________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. शु. अ. ९ धर्मस्वरूपनिरूपणम् ............20 कार्याणि येन तत् परिकुश्चनम् -माया-परिश्चनं हि सर्वव्रत खण्डकम् । तया 'भयणं च' भजनं च-भज्यते सर्वत्र आत्मा प्रोक्रियते प्रसाद्य संमर्थ वा येन स भजनो-लोमः, तपपि । तथा-'थंडिल्लुस्सयणाणि स्थण्डिलोच्छ्रयणानि, तत्र'थंडिल्ल' स्थण्डिलः यस्मिन् कार्योन्मुखे सति सदसद्विवेकराहित्यात-आत्मा स्थण्डिलबद्भवति स स्थण्डिल:-क्रोधः । तया-'उस्सयणाणि' यस्योदयेन ऊर्ध्व श्रयति जात्यादिना दध्मातो भवति पुरुषः सः-उच्छ्रयो-मानः । सूत्रे मानस्य बहुत्वाद् बहुवचनम् , अत्र माया लोभतोऽनन्तरं क्रोधमानयोग्रहगो सौत्रत्वाद् व्य- । त्ययः, तेन क्रोधमानमायालोभरूपान् कपायान् 'धूण' धूनय-अपनय धूनय इति क्रियापदस्य प्रत्येकं सम्बन्धः, तेन क्रोधं धूनध, मानं धूनय, मायां धृनय, लोभं-- धूनयेत्यर्थों बोध्यः । कषायादीनां परित्यागेऽपरमपि कारणं दर्शयति-एतानि परिकुश्चनादीनि। 'लोगंसि' अस्मिन् लो के 'आदाणाई' आदानारि, एतानि कि कर्मबन्धकारणानि वर्तन्ते, तस्मादेतत्स्वरूपं स कारणकार्य ज्ञात्वा 'विज्नं' विद्वान् 'परिमाणिया' परिजानीयात् ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यान-परिशया परित्यजेदिति ।।११।। परिकुंचन अर्थात् माया कहते हैं। यह परिकुंचन सभी व्रतों को विराधना करनेवाला है। भजन का अर्थ लोभ है क्योंकि यह
आत्मा को भग्न करने वाला है। स्थण्डिल क्रोध को कहते हैं, क्योंकि क्रोध आने पर आत्मा सत् असत् के विवेक से रहित स्थंडिल के समान हो जाता है। उच्छ्य का अर्थ है मान, क्योकि इसके उदय से आत्मा जाति आदि के अभिमान से ऊंचा चढ जाता है इन सभी कषायों का स्याग कर देना चाहिए। कषाय त्याग का दूसरा कारण दिखलाते हुए शास्त्र. कार कहते हैं-यह कर्मयन्ध को उत्पन्न करने वाले हैं। अत एव मेधावी पुरुष इनके स्वरूप, कारण और कर्म को ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से राग देवे ॥११॥ પરિકુંચન અથર્ માયા કહેવામાં આવે છે, આ પરિકુંચન સઘળા બની વિરાધના કરવાવાળી છે. ભજનને અર્થ લે ભ છે. કેમકે તે આત્માને ભરમ કરવાવાળો છે થંડિલ ક્રોધને કહે છે, કેમકે-ક્રોધ આવવાથી આત્મા સત અસના વિવેક વિનાને ડિલ જે થઈ જાય છે.
ઉછૂય એટલે માન-કેમકે તેના ઉદયથી આત્મા જાત વગેરેના અભિમાનથી ઉચે ચઢિ જાય છે. કષાયના ત્યાગનું બીજું કારણ બતાવતાં શાસ્ત્રકાર કહે છે–આ કર્મ બંધને ઉત્પન્ન કરવા વાળું છે, તેથી જ બુદ્ધિશાળી પુરૂષ તેને સ્વરૂપ, કારણ અને કર્મને જ્ઞ પરિફ થી જાણીને પ્રત્યાખ્યાન પરિણાથી તેનો ત્યાગ કરી દે. ૧૧
For Private And Personal Use Only