________________
(२३) अनुरागसे इस ग्रंथका प्रचार किया ।जबतक तीन लोकमें जिन | मंदिरोंकी पूजा इंद्रादिकोंके द्वारा होती है, तब तक कल्याणकी इच्छा करनेवाले इस ग्रन्थसे जिनप्रतिमाओंकी प्रतिष्ठा करावें। खंडेलवालवंशमें उत्पन्न हुए और न्यासग्रंथको अच्छी तरहसे | जाननेवाले केल्हणने पाठ करनेके लिये जिनयज्ञकल्पकी पहली पुस्तक लिखी।
सोऽहं आशाधरो रम्यामेतां टीकां व्यरीरचम् । धर्मामृतोक्तसागारधर्माष्टाध्यायगोचराम् ॥ १७ ॥ प्रमारवंशवा/न्दु-देवसेननृपात्मजे । श्रीमज्जैतुगिदेवेसि स्थाम्नावन्तीमवत्यलम् ॥ १८ ॥ नलकच्छपुरे श्रीमन्नेमिचैत्यालयेऽसिधत् । टीकेऽयं भव्यकुमुदचन्द्रिकेत्युदिता बुधैः ।। १९ ॥ षण्णवद्धयेकसंख्यानविक्रमाङ्कसमात्यये । सप्तम्यामसिते पौषि सिद्धेयं नन्दताच्चिरम् ॥ २० ॥ श्रीमान्श्रोष्ठसमुद्धरस्य तनयः श्रीपौरपाटान्वयव्योमेन्दुः सुकृतेन नन्दतु महीचन्द्रोदयाभ्यर्थनात् । चक्रे श्रावकधर्मदीपकमिमं ग्रंन्थं बुधाशाधरोग्रंथस्यास्य च लेखितो मलाभदे येनादिमं पुस्तकम् ॥२१॥ अलमितिप्रसंगेनयावत्तिष्ठति शासनं जिनपतेश्छेदानमन्तस्तमोयावच्चार्कनिशाकरौ प्रकुरुतः पुंसां दृशामुत्सवम् । तावत्तिष्ठतु धर्मसूरिभिरियं व्याख्यायमानानिशंभव्यानां पुरुतोत्र देशविरताचारप्रबोधोद्धुरा ॥ २२ ॥