंभियं, अहो ! कम्मपरिणई, अहो ! पावायारपवित्तिनिबंधो पाणिणं' ति चिंतयंतो 'जो अज्जप्पभिड इमेण सह रमिही तस्स मए महादंडो कायव्यो' त्ति वयणपुव्वं दीणारलक्खदाणेण तं मोइऊण गओ समंदिरं नरिंदो। पुणो पुणो तं चेव सोईतो वेरग्गमग्गावडिओ हरिवेगं भणिउं पवत्तो
10 'किं नाम सोइयव्वं अन्नाणपरब्बसे वणियकियवे ? । अंधस्स खलियपडणे को अवराहो वरायस्स ? ।।२३४॥ एत्तो वि जहन्नयरा अम्हे जाणतया असारत्तं । असुइसरूवेसु रई कुणमाणा मणुयभोएसु ॥ २३५॥ जह खलु जहन्नकम्मं जूयं विउसाण गरहणिज्जं च । जाणियजिणवयणाणं तह निययं विसयसंगो वि ॥२३६॥ हारेइ खणेण जिओ जूएण चिरन्जिय जहा विहवं । विसयपसत्तो सत्तो तह चेव चिरज्जियं सुकयं ।। २३७ ।। उवएससहस्सेहिं वि विरओ न जहेस ज़्यवसणाओ । अवमाणभायणाओ विसयसुहाओ तहऽम्हे वि ।।२३८॥ 15 वह-बंधभायणमिमो जह जूयाओ पुणो पुणो जाओ । तह अम्हे पञ्चामो पुणो पुणो गब्भकुंभीसु ॥ २३९ ॥ ता सचहा न जुत्तं एत्तो विसयामिसे पैसत्तेहिं । संपइ अप्पाणं दुहपरंपराभायणं काउं' ।। २४० ॥ तो पभणइ हरिवेगो 'ठियमेवं मम वि माणसावासे । नवरं तुमम्मि नेहो विवंधगी एत्थ वत्थुम्मि ॥ २४१ ॥ जाया दोन्हं पि सुया रज्जभरुवहणपञ्चला दाणिं । दाऊण तेसि रज पयजं ता पवज्जामो' ॥ २४२ ॥ इय मंतिराण तेसिं सिढे उवरोहिएण सहस त्ति । 'कुसुमरमणमुज्जाणं रयणायरमुणिवई पत्तो ।। २४३ ॥ 20 गुणसायरगुरुसीसो सूरो इव तवसिरीए दिपंतो। घेत्तूण धम्मसारं व निम्मिओ जो पयावइणा' ।। २४४ ॥ चिरविरहिओ व इ8 दह्र तिसिओ व सिसिरनीरोहं । गुरुआगमणपउत्तिं सोउं ते हरिसिया सहसा ॥२४५।। भडचडयरेण महया गंतुं नमिउं गुरुं सपरिवारं । रोमंचंचियकाया गुरुवयणं सोउमारद्धा ॥ २४६॥ सोऊण भवसरूवं जीवाणं बंध-मोक्खहेउं च । जिणसासणदुल्लहयं अणि वयं जीवियस्सावि ॥ २४७।। निरुवमसोक्खं मुक्खं मुणिचरियं तस्स साहणोवायं । संवेगभावियमणा भणति ते मुणिवरं नमिउं ।। २४८ ॥ 25 'भयवं ! भबंधकूवे निवडताणं अपत्तताणाणं । कुणसुद्धरणं अम्हं दिक्खाहत्थावलंबेण ॥ २४९ ॥ भवतुंगतरुब्बद्धे दाणे मोएहि णे दयारसिय ! । वयपहरणेण गिहवासपासयं दुत्ति छेत्तण ।। २५० ॥ रागाइवेरियगणेण हम्ममाणाणमप्पथामाणं । सामिय! कुण साहिज्ज संपइ सेवापवनाण' ॥ २५१॥ इय ते भयसंभंते जपंते मुणिवई समुल्लवइ । 'नणु एयनिमित्तं चिय गुरूहि संपेसिओ अहयं ।। २५२ ॥ मा कुणह कालहरणं, तुरियं संसारसत्तुभयहरणं । पडिवजह सञ्चरणं जइ मग्गह सुगइसंचरणं' ।। २५३॥ 30 इय गुरुणा संलत्ता खणेण नियनियपुरेसु ते पत्ता। नंदणविदिन्नरज्जा जाया दिक्खागहणसज्जा ॥ २५४ ॥ अट्ठाहिया सुलट्ठा काराविय जिणहरेसु सुपट्टा । दिन्नावारियसत्ता विहिणा गुरुअंतियं पत्ता ॥ २५५ ॥
१ जइ इयरेहिं जे० विना ॥ २ पयत्तेहिं भ्रा० ॥ ३ संकेतः-"दाण(णि) ति इदानीम् ॥७॥" ॥ पु० २०
Main Education International
For Private & Personal Use Only
www.jainelibrary.org