Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १३ प्रथमपाभृते द्वितीयं प्राभृतमाभृतम् दक्षिणामर्द्धमण्डलसंस्थितिमुपसंक्रामति, एतत् प्रथमस्य षण्मासस्य पर्यवसानम्, ततो द्वितीयस्य पण्मासस्य प्रथमेऽहोरात्रे बाह्यानन्तरां-सर्वबाह्यस्य मण्डलस्याक्तिनी मुत्तरामद्धमण्डलसंस्थिति मुपसंक्रामति, ततस्तस्मिन्नहोरात्रेऽतिक्रान्ते द्वितीयस्य षण्मासस्याहोरात्रे उत्तरस्याईमण्डलसंस्थिते विनिःसृत्य बाह्यां तृतीयां-सर्वबाह्यस्य मण्डलस्याक्तिनी तृतीयां दक्षिणा मर्द्धमण्डलसंस्थितिमुपसंक्रामति, तस्याश्च तृतीयस्या दक्षिणस्या अर्द्धमण्डलसंस्थिते: एकैकेनाहोरात्रेण एकामर्द्धमण्डलसंस्थितिं संक्रामन् संक्रामन् तावदवसेयो यावत् द्वितीयषण्मासपर्यवसानभूतेऽहोरात्रे सर्वाभ्यन्तरामुत्तरामर्द्धमण्डलसंस्थिति मुपसंक्रामति, तदेवं दक्षिणस्यार्द्धमण्डलसंस्थिते रुत्तरस्यामर्द्धमण्डलसंस्थितौ नानात्वमुपदर्शितं भवति ।। ___'एस णं दोच्चे छम्मासे' इत्यादि, एष खल द्वितीयः षण्मासः, एतत्खलु द्वितीयस्य षण्मासस्य पर्यवसानम्, एषः खलु आदित्यसंवत्सरः, एतत्खलु आदित्यस्य-सूर्यस्य, संवदक्षिणार्द्धमंडलसंस्थिति को प्राप्त करता है। यह प्रथम छहमास का पर्यवसान-अन्त है, तत्पश्चात् दूसरे छहमास के प्रथम अहोरात्र में बाह्यानन्तर अर्थात् सर्वबाह्यमंडल की समीपवर्ती उत्तरार्द्धमंडलसंस्थिति को प्राप्त होता है पश्चात् उसी अहोरात्रि समाप्त होने पर दूसरे छह मास के अहोरात्र में उत्तर की अर्द्धमंडलसंस्थिति में से निकल कर सर्वबाह्यमंडल की अक्तिनी तीसरी दक्षिण की अर्द्धमंडलसंस्थिति में उपसंक्रमण करता है, उस तीसरी दक्षिणार्द्धमंडलसंस्थिति के एक एक अहोरात्र से एक अर्द्धमंडलसंस्थिति में संक्रमण करता हुवा वहां तक जाता है कि यावत् दूसरे छहमास के अंतिम अहोरात्र में सर्वाभ्यन्तर की उत्तरअर्द्ध मंडल की संस्थिति में गमन करता है। इस प्रकार दक्षिण की अर्द्धमंडलसंस्थिति से उत्तर की अर्द्धमंडल की संस्थिति में भिन्नत्व कहा गया है । (एस णं दोच्चे छम्मासे) इस प्रकार दूसरे छह मास का पर्यवसान है अर्थात् इस प्रकार आदित्यसंवत्सर कहा है तथा यही सूर्य મંડળસંસ્થિતિને પ્રાપ્ત કરે છે. આ પહેલા છ માસના અન્તરૂપ હોય છે. તે પછી બીજા છ માસના પહેલા અહોરાત્રમાં બાહ્યાનન્તર અર્થાત્ સર્વબાહ્યમંડળની નજીકની ઉત્તરાર્ધ મંડળસંસ્થિતિને પ્રાપ્ત કરે છે પછીથી એ અહોરાત્ર સમાપ્ત થાય ત્યારે બીજા છ માસના અહોરાત્રમાં ઉત્તરની અર્ધમંડળસંરિથતિમાંથી નીકળીને સર્વબાહ્યમંડળની પહેલાની ત્રીજી દક્ષિણ દિશાની અર્ધમંડળસંસ્થિતિમાં ઉપસંક્રમણ કરે છે. એ ત્રીજી દક્ષિણાર્ધમંડળસંસ્થિતિના એક એક અહોરાત્રિમાંથી અર્ધમંડળસંસ્થિતિમાં સંક્રમણ કરીને ત્યાં સુધી જાય છે યાવત્ બીજા છ માસના છેલ્લા અહોરાત્રમાં સભ્યન્તરની ઉત્તરની અર્ધમંડળસંસ્થિતિમાં ગમન કરે છે. આ રીતે દક્ષિણ દિશાની અર્ધમંડળસંરિથતિથી ઉત્તર દિશાની અર્ધમંડળસંરિથતિમાં જુદાપણું કહેવામાં આવેલ છે.
(एस णं दोच्चे छम्मासे) मा प्रमाणे मी० छ भासने! मत थाय छ, अर्थात् माशते
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧