________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे अन्वयार्थ:-(पलिउंचणं) पलिकुञ्चनम्-मायाम् (च भयणं) च-तथा भजनं. लोभम् (पंडिल्लुस्सयणाणि य) स्थण्डिलोच्छ्यणानि च-क्रोधमानौ (धूण) धूनयअपनय परित्यजेत्यर्थः, (तं विज्ज) तद्विद्वान (लोगसि) लोके (आदाणाई) आदा. नानि-कर्मबन्धकारणानि (परिजाणिया) परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यान परिज्ञया कषायान् परित्यजेदिति ॥११॥ ____टीका-ये कपायवन्तः सनि तेषां पञ्चाहाव्रतधारिणामपि न फलवत् , अपितु निष्पलमेव भवति । अतः कषायनिरोध आवश्यक इति तन्निरोधमेव दर्शयति-'पलिउंचणं' पलिकुञ्चनम् , परिता-समन्तात् कुच्यते-चक्रीभावमापद्यते
और लोभ 'थंडिल्लुस्सयाणि ध-स्थण्डिलोच्छ्यणानि च क्रोध और मानका 'धुण-धूनय' त्याग करो 'तं वि-तत् विद्वान विद्वान मुनि 'लोगसि-लोके' लोकमें 'आदाणाई-आदानानि' कर्मबन्धन के कारण है। ऐसा 'परिजाणिया-परिजानीयात्' ज्ञपरिज्ञासे जानकर प्रत्याख्यानपरिशासे उसका त्याग करे ॥११॥ ____ अन्वयार्थ--माया, लोभ, क्रोध और मान का परित्याग करे । मेधावी इन्हें कर्मबन्धनका कारण जाने । ज्ञपरिज्ञा से इन्हें जान कर प्रत्याख्यानपरिज्ञा से उनकात्याग दे ॥११॥
टीकार्थ--जो कषाय से युक्त हैं, उनका पांच महाव्रतों को धारण करना भी सफल नहीं, परन्तु निष्फल ही होता है। अतएव कषायोंको निरोध करना आवश्यक है। यही निरोष यहां दिखलाते हैं-जिसके कारण सब कार्यों में परिकुंचन अर्थात् वकता उत्पन्न हो जाती है, उसे 'थंडिल्लुस्सयणाणि य-स्थंडिलोच्छ्यणानि च' डोध ने मानने 'धुण-धुनय' त्याग
। 'त विज-तत् विद्व न्' विधा मुनि लोगसि-लोके' मा 'यादाणाईआदानानि' ४ सय ४१२९४ छ. मे प्रमाणे परिजा गया-परिजानीयात्' જ્ઞપરિજ્ઞાથી જાણીને પ્રત્યાખાન પરિણાથી તેને ત્યાગ કરે ૧૧
અન્વયાર્થ–માયા, લોભ, ક્રોધ અને માનનો ત્યાગ કરે. મેધાવી તેને કમ બંધનું કારણ સમજે. 1 વિજ્ઞાથી તેને જાણીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરે છે?
टी -२॥ पायथी युवत है.य, ते सानु पाय मानतानु पा२५ કરવું પણ સફળ થતું નથી. પરંતુ નિષ્ફળ જ જાય છે. તેથી જ કષાયોને નિવેધ કરે, જરૂરી છે. એ નિરોધ અહિયાં બતાવવામાં આવે છે.-જેના કારથી સઘળા કાર્યોમાં પરિકુંચન અર્થાત્ વકપણું ઉત્પન્ન થાય છે, તેને
For Private And Personal Use Only