Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्थानाङ्गसूत्रे युष्कः श्रमणो निग्रन्थो जातिस्थविरउच्यते । स्थानाङ्गसमयायाङ्गधारकः श्रमणो निर्ग्रन्थः श्रुतस्थविरः प्रोच्यते । विंशतिवर्षपर्यायः-विंशतिवर्षप्रव्रज्यापालकः श्रमणो निर्ग्रन्थः पर्यायस्थविरः कथ्यत इति ॥ सू० ३६ ॥
__स्थविरास्तुपुरुषा एवेति तदधिकारात् पुरुषप्रकारान् प्ररूपययन् सप्तविंशत्यधिकशतैकसूत्राण्याह
मूलम्-तओ पुरिसजाया पण्णत्ता, तं जहा-सुमणे, दुम्मणे, णो सुमणे णो दुम्मणे १ । तओ पुरिसजाया पण्णत्ता, तं जहागंता णामेगे सुमणे भवइ, गंता णामेगे दुम्मणे भवइ, गंता णामेगे णोसुमणे णोदुम्मणे भवइ। तओ पुरिसजाया पण्णत्ता, तं जहा-जामीतेगे सुमणेभवइ, जामीतेगे दुम्मणे भवइ,जामीतेगे, णोसुमण्णे णोदुम्मणे भवइ ३। एवं जाइस्सामीतेगे सुमणे भवइ ३।४। तओ पुरिसजाया पण्णत्ता, तं जहा-अगंता णामेगे सुमणे भवइ ३।५। तओ पुरिसजाया पण्णत्ता, तं जहाण जामातेगे सुमणे भवइ ३।६। तओ पुरिसजाया पण्णत्ता, तं जहा-ण जाइस्सामीतेगे सुमणे भवइ ३।७। एवं आगंता णामेगे उपचार से ऐसा कहा गया है जो श्रमण निन्ध ६० वर्षकी आयुवाला होता है वह श्रमण निर्ग्रन्थ जातिस्थविर है स्थानांग और समवायांग का धारक श्रमण निर्ग्रन्थ होता है वह श्रुतस्थविर है, वोस वर्ष से जो प्रव्रज्याका पालन कर रहा है यह पर्यायस्थधिर है ॥सू०३६॥
સ્થવિર કહે છે. પ્રવજ્યાના અમુક (૨૦ વર્ષના) કાળને કારણે જેઓ સ્થવિર ગણાય છે, તેમને પર્યાયસ્થવિર કહે છે. અહીં ભૂમિ અને ભૂમિવાનું વચ્ચે અભેદપચારની અપેક્ષાએ આ પ્રકારનું કથન કરવામાં આવ્યું છે. ૬૦ વર્ષની ઉમર વાળા શ્રમણનિગ્રથને જાતિસ્થવિર કહે છે. સ્થાનાંગ અને સમવાયાંગના ધારક શ્રમણનિગ્રથને શ્રતસ્થવિર કહે છે. ૨૦ વર્ષથી જે પ્રવજ્યાનું પાલન કરી રહ્યા होय छ तम पर्यायस्यवि२ ४ छे. ॥ सू. ३१ ॥
શ્રી સ્થાનાંગ સૂત્ર : ૦૨