________________
पुहवीचंदचरिए पंचमे पुण्णचंद-पुष्फसुंदरीभवे
[ ५. ११९ता धम्मसीलाओ ! अलियवयणविरया-ऽविरयाणमेरिसा गुण-दोसा हवंति । तो तहेव पडिवमा ताहिं सन्नाहि अलियवयणनिवित्ती।
अहं पि 'सुंदरमेयं, अओ परं न मं वंचिस्संति एयाओ' त्ति विमुक्का मए एयस्स दो दो पहारा । 'तिनि तिमि चेव दाई' ति भावयतो तहेव चिट्ठामि । एत्थंतरे पुणो वि भणियं मुणिवरेण___'न य घेत्तव्वं सव्वं परदवं जं न सामिणा दिन्नं । जं पावमूलमेयं पि वनिय वीयमोहेहि ॥ ११९॥
जह पीडेइ हणतो जीवं जीवो तहा हरंतो वि । तम्हा परिहरियव्वं परधणहरणं पयत्तेण ॥ १२० ॥ कर-चरणछेयणं मूलभेयणं गुंव-खोडयक्खेवं । वहबंधणमुब्बंधणमिहई पि लहंति हरणाओ ॥ १२१ ॥ परलोयम्मि दरिद्दा दासा पेसा य वाहणा हुंति । पचंति चिरं नरए जीवा परदन्बहरणेण ॥ १२२ ॥
परदव्वहरणविरया विस्सासपयं हवंति लोयस्स । कित्तिं सुहं च विउलं पावंति इहेव जम्मम्मि ॥१२३॥ 10 परलोए धणहाणी न होइ, सिज्झइ समीहियं सव्वं । चिंताईओ वि धुवं जायइ सुइसंपयालाभो ॥ १२४ ॥
नायमिह सिद्धदत्तो कविलो भट्टो य आणुपुबीए । नियमा-ऽनियममुहा-ऽसुहलाभफलुप्फालणे तुम्ह' ॥ १२५ ॥ तओ कयंजलीहिं 'के ते सिद्धदत्त-कविल ? ति पुच्छिओ मम पिययमाहिं पभणिओ महरिसी
[७. सिद्धदस-कविलकहाणयं ] इहेव विजए विसालच्छनयरे माइदत्त-वसुदत्तनामाणो वणियकुलुभवा दोनि मित्ता अहेसि । पढमो मुणिसमी15 वपडिवनथूलपरंधणहरणविरमणो, न इयरो । पयणुधणा य दो वि विवणीसु क्वहरति । पढमो सुद्धववहारेण, बीओ कूडतुल-कूडमाण-तप्पडिरूवभंडेहिं । तहा वि न सुट्ठ लहइ-वसुदत्तो त्ति । पयट्टा गहियतहाविहप्पमुल्लभंडा पुंडउरं ।
इओ य तनयरसामिणा वसुतेयनराहिवेण अयंचयं कंचि भण्डागारियं लिच्छंतेणे परिच्छानिमित्तं निउत्ता पञ्चइयमणुस्सा महग्याभरणाणि मग्गेसु ठविऊण पत्तलदुमसालानिलुक्का निहालंता चिट्ठति । गहिउकामं च कंचि दट्टण महया सर्वेण खंकारिति । अओ न कोइ ताइं गिण्हइ । गिन्हंतं च 'तकरं' ति करिय दंडंति । तओ ते वि 20 वणिणो एगत्थ सरयदिणयरभासुरं पुरओ मणिकुंडलं पासंति । तओ 'अहो ! सयंवरा सिरि' त्ति जंपंतो वलिओ
तयभिमुहं वसुदत्तो । 'नणु हालाहलं विसमेयं' ति बितेण वारिओ इयरेण नियत्तिऊण य वइकतो दूरेण । तस्स बोहणत्यं सिट्टो दिहवुत्तंतो माइदत्तेण, जहा
__[ ३. देव-जसवणियदिटुंतो ] किर अम्ह नयरे देवो जसो य दो वणिया साहारणववहारिणो अहेसि । देवो सावओ अदिन्नं न गिहइ, 25 इयरस्स नत्थि नियमो । अन्नया वियारभूमीओ नियत्तमाणेहिं दिलै मग्गासन्ने निवडियं कणयकुंडलं । देवेण वयभंगभीरुणा न निहालियं पि । जसेण तल्ल जाए तयावहीरियं पि मगंतरेण गंतूण संगोवियं, चिंतियं च 'महाणुभावो देवो जस्सेरिसी अलोभया, तहा वि एयसाहारणमिणं करिस्सामि।
अन्नया नयरंतराओ तं च अन्नं च साहारणभंडं विणिओइऊणमाणियमणेण पभूयं पडिभंडं । कया देवेण आय-व्ययनिरुवणा । 'पभूयं पडिभंड' ति सवियक्केण पुच्छिओ जसो । जाहे सो अन्नमनाइं वागरेइ ताहे सवहसा30 विओ काऊण सविसेसं पुच्छिओ । कहिए सब्भावे निद्धारिऊण नीणियमावणाओ अहियं भंडं संगोवियं जसेण नियमंदिरे । नवरं तीए चेव रयणीए खत्तं दाऊण तं च अन्नं च अवहरियं तकरहिं । विसनो जसो भणिओ देवेण 'मित्त !
१ गुव्व खं१, गुत्त भ्रा० ॥ २ यमेसु सुहा-सुहप्फलु खं१ खं२ ॥ ३ परदव्वह भ्रा०॥४ “लन्धुमिच्छता" खं पटि., खरटि.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org