________________
1
ओ मुणिकावणा भणिया सुंदरीए सही 'हला ! महापात्रमेयं जं पडिवनव्या वि पाणिणो परेसिं पावबुद्धिं वियरंति, ते हि अप्पाणं परं च नियमा दोग्गईए निवाडिन्ति' । तमायन्निय नायनिच्छयाए भणिया ते गाए 'भद्दा ! मुयह तयग्गहं जइ सुहं जीविउमिच्छह' । तहा वि अनियत्तग्गहेहिं तेहिं आराहिओ मंतसिद्धो । तेणावि कसिणं उदसिरत्तीए नीया ते नयरुज्जाणं । आलिहियं मंडलगं । पूइऊण तम्मज्झोवइद्वेण पारद्धो मंतजावो । अर्चितसामत्थयाए मंतस्स बंभचेरपोसहिणी एगागिणी पत्ता आणीया तत्थ सुंदरी । तीसे तेयमसहमाणी 10 'आ पाव ! किमेरिसे पावकम्मे निउत्त म्हि ?' त्ति मंतसिद्धं भणिऊण पउत्था मंतदेवया । सुंदरी वि देवयावेसोवह निद्दा दीविउज्जोएण समंतओ वणगहणं निज्झायमाणी 'हा ! किमेयं ?' ति विम्हय-संभमुब्भंतलोयणा नमोकारसरणपरायणा जाव चिट्ठा, ताव भणिया ते सिद्धेण 'अरे ! समागया एसा तुम्ह दइया, करेह जं वो रोय ' ति । ते वि 'जो पढमं छिविही सो चेव पढमं रमिहि' त्ति कयसंकेया सममेव पहाइया तयभिमुहं । थंभिया य तक्खणा ते विघ्नाय सुंदरिसीलव्वयनिच्छ्याए उज्जाणदेवयाए । ते तहाकट्ठभूए पासिऊण भयसंभंतो चलणेसु 15 निवडिऊण भणियाइओ सिद्धो 'भयवइ परम जोगिण ! न मुणियं मए तुह माहप्पं तेण एरिसं ववसियं, न पुणो एवं करिस्सं, खमाहि संपयमिणं, देहि दीणाणणस्स अभयं' । एवं पुणो पुणो विघ्नविंतस्स तस्स अलद्वपडिवयणस्स चैव पहाया रयणी । दिट्ठो सो वइयरो नयरजणेण । परंपराए समुप्पनकोउगा मिलिया नयस्प्पहाणा । समागओ सयं सूरराया । पच्चभिनाया जणेण ते सुंदरी य । 'को एस वइयरो ?' त्ति पुच्छियं नरिंदेण । जाहे न तरंति जंपिउं दुल्ललिया, सुंदरी वि'न याणामि' त्ति जंपती लज्जोणया चिट्ठइ ताहे अभयं जाइऊण साहिओ परमत्थो 20 सिद्धेण । तब्वेलं च देवयाविसज्जिएहि दुल्ललिएहि वि भणियं 'देव ! एवमेयं' ति । तओ कुविएण राइणा 'अरे पावा ! मम नयरे एवं ववहरह ?' त्ति वितेण बंधाविऊण य पवेसिया ते चउरो विचारयं । विज्जासिद्धो वि 'अरे पाव ! ममावि अंतेउरमेवमवहरिहिसि तुमं ति महाडंडारिहो सि सुहु, तहा वि अभएण साविओ सित्ति तुरियं होसु निव्विसओ' त्ति निन्भच्छिऊण मुको । अप्पणा वि चत्तवाहणो सह पउरेहिं निवडिओ सुंदरीए चलणेसु । तावय समागओ वसुपालसेट्ठी अब्भुट्टिओ सुंदरीए । 'घण्णो तुमं जस्सेसा सीलसुंदरी दुहिय' त्ति पसंसिओ रम्ना । 25 सेट्टिणावि भणियं 'देवो चेव धनो जस्स पयच्छायाए एसा संवसई' । ताहे तुट्ठेण राइणा कओ करभररहिओ
30
११८
पुहवीचंदचरिए पंचमे पुण्णचंद - पुप्फसुंदरीभवे
[ ५.१३६
'अहो ! अविवेगवियंभियं'ति भावरीए दिट्टिदाणमेत्तेणावि अणासासिएहिं तेहिं भूरिरित्थव्वएण उवयरिया काइ परिव्वाइगा । सा उण बहुसो वि उवसप्पन्ती सम्मत्तमालिन्नभरण नावलोइया वि तीए, तहा वि कोवंजयधट्टयाए भणिया सा कहंचि परिव्वाइगाए -
'धम्मो जिणेहिं कहिओ सव्वजियाणं दयाविहाणेण । तेसु दुहिएसु सुंदरि । ता कुणसु दयं पयत्तेण' ॥१३६॥
5
सुपालो सुभद्दो य, दिनं तिलयैचउदसमाभरणं सुबहुं च महग्घमंत्ररं सुंदरीए । पवेसिया य एसा मुत्रड्डविच्छड्डेण नयरब्भंतरं । तप्पभिरं च पसिद्धा सन्जनयरे 'सीलसुंदरि ' त्ति । एवमकलंकसीलगुणेण अहाउपज्जंते पत्ता एसा सुरलोयं. पुणो सुहपरंपरेण सिक्लोयं ति । इयरे उण गुत्तिनिरोहतिरोहियसुहसाया कयसव्वस्सहरणा चिरं किलिस्सिऊण मया गया सकरपभं नरयपुढविं । तओ वि उच्चट्टा नरय-तिरिक्खेसु नेलंछणाइदुहरूंकडे निवडिय त्ति ।
[ सीलसुंदरीकहाrयं समत्तं. ८ ]
**
१ सङ्केत:- "कार्य ( १ घं ) जयति पक्षिविशेषः” । “काक" खं२टि० ॥ २ पव्वाइगाए भ्रा० ॥ ३ 'बोदसि' जेविना ॥ ४ यचोदसमाहरणं जे विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org