SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः पृष्ठाङ्कः १-२ २-२९ २-४ ४-५ ७-८ विषयः मङ्गलमभिधेयकथनं च। १. प्रथमः शङ्ख नृप-कलावतीभवः। जम्बूद्वीप-भरतक्षेत्र-श्रीमङ्गलदेश-शङ्खपुरनगर-शङ्खनृपादीनां वर्णनम् । आस्थानस्थशङ्खनृपाने देशान्तरागतस्वनगरवास्तव्यदत्ताभिधानवणिक्पुत्रस्याऽऽगमनम् , तत्सकाशात् नृपकृत देवशालनगराधिपविजयराजकन्याकलावतीचित्रफलकदर्शनं च । शङ्खनृपाने दत्तकृतं प्रवासवर्णनम् । [ दत्तकृतप्रवासवर्णने -दत्तस्य देशदर्शनयात्राप्रस्थानम् , अरण्ये तुरगाहरणश्रममूच्छितस्य देवशालाधिपविजयराजपुत्रस्य दत्तकारितं समीकरणम् , दूयोर्देवशालनगरं प्रति प्रयाणं च (पृ० ५-६) । जयसेनकुमारगवेषणार्थ विनिर्गतस्य सस्कन्धावारस्य विजयराजस्य मार्गे जयसेन-दत्तयोमिलनम् । विजयराजस्याग्रे जयसेनकृतो दत्तपरिचयः। सर्वेषां देवशालनगरागमनम् । निजपुत्र्याः कलावत्या योग्यवरगवेषणाविषये विजयराजस्य दत्तं प्रति विज्ञप्तिः, कलावतीचित्रफलकं गृहीत्वा दत्तस्य स्वनगरागमनं च (पृ० ६-७)।] शङ्खनृपसभासभ्यकृतः कलावतीलाभप्रत्ययः वाग्विनोदः । निजभगिनीकलावतीपरिणायनार्थ कलावतीसहितस्य जयसेनकुमारस्य शापुरागमनम् । जयसेनकुमार-तदमात्य-शङ्खनृपाणां मिथ औचित्यनिवेदको वार्तालापः । शङ्खनृप-कलावत्योर्विवाहः, जयसेनस्य स्वनगरगमनं च । निजभ्रातृजयसेनकुमारप्रेषिताङ्गदयुगलाद्यवलोकनसञ्जातहर्षोल्लासायाः कलावत्याः सखीभिः समं भ्रातृस्नेहप्रकटनात्मको वार्तालापः। कलावती-तत्सखीवार्तालापापरमार्थज्ञेन प्रच्छन्नस्थितेन शङ्खनृपेण कलावतीशीलकुशङ्कितेन कृतं गुर्विण्या अज्ञापितपरमार्थायाः कलावत्या अरण्यनिष्काशनम् । शङ्खनृपादिष्टचाण्डालनारीकृत्तभुजायुगलायाः कलावत्या अरण्ये विलापः, पुत्रप्रसवः, कलावती शीलप्रभावप्रसन्नसिन्धुदेवीप्रसादेन कलाबत्या नूतनभुजायुगलप्राप्तिः, ऋषिकुमारेण सहाऽऽश्रमगमनम् , 'कुलपत्याज्ञयाऽऽश्रमावस्थानं च । ज्ञातसद्भावस्य शङ्खनृपस्य पश्चात्तापपुरस्सरं परिदेवनम् , तदनु ज्वलनप्रवेशननिश्चयप्रकटनं च । कृताग्निप्रवेशनिश्चयं शङ्खनृपं प्रति अमितगत्याचार्यस्याऽऽत्मघातनिषेधको ग्रामीणबुद्धिप्रभावदर्शकधन्यश्रेष्ठिपुत्रचतुष्कान्तरकथासमन्वितपद्मराजकथानक-दुःखमुक्त्याभाससमर्थककपिलश्रोत्रियकथानकपुरःसरः धर्मोपदेशः, कलावतीसंयोगकथनं च । [अमितगत्याचार्यधर्मोपदेशगतं पमराजकथानकम् । कमलानामवरुणश्रेष्ठिपुत्रीदर्शनमात्रोत्पन्नरागस्य पृथ्वीपुराधिपस्य पनराजस्य वरुणश्रेष्ठचनुमत्या कमलया सह विवाहः, विवाहानन्तरमेव कमलाविस्मरणं च । कालान्तरे पुनदृष्टायाः कमलायाः परिचयाथै सानुरागस्य पद्मराजस्य मित्रं प्रति पृच्छा । राजानं प्रति मित्रस्मारितो वृत्तवृत्तान्तः । कमलाया राजभवनगमनम् । सच्चरित्रायाः कमलाया रतिवैदग्ध्येन ९-११ १२-१३ १३-१५ १५-२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy