Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था० ३ उ २ सू० १९ व्रतारोपणकालनिरूपणम्
२५
निष्पाद्यते यः स सेधः तस्य भूमयः - महात्रतारोपणकालरूपा अवस्था इति । तास्तिस्रः- उत्कृष्टा - षाण्मासिकी, यस्यां षड्भर्मासैरुत्थाप्यते पुनर्दीक्षायां समारोप्यत इत्यर्थः । न साऽतिक्राम्यते, मध्यमा-चातुर्मासिकी, यस्यां चतुर्भिर्मासैरुस्थाप्यते । जघन्या सप्तरात्रन्दिवा यस्यां सप्तभिरेव रात्रिन्दिवैरुत्थाप्यते गृहीतशिक्षत्वादिति । शैक्षस्य च विपर्यस्तः स्थविरो भवतीति स्थविरभूमिनिरूपणायाह - ' तओ थेरभूमी ओ' इत्यादि, तिस्रः स्थविरभूमयः स्थविरो-वृद्धस्तस्य भूमयः - अवस्थाविशेषाः । तान् स्थविरान् दर्शयति- जात्या - जन्मना स्थविरोजाति स्थविरः १ श्रुतम् - आगमः, तेन स्थविरः श्रुतस्थविरः २ पर्यायः -प्रत्रज्याकाल:, तेन स्थविरः मत्रज्या स्थविरः । इह च भूमिभूमिवतोरभेदोपचारादेव पन्यासः । एतानेव विशिनष्टि' सहि० ' इत्यादि, षष्टिवर्षजातः - पष्टिवर्षा
,
है वह सेध है इसकी जो भूमियां हैं- महाव्रतारोपण कालरूप जो अयस्थाएँ हैं वे शैक्ष भूमियां हैं ये उत्कृष्ट आदि के भेद से तीन प्रकारकी कही गई हैं, छह मास में ही इससे अधिक मैं नहीं पुनः जो दीक्षा में आरोपित किया जाता है वह षाण्मासिकी उत्कृष्ट शैक्षभूमि है, जिसमें चार मास में ही पुनः दीक्षा में जो आरोपित किया जाता है वह मध्यमा शैक्षभूमि है। और जो सात दिनरातमें ही पुनः दीक्षा में आरोपित किया जाता है वह जघन्य शैक्षभूमि है। स्थविरभूमियां वृद्धकी भूमियां जो तीन प्रकार की कही गई हैं उनमें जाति से जन्म से जो स्थविर होता है वह जातिस्थविर है ? श्रुत नाम आगम का है - इस आगम से जो स्थविर होता है वह श्रुतस्थविर है तथा प्रव्रज्याकाल से जो स्थविर होता है वह प्रव्रज्यास्थविर है यहां भूमि और भूमिवान् का अभेद ભૂમિએ છે–મહાવ્રતારાપણુ કાળરૂપ જે અવસ્થાએ છે, તેમને શૈક્ષભૂમિએ કહે છે. તેના ઉત્કૃષ્ટ આદિ ત્રણ પ્રકાર કહ્યા છે. છ માસમાં જ ( તેનાથી અધિક સમયમાં નહીં ) જેને આરોપિત ( આરાષિત ) કરાય છે, તેનું નામ છમાસિક ઉત્કૃષ્ટ શૈક્ષભૂમિ છે. ચાર માસમાં જ જેને આરેાપિત કરાય છે, તેનું નામ મધ્યમા શૈક્ષભૂમિ છે. સાત દિનરાતમાં જ જેને આરાપિત કરવામાં આવે છે, તેનું નામ જઘન્ય શૈક્ષભૂમિ છે. સ્થવિર ભૂમિએ (વૃદ્ધની ભૂમિએ ) ના પણ ત્રણ પ્રકાર છે–(૧) જાતિસ્થવિરની ભૂમિ અને (૨) શ્રુતસ્થવિરની ભૂમિ અને (3) पर्याय स्थविरती भूमि लतिथी (सन्सथी) ने स्थविर होय छे - ६० વર્ષની જેમની ઉમર હાય છે એવા સ્થવિરને જાતિસ્થવિર કહે છે. શ્રુત એટલે આગમ. તે આગમના જ્ઞાનની અપેક્ષાએ જેવા સ્થવિર હોય છે, તેમને શ્રુત
स ४
શ્રી સ્થાનાંગ સૂત્ર : ૦૨