Book Title: Panchsangrah
Author(s): Amitgati Acharya, Darbarilal Kothiya
Publisher: Manikchand Digambar Jain Granthamala Samiti
Catalog link: https://jainqq.org/explore/001014/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 1407B सदृशं पवि:मिन निह विद्य्ते। न हि ज्ञान maannikcnd-digmbr-jaingrnthmaalaa| zrIamitagatisUriviracitaH pnycsNgrhH| DESTRareema TOS2010032000MATE CzadAtATAramA SSURRORSErrorecr ACADEMIUILLAURTEE diERVEDA ACCO THESTRASAYAD Tiministram TEXTERPOITTEACHING mAjaYAN e Personal use only www.jainen Page #2 -------------------------------------------------------------------------- ________________ माणिकचन्द-दिगम्बर जैन-प्रन्थमालायाः पश्चविंशतितमो ग्रन्थः । shriimdmitgtyaacaaryprnniitH| pNcsNgrhH| साहित्यरत्न-पण्डित-दरबारीलालन्याथतीर्थेण sNshodhitH। प्रकाशिकाश्रीमाणिकचन्ददिगम्बरजैनग्रन्थमालासमितिः । आश्विन, वीरनिर्वाण saM0 2452 / प्रथमावृत्तिः] *** [अक्टूम्बर 1927 मूल्यं tryodshaannkaaH| Page #3 -------------------------------------------------------------------------- ________________ प्रकाशक नाथूराम प्रेमी, -मन्त्री,-श्रीमाणिकचन्द-दिगम्बर जैनग्रन्थमालासमिति । हीराबाग, po0 गिरगांव-बम्बई । मुद्रक विनायक बाळकृष्ण परांजपे, नेटिव ओपिनियन प्रेस, आंग्रेवाडी, गिर्गाण्व्-व्म्बी। Page #4 -------------------------------------------------------------------------- ________________ विस्स्य्सूची। 14 म्म्म्म्. विस्स्याः। पृष्टसंख्या । विषयाः । पृष्टसंख्या प्रथमः परिच्छेदः । द्वितीयः परिच्छेदः । सामान्यजीवसंख्या 1 प्रकृतिस्तवः 48 गुणस्थानानाम् स्वरूपम् । तृतीयः प्रिच्छेद्ः। गुणस्थानेषु जीवसंख्या 8 कर्मप्रकृतिबन्धस्तवः जीवसमासप्ररूपणा बन्धादिनिरूपणम् प्राणप्ररूपणा गुणस्थानेषूत्तरप्रकृतिबन्धः पर्याप्तिप्ररूपणा गुणस्थानेषूत्तरप्रकृत्युदयः मार्गणाप्ररूपणा गुणस्थानेषूत्तरप्रकृतिसत्वम् गतिमार्गणा प्रश्नचूलिका इन्द्रियमार्गणा चतुर्थः परिच्छेदः । कायमार्गणा मार्गणासु जीवसमासाः योगमार्गणा मार्गणासु गुणस्थानानि वेदमार्गणा मार्गणासूपयोगाः कषायमार्गणा मार्गणासु योगाः 79 ज्ञानमार्गणा जीवसमासेषूपयोगाः संयममार्गणा जीवस्थानेषु योगाः दर्शनमार्गणा गुणस्थानेषूपयोगाः लेश्यामार्गणा गुणस्थानेषु योगाः भव्यमार्गणा बन्धप्रत्ययाः सम्यक्त्वमार्गणा 36 मार्गणायाम् बन्धप्रत्ययाः संज्ञामार्गणा 44 गुणस्थानेषु बन्धप्रत्ययाः आहारमार्गणा 45 अष्टकर्मबन्धः उपयोगप्ररूपणा 45 बन्धोदयोदीरणाः 113 Vw/0 00 mm GO ocial awan and 86 112 Page #5 -------------------------------------------------------------------------- ________________ विषयाः । पृष्टसंख्या स्थानबन्धः (भुजाकारादयः ) 117 प्रकृतिबन्धः स्थितिबन्धः अनुभागबन्धः प्रदेशबन्धः गोत्रस्य वेद्यस्य आयुषः मोहनीयस्य नामकर्मणः पचमः परिच्छेदः । प्रकृतिस्थानानि ज्ञानान्तराययोः बंधादित्रिभंगी 150 ( योगगुणिताः ) 149 | मोहनीयस्य दर्शनावरणस्य " "" " "" "" ( 2 ) 34 " विषयाः । जीवस्थानेषु 128 गुणस्थानेषु 130 139 दर्शनावरणस्य वेदनीयस्य 146 पृष्टसंख्या । 190 196 ज्ञानावरणान्तराययोः स्थानभंगः 196 27 आयुषः गोत्रस्य 225 151 ( उपयोगगुणिताः ) 152 | ( लेश्यागुणिताः ) 153 | ( वेदगुणिता: ) " " 27 27 27 " 154 नामकर्मणः स्थानभंगाः 155 मार्गणायाम बंधादित्रिभंगी 161 | ग्रन्थकर्तुः प्रशस्तिः 196 197 198 200 201 206 209 210 211 215 218 238 Page #6 -------------------------------------------------------------------------- ________________ अमित्ग्तिः। विच्छिरोमणिरयम्महानुभावः परमारवंशावतंश-महाराजमुञ्जस्यराज्येऽभूदिति तत्प्रशस्त्या ज्ञायते । महाराजमुञ्जः षट्त्रिंशदधिकसहस्राब्दपूर्वीदष्टसप्तत्यधिकसहस्राब्दपर्यन्तं राज्यञ्चकार तथाहि विक्रमाद्वासरादष्ट मुनिव्योमेन्दुसंमिते । वर्षे मुञ्जपदे भोजभूपः पट्टे निवेशितः ॥ मुञ्जस्यराज्याभिषेकः कदा बभूवेति न ज्ञायते किन्तु तस्य घट्त्रिंशदधिक सहस्राब्दे लिखितमेकं दानपत्रं प्राप्तमस्ति तेन ज्ञायते यत्तत्पूर्व तस्य राज्याभिषेको बभूव । महात्मनाऽमितगतिना पञ्चाशदधिकसहस्राब्दे (1050) सुभाषितरत्नसंदोहः रचितः । धर्मपरीक्षा च सप्तत्यधिकसहस्राब्दे (1070), पश्चाच्चायम्पञ्चसंग्रहः त्रिसप्तत्याधिकसहस्राब्दे (1073) निर्मितः । तथाहि पञ्चसंग्रहप्रशस्तौ त्रिसप्तत्याधिकेब्दानां सहस्रे शकविद्विषः । ( विक्रमस्य ) मसूतिकापुरे जातमिदं शास्त्रम्मनोहरम् ॥ ग्रन्थरचना समयैरनुमीयते यत्कवेर्जन्म विक्रमस्येकादश शताब्द्याः प्रथमपादान्तेऽभूत् (1025) परन्त्विदं वक्तुं नशक्नोमि यत्कविः कदा स्वर्जगाम । ग्रन्थकारेण स्वप्रशस्तौ गुरुपरम्परादेरपिनिर्देशः कृतस्तेन ज्ञायते यदयम्महानुभावः माथुरसंघमलञ्चकार । दिगम्बरजैनसमाजेऽर्हद्वलिकृताः सिंहसंदिसेनदेवाख्याः चत्वारः संघाः आसन् । अमी चत्वारोऽपि मूलसंघस्यशाखास्वरूपाः बभूवुः । ज्ञायतेऽनेन यन्माथुरसंघोनास्ति मूलसंघशाखास्वरूपः, अतः जैनाभासेष्वन्वेषे । नीतिसारे गोपुच्छिकादयः ( काष्ठासंघादयः ) पञ्चजैनाभासाः उक्ताः । तथाहि Page #7 -------------------------------------------------------------------------- ________________ ( 6 ) गोपुच्छिकः श्वेतवासा द्राविडो यापनीयकः । निः पिच्छश्चेति पञ्चैते जैनाभासाः प्रकीर्तिताः ॥ 10 ॥ तत्र च काष्ठासंघापरनामधेये गोपुच्छके माथुरगच्छ आसीदिति सुरेन्द्रकीर्त्याचार्यनिर्मित पट्टावल्या ज्ञायते । तथाहि काष्ठासंघो भुवि ख्यातो जानन्ति नृसुरासुराः । तत्र गच्छाश्च चत्वारो राजन्ते विश्रुताः क्षितौ ॥ 1 ॥ श्रीनन्दितटसंज्ञश्च माथुरो बागर्3आभिधः । लाडवागड इत्येते विख्याताः क्षितिमण्डले ॥ श्रीमदमितगतिः काष्ठासंघीय आसीदिति श्रीभूषणसूरिकृतप्रबोधचिन्तामणिग्रन्थेनापि ज्ञायते । तथाहि भानुभूवलये कम्रो काष्ठसंघाम्बरे रविः । अमितादिगतिः शुद्धः शब्दव्याकरणार्णवः ॥ न केवलमनेन काष्टा संघीयत्वं ज्ञायते किन्तु महात्मनो वैयाकरणत्वमपि - सूच्यते । अतोऽनुमीयते यद्व्याकरणविषयेऽपि तत्ख्यातिर्दिगन्तव्यापिनी बभूव । यद्यपि माथुरसंघ: काष्ठासंघस्य गच्छ एव तथापि तस्मिन् किञ्चिद्विशेषत्वमप्यस्ति । अतएवानुमीयते मन्माथुरगच्छस्यनाम माथुरसंघ इत्यभूत् । दर्शनसारे माथरसंघोत्पत्तिविषये गाथेयम्प्राप्यते । ततो दुसरती महुराएमाहुराण गुरुणाहो । णामेण रामसेणो णिप्पिच्छियं वण्णियं तेणे ॥ 41 ॥ अनया माथुरसंघस्य काष्ठासंघात्स्वतन्त्रता निःपिच्छिकता च ज्ञायते ! यद्यपि श्रीमदतिगतेः संघः जैनाभासेषु परिगणितस्तथापि नानेनाचार्यस्य महत्त्वहानि: / पुरा कैश्चिन्नाममात्र मतभेदेनाचारभेदेन वा सिद्धान्ताभेदे सत्यपि जैनाभासतोद्घोषिताऽऽसीत् परन्तु शनैः शनैः सा प्रच्छन्नत्वमगात् । अत इदमुचितमेवोक्तम् । 1 ततो द्विशतेऽतीते मथुरायाम्माथुराणां गुरुनाथः । नाम्ना रामसेनो निःपिच्छिकं वर्णितं तेन ॥ Page #8 -------------------------------------------------------------------------- ________________ ( 7 ) ताकज्जे लहु लग्गहु अप्पा झाएहु जो णिरालम्बो । अह कट्ठो अह मूलो संकप्पवियप्पयं मुयहं ॥ संघो कोवि ण तारै कहो मूलो तहेव णिपिच्छो । अप्पा तारै अप्पा तम्हा अप्पावि झाएहि ॥ पिच्छे हु सम्मत्तं करगहिए चमरमोरडंबरए । समभावे जिणादहं रायाईदोसचत्तेणं ॥ अमितगत्याचार्यनिर्मिताः निम्नलिखितनामानो ग्रन्थाः सन्ति । 1 धर्मपरीक्षा 2 सुभाषितरत्नसंदोह: 3 भावनाद्वात्रिंशतिः 4 आवकाचारः 5 जम्बूद्वीपप्रज्ञप्तिः 6 चन्द्रप्रज्ञप्तिः 7 सार्द्धद्वयद्वीपप्रज्ञप्तिः 8 व्याख्याप्रज्ञप्तिः 9 योगसारप्राभृतं 10 पञ्चसंग्रहः 11 सामायिकपाठः तत्र धर्मपरीक्षा सुभाषितरत्नसंदोह भावनाद्वात्रिंशतियोगसारप्राभृत श्रावकाचार सामायिकपाठ ग्रन्थाः मुद्रिताः सन्ति । पञ्चसंग्रहस्तु हस्तस्थएव । शेषाः प्रज्ञप्तिग्रन्थाः नोपलभ्यन्ते । अयं रचनासंदोहः कवेः सर्व -मुखीनपाण्डित्यं व्यनक्ति । 1 ततः कार्ये लघु लगतु आत्मानं ध्यायतु यः निरालम्बः । अथ काष्ठः अथ मूलः संकल्पविकल्पकं त्यजत ॥ संघः कोपि न तारयति काष्ठो मूलः तथैव निःपिच्छः । आत्मा तारयति आत्मानं तस्मात् आत्मानं अपि व्यायत ॥ पिच्छे न हि सम्यक्त्वं करगृहीते चमरमयूरडंबरे । समभावे जिनेन दृष्टं रागादिदोषत्यक्तेन ॥ 2 " सामायिक पाठः " इति नाम्ना भावनाद्वात्रिंशतिः पृथक् मुद्रिताऽस्ति अयम् सामायिक पाठस्त्वन्यएव माणिकचन्दग्रन्थमालायाः सिद्धान्तसारादिसंग्रहे संग्रहीतः । अस्यैकविंशत्यधिकशत ( 121 ) श्लोकाः सन्ति । Page #9 -------------------------------------------------------------------------- ________________ अमितगत्याचार्यस्य रचनाः सरलाः सुखसाध्याः सत्योऽपि गम्भीराः मधुराश्च सन्ति । अयं ग्रन्थस्तु करणानुयोगस्यात्युत्तम ग्रन्थोस्ति । रचनाशैली त्वस्य गोम्मटसाराद्विलक्षणा सरला चास्ति । अनेकस्थलेषु विषय विशेषताप्युलभ्यते । गोम्मटसारकर्मकाण्डाध्ययनन्तु टीकामंकसंदृष्टिम्विना न शक्यम् किन्तु पञ्चसंग्रहे, आवश्यकाङ्गसंदृष्टिः ग्रन्थकारेण तत्रैव प्रदर्शिता, टीकायाः अप्यावश्यकता मूलरचनयैव दूरीकृता । अतएवायम् छात्राणामप्युपयोग्यस्ति । इत्यलमतिविस्तरेण । Page #10 -------------------------------------------------------------------------- ________________ श्रीअमितगतिसूरिविरचितः पंचसंग्रहः । सर्वसंग्रहनिषेधकोऽपि यः पंचसंग्रहविधानदर्शकः । तस्वमार्गविनिवेदिनी जिनः शेमुषीं मम तनोतु संस्थितिम् ॥ 1 ॥ बंधकं वैध्यमानं यो बंधेशं "बंधकारणम् । भाषते बंधभेदं च तं स्तुवे भावसंग्रहम् ॥ 2 ॥ ये षट् द्रव्याणि बुध्यते द्रव्यक्षेत्रादिभेदतः । जिनेशास्तांस्त्रिधानत्वा करिष्ये जीवरूपणम् ॥ 3 ॥ अनंतानंत संख्याना जंतवो द्रव्यतोऽखिलाः । अनंतलोकसंख्यानाः संक्षेपात्क्षेत्रतो मताः ॥ 4 ॥ अतीतकालतोऽनंतगुणिताः कालतः स्मृताः । भावतः केवलानंतभागमाना जिनेश्वरैः ॥ 5 ॥ परीतानंतयुक्तानंतानंतानंत मेकशस्त्रयाणां जघन्योत्कृष्टाजघन्योत्कृष्टभेदेन त्रैविध्यादनंतस्य नवधात्वमुन्नेयम् ॥ 6 ॥ नवधात्वेऽप्यनंतस्य प्रमाणस्य विचक्षणः । अजघन्योत्कृष्टमत्रेदमनंतानंतमीर्यते ॥ 7 ॥ 1 विचारिणीं । 2 जीवं । 3 कर्मप्रकृतिं । 4 गुणस्थानादिषु क क कियंत्यः प्रकृतयो बंध यांति । 5 मिथ्यात्वादिप्रत्ययाः । 6 प्रकृतिस्थित्यनुभाग प्रदेशभेदेन चतुर्द्धा । 7 न जघन्यः न उत्कृष्टः अजघन्योत्कृष्टः किन्तु मध्यमः । Page #11 -------------------------------------------------------------------------- ________________ (2) जीवभंगो जिनरुक्तः पुनलाद्धाविहायसाम् । अनंतगुणितं पूर्व परतः परतः परम् ॥ 8 ॥ गदितौ द्रव्यतोऽसंख्यौ धर्माधर्मों prdeshtH। क्षेत्रतो लोकमानौ तौ लोकं व्याप्य यतः स्थितौ ॥ 9 ॥ अतीतानेहसोऽनन्तभागौ तौ कालतः स्मृतौ। *भावतः केवलानन्तभागी केवललोचनैः ॥ 10 ॥ विज्ञातव्या गुणाजीवाः प्राणपर्याप्तिमार्गणाः । उपयोगा बुधैः संज्ञा विंशति वरूपणाः ॥ 11 ॥ (जीवा यैरवबुध्यन्ते भावैरौदयिकादिभिः । गुणागुणस्वरूपज्ञैरत्र ते गदिता गुणाः ॥ 12 ॥ जन्तोरौदायकोऽवाचि क्षायिकः शामिको जिनैः । क्षायोपशमिको भावः स्वतत्त्वं पारिणामिकः ॥ 13 ॥ 1 अग्रेऽये परस्परगुणितमनंतगुणम् । 2 14-14-10-6-14 व्याक्ति (4-5-6-15-3-16-8-7-4-6-2-6-2-2) 12-4 / * अस्माइग्रे संदृष्टिरियम् । द्रव्यतो जीवा अ पुद्गला अकालः अ आकाशं अ अ अ अधर्म a. प्र.अधर्म अप्र क्षेत्रतो a a a a a a a a. loka | * loka a.lo. a a a kAlato'tI a a a a a a a a a ta कालात् । 1 1 1 11 11 11 . अ . भावतः के । 1 1 1111111 वलस्य 1 भा. a. a a a a a a a a a. भा अ । भा अ अतीतः 1/ अतीत 1 अतातः 1 भा अ भा अ . Page #12 -------------------------------------------------------------------------- ________________ (3) बन्धमौदयिको मोक्षं क्षायिकाः शामिकाच ते । उभयं कुर्वते मिश्रा नोभयं पारिणामिकाः ॥ 14 ॥ मिथ्यादृष्टिर्जिनैराद्यो द्वितीयः अस्तंदर्शनः । तृतीयोऽकथि मिश्रोऽन्यः सम्यग्दृष्टिरसंयतः ॥ 15 ॥ संयतासंयतस्तस्मात्पंचमः shuddhdRssttikH| प्रमत्तसंयतः षष्ठः सप्तमोऽतोऽप्रमत्तकः ॥ 16 ॥ अपूर्वकरणो वैधानिवृत्तिकरणो द्विधा । द्वेधा सूक्ष्मकषायोऽतः शमकक्षपकत्वतः ॥ 17 ॥ शान्तक्षीणकषायौ स्तो योग्ययोगौ ततो जिनौ । चतुर्दशगुणातीता जीवाः सिद्धास्ततः परे ॥ 18 ॥ तत्वानि जिनदृष्टानि यस्तथ्यानि न रोचते । मिथ्यात्वस्योदये जीवो मिथ्यादृष्टिरसौ मतः ॥ 19 ॥ संयोजनोदये भ्रष्टो जीवः प्रथमदृष्टितः । / अन्तरा~'नात्तमिथ्यात्वो वर्ण्यते श्रस्तदर्शनः । / 20 / / जघन्यः समयः कालः प्रकृष्टोऽस्य षडावलिः । कथ्यतेऽन्तर्मुहूर्तस्य शेषभूतो मनीषिभिः ॥ 21 ॥ सम्यग्मिथ्यारुचिर्मिश्रः सम्यमिथ्यात्वपाकतः । सुदुष्करः पृथग्भावो दधिमिश्रगुडोपमः ॥ 22 ॥ पाकाचारित्रमोहस्य व्यस्तप्राण्यक्षसंयमः । / त्रिष्वेकतमसम्यक्त्वः सम्यग्दृष्टिरसंयतः ॥ 23 ॥ यस्त्राता त्रसकायानां हिंसिता स्थाव्रान्ग्गिनां। अपकाष्टकषायोऽसौ संयतासंयतो मतः ॥ 24 ॥ 1 सासादनः । 2 अनन्तानुबन्धिचतुष्कोदये । 3 उपशमसम्यक्त्वात् । 4 अन्तरालवी । 5 उपशमसम्यक्त्वकालस्य । 6 प्राणीन्द्रियसंयमरहितः । Page #13 -------------------------------------------------------------------------- ________________ (4) सम्यग्दृष्टिव्रतीज्ञेयः सामायिकविधायकः । प्रोषधी प्रासुकाहारी निरस्तदिनमैथुनः ॥ 25 ॥ ब्रह्मचारी निरारंभः परिग्रहपराङ्मुखः । निरस्तानुमतिस्त्रेधा विमुक्तोदेशिकाशनः ॥ 26 ॥ इत्थमेकादश प्रोक्ता भेदास्तस्य मुनीश्वरैः । त्रायते यदि यत्नेन त्रसानां देशकं सदा । / 27 / / न यस्य प्रतिपद्यन्ते कषाया द्वादशोदयं । व्यक्ताव्यक्तप्रमादोऽसौ प्रमत्तः संयतः स्मृतः ॥ 28 ॥ संज्वलनोकषायाणामुदये सत्यनुद्यमः । धर्मेशुद्धयष्टके वृत्ते प्रमादो गदितो यतेः ॥ 29 ॥ क्षान्तिः शौचंसंयमोऽकिंचनत्वं सत्यं त्यागो ब्रह्मचर्यतपश्च । कार्यों भव्यैरार्जवं मार्दवं च प्रा.धर्मो यष्टंधेतिप्रणीतः ॥ 30 ॥ मनोवाक्कायमाशय्योत्सर्गविनीतिषु । कुर्वतः सर्वदा शुद्धिं शुद्धयष्टकमुदीरितं ॥ 31 ॥ पंचपंचत्रिसंख्यानाः समितिव्रतगुप्तयः । वृत्तं निवेद्यते साधोस्त्रयोदशविकल्पकम् । / 32 ॥ कषायप्रणयस्वापविकथाक्षाणि योगिनः । प्रमादाश्चतुरेकैकचतुः पंच यथाक्रमम् । / 33 / / शमक्षयपराचीनः कर्मणामुद्यसंयमः । निष्प्रमादोऽप्रमत्तोऽस्ति धर्म्य ध्यानमधिष्ठितः ॥ 34 ॥ अपूर्वः करणो येषां भिन्न क्षणमुपेयुषां । अभिन्न सदृशोऽन्योवा तेऽपूर्वकरणाः स्मृताः ॥ 35 ॥ 1 पर्याप्तापर्याप्तभेदयुक्तद्दीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिसंज्ञिपंचेन्द्रियभेदरूपम् । 2 द्वौ+अष्ट दश । Page #14 -------------------------------------------------------------------------- ________________ ( 5 ) न पूर्व करणाः प्राप्ता ये ते भिन्नक्षणस्थितैः ! गुणस्थानमिदं यातैरपूर्वकरणास्ततः ॥ 36 ॥ क्षपयन्ति न ते कर्म शमयन्ति न किंचन । केवलं मोहनीयस्य शमनक्षपणोद्यताः ॥ 37 ॥ ये संस्थानादिना भिन्नाः समानाः परिणामतः । समानसमयावस्थास्ते भवत्यनिवृत्तयः ॥ 38 ॥ येनानिवृत्तयस्तुल्या भावास्तुल्यक्षणश्रिताम् । तेनानिवृत्तयो वाच्या वाच्यवाचकवेदिभिः ॥ 39 ॥ क्षपयन्ति महामोहविद्विषं शमयन्ति ते । विनिर्मलतरैर्भावैः स्थूलकोपादिवृत्तयः ॥ 40 ॥ पूर्वापूर्वाणि विद्यन्ते स्पर्धकानि विशेषतः । संज्वालस्यानुभागस्य यानि तेभ्यो व्यपेत्य यः ॥ 41 ॥ अनन्तगुणहीनानुभागो लोभे व्यवस्थितः । afrat यथार्थाख्यः सूक्ष्मलोभः स संमतः । / 42 / / लोभसंज्वलनः सूक्ष्मः शमं यत्र प्रपद्यते । क्षयं वा संयतः सूक्ष्मः संपरायः स कथ्यते ॥ 43 ॥ कोभोऽन्तर्गत रागो यथा वस्त्रेऽवतिष्ठते । सूक्ष्मलोभगुणे लोभः शोध्यमानस्तथा तेनुः ॥ 44 ॥ 1 स्पर्धकानां संदृष्टिरियं-- क 59 58 58 57 57 57 56 56 56 ( शेषमग्रे पृष्ठे . ) Page #15 -------------------------------------------------------------------------- ________________ वर्गः शक्तिसमूहोष्णोरणूनां वर्गणोदिता । वर्गणानां समूहस्तु स्पर्धकं स्पर्धकापहैः ॥ 45 ॥ वर्धमानं मतं पूर्व हीयमानमपूर्वकं । स्पर्धकं द्विविधं ज्ञेयं स्पर्धकक्रमकोविदैः ॥ 46 ॥ अधोमले यथा नीते कतकेनाम्भोऽस्ति निर्मलं । उपरिष्टोत्तथा शान्तमोहो ध्यानेन मोहने ॥ 47 ॥ तदेवाम्भो यथाऽन्यत्र पात्रे न्यस्तं मलं विना । प्रसन्नं मोहने क्षीणे क्षीणमोहस्तथा यतिः ॥ 48 ॥ 0000 /50 50 48 48 48 / 26 26 25 25 25 24 24 24 24 17 17 17 ( 16 16 16 16 . . . . .... 37 37 333333 32 323232 10 1. 1 उपशमात् । 2 मोहकर्मणि । Page #16 -------------------------------------------------------------------------- ________________ (7) घातिकर्मक्षये लब्धा नवकेवललब्धयः । येनासौ विश्वतत्त्वज्ञः सयोगः केवली विभुः ॥ 49 ॥ प्रदह्याऽघातिकर्माणि शुद्धध्यानकृशानुना । अयोगो याति शीलेशो मोक्षलक्ष्मी निराश्रवः ॥ 50 ॥ संप्राप्ताष्टगुणा नित्याः कर्माष्टक निराशिनः । लोकाग्रवासिनः सिद्धा भवन्ति निहितापदः ॥ 51 ॥ moha~dvitayamAzritya त्रयो ज्ञेया गुणा नवे । चारित्रमोहमन्ये द्वौ योगं गुणिभिरन्तिमौ ॥ 52 ॥ मिथ्यादृष्टौ मतो मिश्रेभाव औदयिको जिनैः । संयोजनोदयोत्थाने सासने पारिणामिकः ॥ 53 ॥ क्षायिकः शामिको भावः क्षायोपशमिकोऽथवा । वृत्तमोहोदयापेक्ष सम्यग्दृष्टावसंयते ॥ 54 ॥ क्षायोशमिको भावो गुणानां त्रितये परे । क्षायिकः शामिकोऽन्यत्र शामिकः शान्तमोहने ॥ 55 ॥ क्षायिकः क्षीणमोहेऽस्ति सयोगायोगयोरपि । आनुपूर्वीरिततेषामुत्तरोत्तरशुद्धितः ॥ 56 ॥ मृच्छारंभपरित्यक्तमुपयोगगुणार्चितं । ते लिंगमपरापेक्षं संयता विभ्रते नवं ॥ 57 ॥ रूपतः सदृशाः सर्वे त्यक्तबाह्यपरिग्रहाः । असदृक्षाः परीणामैरुपयुपरिशुद्धयः ॥ 58 ॥ 1 दर्शनचारित्रमोहं । 2 अविरतादिक्षीणकषायान्ताः । 3 पंचमषठसप्तमगुणस्थानेषु । 4 अपूर्वकरणादित्रये । 5 भावानाम् । 6 प्रमत्ताययोगकेवलिपर्यन्ताः । Page #17 -------------------------------------------------------------------------- ________________ (8) अनन्तानन्तसंख्याना जीवामिथ्यात्ववर्तिनः । पल्यासंख्यातभागास्तु परे गुणचतुष्टये ॥ 59 ॥ शब्दसाम्येऽपि धीमद्भिः संख्याभेदः परस्परं । गुणस्थानचतुष्केत्र विबोद्धव्योयथागमं ॥ 60 ॥ मि. a. a. / सा. प. a. / मि. प. a.| a. प. a. / दे. प. a. / तदाह--पत्रिंशपंचशतपंचषष्टिसहस्रप्रमाणं (65536) पल्योपमं परिकल्प्यं । द्वात्रिंशता 32, षोडशभिः 16, (भागे) चतुर्भिः4, अष्टाविंशतिशतेन 128 आवल्यसंख्यभागेन परिकल्पतेन भागे हते क्रमेण सासादनाः अष्टाचत्वारिंशद्विसहस्रप्रमाः 2048 / मिश्राः षण्ण्वत्यधिकचतुःसहस्रप्रमाः 4096 / असंयताः चतुरशीत्यधिकशतत्रयषोडशसहस्रप्रमाः 16384 / देशसंयताः द्वादशोत्तरपंचशतप्रमाः 512 / मनुष्यापेक्षया पुनराह-- द्विपंचाशत्तनूभाजो सासने मिश्रके मताः । द्विगुणाः सप्त सदृष्टौ देशे कोटयस्त्रयोदश । / 61 ॥ सा. 520000000 / मि. 1040000000 / असं. 7000000000 / दे. 130000000 / प्रमत्ताः कोटयः पंचलक्षास्त्रिनवतिप्रमाः । सहस्राष्टानवत्यामा पटुत्तरशतद्वयं ॥ 62 ॥ 59398206 अप्रमत्ता भवन्त्येते द्वाभ्यां भागे हृते सति । / शमकक्षपकाहद्भिर्युक्तास्ते सन्ति संयताः ॥ 63 ॥ Page #18 -------------------------------------------------------------------------- ________________ ( 9 ) द्वाभ्यां भागे हृते प्रमत्ता अप्रमत्ता भवन्ति । 29699103 / ते प्रमत्ताप्रमत्तसंयताः शमकक्षपकार्हद्भिर्युक्ताः सर्वसंयताः भवन्ति । 89999997 / संयताः पान्तु मां सर्वे त्रिहीना नवकोटयः । सर्वशीलगुणाधारा गुणानां नवके स्थिताः ॥ 64 ॥ शमकाः षोडशापूर्वे विंशतिश्चतुरुत्तरा । त्रिंशत्पट्त्रिंशदेते तो द्वाचत्वारिंशदीरिताः । / 65 / / चत्वारिंशत्सहाष्टाभिः पंचाशद्विचतुर्युताः । अष्टासु समयेष्वेते प्रविशन्ति क्षणे क्षणे ॥ 66 ॥ अपूर्वकरणे सर्वे त्रिशती चतुरुत्तरा । शमका: मिलिताः सन्ति क्षपकाः द्विगुणस्ततः ॥ 67 ॥ अपूर्वे शमकाः 304 क्षपकाः 608 | सर्वोत्कृष्टप्रमाश्लिष्टा लल्यन्ते न यतः क्षणाः । आचार्यैरपरैरुक्ताः पंचभी रहितास्ततः ॥ 68 ॥ शमका मिलितास्तस्मादेकोनत्रिशतप्रमाः । द्यूनषट्शतसंख्याना अपूर्वे क्षपकाः स्मृताः ॥ 69 ॥ 1 अस्मादग्रेतनो मूल पाठः । 0 54 0 54 048 0 42 0 36 0 30 0 24 0 16 Page #19 -------------------------------------------------------------------------- ________________ (10) शमकाः 299 क्षपकाः 598 / तेषां चतुर्भिरभ्यासे शमकानां समुच्चयः । पंचभिः क्षपकानां तु कथ्यते क्षीणकल्मषैः ॥ 70 ॥ गुणचतुष्के शमकाः 1196 / गुणपंचके क्षपकाः 2990 / क्षणाष्टकाधिके वर्षपृथक्त्वे समयाष्टकं । जायते शमकश्रेणिप्रवेशार्ह तपस्विनां ॥ 71 ॥ एकादिषोडशाधन्ता प्रविशन्ति क्षणे क्षणे । साधवः शमकश्रेणौ मोहनीयशमोद्यताः ॥ 72 / / उपर्युपरि निक्षिप्य षोडशादीन् क्षिपेत्सुधीः । एकैकाष्टकमादाय चतुर्विंशादितोऽग्रतः ॥ 73 / / एकद्वित्रिचतुःपंचषटकानि त्रिंशदादितः । गृहीत्वा क्रमतो विद्वानतेभ्यो विनिक्षिपेत् । / 74 / / कृत्वा चतुर्दशैकत्र द्वौ द्वावष्टावतो बुधः । गृहीत्वा स्थापयेत्तस्मिन्नेकै यत्र षोडश ॥ 75 / / सर्वेषामग्रिमे शेषं निदध्यात्षटकमग्रतः । लब्ध्वा क्षणाष्टके वृद्धिः षड्भिः सप्तदशादितः ॥ 76 / / 1 अस्मादग्रेतनो मूलपाठोऽयं । 0 17 6 6 6 6 6 6 6 / आदिः 17 / वृद्धिः 6 / पदं 81 0 17 6 6 / For Private & Personal-Use Only . Page #20 -------------------------------------------------------------------------- ________________ (11) एकहीनं पदं वृद्धया ताडितं द्विभिर्भाजितं । आदियुक्तं पराभ्यस्तमीप्सितं गणितं मतं ॥ 77 ॥ __304 पदं । 8 वृद्धिः । 12 आदि 34 आगतं त्रैराशिकेन 608 क्स्स्प्काः। लभ्यते क्षपकश्रेणौ क्षपकानां प्रवेशने । अष्टक्षणाधिके योग्यं मासपर्3हे क्षणाष्टकं ॥ 78 ॥ द्वात्रिंशत्समयेऽष्टाग्रा चत्वारिंशत्ततस्ततः । षष्टिआसप्ततिस्तस्मादशीतिश्चतुरुत्तरा ॥ 79 ॥ ततः षण्णवतिर्द्वधा शतमष्टोत्तरं ततः । विशन्ति क्षपकश्रेणिं मोहक्षपणकांक्षिणः ॥ 80 ॥ संस्थाप्य कमतः सर्वानुपयुपरि पूर्ववत् । करोति पूर्वसूत्रेण क्षपकानयनं कृती ॥ 81 ॥ द्वितीयादिक्षणस्थेभ्यः क्रमेणक्रमकोविदः । आदायनिक्षिपेत्तेभ्यः पुरः षोडशषोडश ॥ 82 ॥ तृतीयादिक्षणस्थेभ्यो द्वादशद्वादशाग्रतः । एकद्वित्रिचतुः पंचवारानादाय निक्षिपेत् ॥ 83 ॥ 0 108 0 2 क पुस्तके नास्त्ययम् श्लोकः 0 0 0 0 0 0 Page #21 -------------------------------------------------------------------------- ________________ (12) चतुरश्चतुरो लात्वा षोडशभ्यः क्षिपेत्ततः । द्वितयं द्वितयं तत्र द्वात्रिंशद्यत्र दृश्यते ॥ 84 ॥ सर्वेषामग्रिमे शेषानिक्षिपेद्द्वादशाग्रतः । लब्ध्वा द्वादशभि द्विस्त्रिंशतश्चतुरग्रतः ॥ 85 ॥ सक्षणाष्टकषण्मास्यामेकत्राष्टक्षणा यदि । इयतीनां तदा तासां सद्वियोग्याः कतिक्षणाः ॥ 86 ॥ चत्वारिंशत्सहस्राणि षण्मास्योऽष्टक्षणाधिकाः । भवन्त्यष्टशतान्येकचत्वारिंशानि सिद्धयताम् ॥ 87 ॥ 40841 आद्यन्तयोः प्रमाणेच्छे विधायान्तस्तयोः फलं । / अन्तेन गुणितं कृत्वा भजनीयं तदादिना ॥ 88 ॥ इति त्रैराशिकेन लब्धाः समयाः-- समयानां त्रयोलक्षाः षविंशतिसहस्रकाः । अष्टाविंशं विबोद्धव्यमपरे शतसप्तकं । / 89 ॥ 326728 क्षणेष्वष्टसु मोक्षाहीः सन्ति द्वाविंशतिर्यदि । / इयत्सु कति लभ्यन्ते तदानी मोक्षभागिनः ॥ 9 ॥ 1 अस्मादयेतनो मूलपाठोऽयम्-- 2 अस्मादयेतनो मूलपाठोऽयम् 0 34 12 12 12 12 12 12 12 / 034 12 12 12 12 12 12 0 34 12 12 12 12 12 0 34 12 12 12 12 0 34 12 12 12 0 34 12 12 0 0 m lh llh s 0 WWWW 0 0 0 s s l l 0 0 Page #22 -------------------------------------------------------------------------- ________________ ete मिलिताः द्वाविंशतिः 22 त्रैराशिकेन लब्धा योगिजिनाः॥ अष्टलक्षाणि लभ्यन्ते जिनानां जितजन्मनाम् । सहस्राष्टानवत्यामा युत्तरं शतपंचकं । / 91 ॥ चत्वारः श्वाभ्रदेवेषु पंच तिर्यक्षु भाषिताः । नृषु सर्वे गुणा जैनैरेकमेकेन्द्रियादिषु ॥ 92 ॥ अनेकेऽनेकधा जीवा यैर्जायन्ते स्व्जातिजाः। ज्ञेया जीवसमासास्ते समासेन चतुर्दश ॥ 93 ॥ एकाक्षा बादराः सूक्ष्मा ब्यक्षाद्या विकलास्त्रयः । पंचाक्षाः संज्यसंज्ञाख्याः सर्वे पर्याप्तकेतरे ॥ 94 ॥ एकेन्द्रियेषु चत्वारः समासा विकलेषु षट् । पंचेन्द्रियेषु चत्वारो भवन्त्येते चतुर्दश । / 95 ॥ चतुर्दशसु पंचाक्षः पर्याप्तस्तत्र वर्तते । एतच्छास्त्रमतेनाये गुणस्थानद्वयेऽपरे ॥ 96 ॥ पूर्णः पंचेन्द्रियः संज्ञी चतुर्दशसु वर्तते । सिद्धान्तमततो मिथ्यादृष्टा सर्वे गुणे परे ॥ 97 ॥ चतुर्दशाङ्गिनां भेदा एकविंशतिरीरिताः । / त्रिंशत्सद्विषडष्टाग्रा चत्वारिंशद्युताष्टभिः ॥ 98 ॥ चतुः पंचाशदर्थज्ञैः sptpNcaashdpytH|| विज्ञाय संयतै रक्ष्या विशेषेणेति सर्वदा ॥ 99 ॥ 1 अस्मादयेतनो मूलपाठः । 0 1,0 0(14) | Page #23 -------------------------------------------------------------------------- ________________ (14) अपर्याप्ता मता ये ये चतुर्दशसु देहिनः । ते ते नित्यपर्याप्तलब्ध्यपर्याप्तयो द्विधा ॥ 10 ॥ चतुर्दशापि तैर्युक्तास्ते भवन्त्येकविंशतिः । इदानीं त्रिंशदुच्यन्ते निगद्येत्येकविंशतिः ॥ 101 ॥ पंच स्थावरकाया ये ते प्रत्येकं चतुर्विधाः । दशत्रसयुता जीवसमासास्त्रिंशदीरितोः ॥ 102 ॥ द्विधा साधारणो ज्ञेयः प्रत्येकाङ्गो वनस्पतिः । साधारणश्चतुधोत्र प्रत्येकांगः पुनधिआ ॥ 103 / / पूर्णाऽपूर्णतया तत्र प्रत्येकाङ्गः स्मृतो द्विधा । वनस्पतिर्यतः षोढा द्वात्रिंशत्त्रिंशदस्त्यतः ॥ 104 ॥ एकमेकस्य यस्याङ्गं प्रत्येकाङ्गः स कथ्यते । साधारणः स यस्याङ्गमपरैबहुभिः समम् ॥ 105 ॥ गूढसन्धिशिरापर्व समभंगमहीरुहं । साधारणं वपुश्छिन्नरोहि प्रत्येकमन्यथा ॥ 106 ॥ एकत्र म्रियमाणे ये म्रियन्ते देहिनोऽखिलाः । जायन्ते जायमाने ते लक्ष्याः साधारणाः बुधैः । / 107 ॥ 1 अस्मादयेतनोमूलपाठोऽयम् । 2 0 0 1 1 0 (21) 110 (30) sa.pra. a.pra. 0110 sA. pra. 0 10 32 0 0 10. 1 1 0 0 0 10110 0110 0110 0 0110 // 0 110 Page #24 -------------------------------------------------------------------------- ________________ (15) नित्येतरनिगोतत्वभेदात्साधारणा द्विधा । प्रत्येकं ते चतुर्भेदाःस्थूलसूक्ष्मादिभेदतः ॥ 108 ॥ अष्टभेदा यतो जाताः साधारणशरीरिणः । द्वात्रिंशदुच्यते पूर्वा षट्त्रिंशत्साधुभिस्ततः ॥ 109 ॥ त्रसत्वं ये प्रपद्यन्ते कालानां त्रितयेऽपि नो । ज्ञेया नित्यनिगोतास्ते भूरिपापवशीकृताः ॥ 110 ॥ कालत्रयेऽपि यैर्जीवस्त्रसता प्रतिपद्यते । सन्त्यनित्यनिगोतास्ते चतुर्गतिविहारिणः ॥ 111 ॥ प्रत्येका देहिनो द्वेधा प्रतिष्ठिताप्रतिष्ठिताः । प्रत्येकं तेऽपि जायन्ते पूर्णापूर्णतया द्विधा ॥ 112 ॥ प्रत्येकाङ्गाश्चतुर्भेदा यतः सन्ति शरीरिणः । अष्टत्रिंशत्ततः पूर्वा पट्त्रिंशद्गदिता बुधैः । / 113 ॥ पथिव्यां ये प्ररोहन्ति ते भण्यन्ते प्रतिष्ठिताः । उपरिष्टाये जलादीनां ते भवन्त्यप्रतिष्ठिताः ॥ 114 ॥ santi nivRtypryaaptlbdhypryaaptbhedtH| अपयोप्ता यतो द्वेधा द्वात्रिंशति शरीरिणः ॥ 115 ॥ 0110 2 0 1138 sA.i.10 नि. 10 011010110 ॥ 10 // नि. 0110 सा.प्र. 011036 01101011010110 0110 a. a. 0110 0110 // Page #25 -------------------------------------------------------------------------- ________________ (16) चत्वारिंशत्ततोऽष्टाग्रा सा dvaatriNshniveditaaH| चतुःपंचाशदादिष्टा तथा पत्रिंशदुत्तमैः ॥ 116 ॥ अष्टात्रिंशत्पुरः प्रोक्ता सप्तपंचाशदुच्यते । लब्ध्यनित्यपर्याप्तभेदतोऽपूर्णदेहिनाम् ॥ 117 ॥ अथवा जीव सामान्य स्थावरत्रसपूर्वकैः । जीवभेदा विबोद्धव्या bhedairbhedvishaardaiH|| 118 // --- सा स्था. त्र. 2 e.vi.स. -- 2 e. वि. a. सं. 2 e. द्वी. त्री. ca. pa. ---- -A.-.--- 2. a. te.vA. va.. 2 pR. a. te. vA. va. vi. sa. --- 001100 sA.ni.100 h 0.110018 0011005 sA.i.100 100 ni. 100 100 0011001001100 / 10 100110 001100 h 0 h 0 m 0 0 0 0 0 001100 001100 1100001100100100 00110010 pra. a. 001100 001100 001100 001100 001100 m 0 0 0 Page #26 -------------------------------------------------------------------------- ________________ (17) pR. a. te. vA. va. vi. a. सं. पृ. a. ते. वा. व. द्वी.त्री. च. पं. पृ. a. ते. वा. व. द्वी.त्री. च. a. सं. धरादयो द्विधा ज्ञेया बाद्रेत्र्भेद्त्ः। जीवभेदावबोधाय पटीयोभिर्यथाक्रमम् ॥ 119 ॥ पृ. a. ते. वा. व. त्र. ( 22 22 21 2 पृ. a. ते. वा. व. त्र. 22 2 2 22) पृ. a. ते. वा. व. वि. a. सं. 22 2 2 2 1 1 1 ) 2 पृ. a. ते. वा. व. द्वी. त्री. च. पं. 22 2 2 2 1 1 1 1 ) 2 पृ. a. ते. वा. व. द्वी.त्री. च. a. सं. ( 22 2 2 2 1 1 1 1 1 / 250 saM0 Page #27 -------------------------------------------------------------------------- ________________ ( 18 ) 16 पृ. a. ते. वा. नि. च. प्र. वि. a. सं. 2222 2 21 1 1 1 17 पृ. a. ते. वा. नि. च. प्र. a. वि. a. सं. 2222 2 2 11 1 1 1 18 पृ. a. ते. वा. नि. च. प्र. द्वी. त्री. च. a. सं. 222 2 2 1 1 1 1 1 1 19 पू. a. ते. वा. नि. च. प्र. a. द्वी. त्री. च. a. सं. 2222 2 2 1 1 1 1 1 11 / एकादयः समासा ये यावदेकोनविंशतिः । ते पर्याप्तेतराभ्यस्ताः कार्या भेदावबुद्धये ॥ 120 ॥ 1. 2.3. 4.5. 6. 7. 8. 9.10.11.12.13. 14. 15. 16. 17. 18. 19. ते पर्याप्तेतराभ्यस्ताः ---- 2. 4. 6. 8. 10. 12. 14. 16. 18, 20, 22. 24. 26. 28. 30. 32, 34, 36. 38. पर्याप्तलब्ध्यपर्याप्तनिरृत्यपर्याप्तकैस्त्रिभिः । एकादीनां विधे ज्ञेया जीवभंगप्रकृष्टताः ॥ 121 ॥ 3. 6.9. 12.15.18. 21.24. 27. 30. 33. 36. 39. 42. 45. 48. 51. 54. 57. सप्तपंचाशतं ज्ञात्वा भेदान् ये पान्ति जन्मिनः । ते संसारपयोराशेः संयतास्तारयन्तु माम् ॥ 122 ॥ Page #28 -------------------------------------------------------------------------- ________________ ( 19 ) प्राणन्ति यैः सदा जीवाः प्राणैर्बाह्यैरिवांतरैः । प्राणाः प्रवर्तमानास्ते प्राणिनां जीवितावधि ॥ 123 ॥ हृषीकपंचकं स्वान्तवचः कायबलत्रयम् । आयुरुच्छ्रासनिःश्वासौ दशप्राणा भवन्त्यमी ॥ 124 ॥ सर्वेष्वङ्गेन्द्रियायूंषि पूर्णेष्वानः शरीरिषु । वारित्र्यादिहृषीकेषु मनः पूर्णेषु संज्ञिषु । / 125 / / ते संज्ञिनि दशैकैको हीनोऽन्येष्वन्त्ययोर्द्वयं । अपर्याप्तेषु सप्ताद्योरैकैको ऽन्येषु हीयते । / 126 / / 4-4-6-7-8-9-10 / 7-7-6-5-4-3-3 पूर्णापूर्णा यथा सन्ति पदार्था भवनादयः । पूर्णापूर्णास्तथा जीवा विज्ञातव्या मनीषिभिः । / 127 / / आहाराङ्गहृषीकानैभाषामानसलक्षणाः । पर्याप्तयः षडङ्गादिशक्तिनिष्पत्तिहेतवः । / 128 ॥ अन्तर्मुहूर्त्तवर्तिन्यचतस्रः पंचपण्मताः । ता यथाक्रममेकाक्ष विकलेन्द्रियसंज्ञिनाम् ॥ 129 ॥ आयुः पर्याप्तिनिष्पन्नाः सर्वकालोपलब्धितः । प्राणिनां शक्तयः प्राणाः शस्वज्जीवनहेतवः ॥ 130 ॥ यकाभिर्यासु वा जीवा मार्ग्यन्तेऽनेकधास्थिताः । मार्गणा मार्गणादक्षैस्ताश्चतुर्दशभाषिताः ॥ 131 ॥ गतयः करणं कायो योगो वेदः क्रुदा ( धा ) दयः । वेदैनं संयमो हैंष्टिर्लेश्या भव्यः सुदर्शनम् ॥ 132 ॥ 1 एकेन्द्रिय चादर सूक्ष्मयोः । 2 श्वासोच्छ्रासः । 3 ज्ञानं । 4 दर्शनं । 5 सम्यक्त्वं । Page #29 -------------------------------------------------------------------------- ________________ (20) संज्ञी चाहारकः प्रोक्तास्ताचतुर्दश मार्गणाः । मिथ्यादृशादयो जीवा मार्ग्या यासु सदादिभिः । / 133 / / 4-5-6-15-3-4-8-7-4-6-2-6-2-2 / नरो गत्यामपर्याप्तः संयमे सूक्ष्मसंयमः । साहारद्वय योगे मिश्रवैक्रियिकः परः । / 134 ॥ सम्यक्त्वे शामिको मिश्रः सम्यग्दर्शनविच्युतः । सन्ति मार्गणाचाष्टौ पराः सन्ति निरन्तराः । / 135 / / गतौ 1 / संयमे 1 | योगे 3 | सम्यक्त्वे 3 / मिलिताः 8 यया गच्छन्ति संसारं या कृतागतिकर्मणा । श्वभ्रगत्यादिभेदेन गतिः सास्ति चतुर्विधा । / 136 / / न रमन्ते महादुःखा ये द्रव्यादिचतुष्टये । ये परस्परतो दीना नारकास्ते निरूपिताः ॥ 137 ॥ कुटिला ये तिरोऽञ्चन्ति विवेकविकलाशयाः । मायाकर्मबलोत्पन्नास्ते तिर्यचः प्रकीर्तिताः ॥ 138 ॥ यादेयानि मन्यन्ते ये मनोज्ञानलोचनाः । द्विधा म्लेच्छार्यभेदेन मानवास्ते निवेदिताः । / 139 ॥ दिव्यन्ति सर्वदाष्टाभिर्ये गुणैरणिमादिभिः । दिव्यदेहा मता देवाश्चतुर्धा ते विभास्वराः ॥ 140 ॥ जन्ममृत्युजरारागसंयोगविगमादयः । न यस्यां जातु जायन्ते सा सैद्धा गदिता गतिः ॥ 141 ॥ 1 सासादनः । 2 अपर्याप्तमनुष्यस्य पल्योपमासंख्याततमभागः शून्यकालः । आहारकद्वितयस्य सप्ताष्टौ वर्षाणि । वैक्रियिकमिश्रे द्वादशमुहूर्ताः । सूक्ष्मसंयमे षण्मासाः । सासादनमिश्रयोः पल्योपमासंख्याततमभागः दिनानि औपशमिके । सप्त . Page #30 -------------------------------------------------------------------------- ________________ ( 21 ) अहमिन्द्रा वैकैकमीशन्ते यानि सर्वदा । तानीन्द्रियाण्यहनि विज्ञेयानि विचक्षणैः ॥ 142 ॥ यवनालमसूरातिमुक्तकेन्द्रर्धसन्निभाः । श्रोत्राक्षिघ्राणजिह्वाः स्युः स्पर्शनेऽनेकधाकृतिः ॥ 143 ॥ एकाक्षे स्पर्शनं जन्तावेकैकं वर्धते ततः । अन्येषु रसनं घ्राणं चक्षुः श्रोत्रं यथाक्रमम् ॥ 144 ॥ अस्पृष्टं दृश्यते रूपं स्पृष्टः शब्दो निशम्यते । सदा गन्धो रसः स्पर्शो द्वैः स्पृष्टोऽवबुद्धयते ॥ 145 ॥ वेदनं दर्शनं भोगं स्वामित्वं कुरुते यतः । एकेन स्पर्शनेनोक्त एकाक्षः पंचधा ततः ॥ 146 ॥ जलूकाशुक्तिशम्बूकगण्डूपदकपर्दिकाः । जठरकुमिशंखाद्या द्वीन्द्रियादेहिनो मताः ॥ 147 ॥ कुन्थुः पिपीलिका गुंभी यूका मत्कुणवृश्चिकाः । मएण्कटकेन्द्रगोपाद्यास्त्रीन्द्रियाः सन्ति देहिनः ॥ 148 ॥ पतङ्गा मशका देशा मक्षिकाः कीटगर्मुतः । पुत्तिका चंचरीकाद्याश्चतुरक्षाः शरीरिणः । / 149 ॥ नारका मानवा देवा तिर्यचश्च चतुर्विधाः । सामान्येन विशेषेण पंचाक्षा बहुधास्थिताः । / 150 / / इन्द्रियार्थसुखातीता लोकालोकविलोकिनः । क्षायिकातीन्द्रियज्ञाना जीवाः सन्ति निरिन्द्रियाः । / 121 ॥ कर्मभारं वहत्यङ्गी कायमादाय सर्वदा । सुदुर्वहं महाभारं कवटीमिव कर्मठः । / 152 ॥ 1 प्रभवन्ति । 2 अहङ्कारयुक्तानि । 3 स्पृष्टः । 4 पृथिव्यादिभेदेन । 5 मंकोडा । 6 मधुमक्षिकाः । 7 नीलमक्षिकाः । Page #31 -------------------------------------------------------------------------- ________________ (22) पिण्डः पौद्गलिकः कायो जीवव्यापारसंचितः । भेदाः षडस्य भूम्यम्भोवन्हिवायुतरुत्रसाः ॥ 153 ॥ समानास्ते msuuraambhovindushuuciitrjdhvjaiH|| धराम्भोऽनिमरुत्कायाः क्रमाचित्रास्तस्त्रसाः ॥ 154 ॥ शर्करा सिकता पृथ्वी रत्नोपलशिलादयः । पत्रिंशद्धरणीभेदा दर्शिता जिनपुंगवः ॥ 15 ॥ करका mhikaavinduhimaavshyaaysiikraaH| शुद्धं घनोदकं तोयं तोयकायास्तनूभृतः ॥ 156 / / अंगारो मुर्मुरो ज्वालाः स्फुलिंगशुद्धपावकाः । अचिरग्न्यादयो ज्ञेया बहुधावन्हिकायिकाः । / 157 / / घनो महांस्तनुर्वात्या गुंजा म्न्न्द्द्लिरुत्क्लिः। प्रभंजनादयः प्रोक्ता विचित्रा वातकायिकाः ॥ 158 ॥ मूलाग्रविष्टपस्कन्धग्रन्थिबीजादिरोहिणः । / सम्मूछिनो मताश्चित्रा वनस्पतिशरीरिणः ॥ 159 ॥ सा द्वित्रिचतुःपंचहषीका भवभागिनः । विकलासंज्ञिसंड्याख्यास्त्रसप्रकृतियंत्रिताः ॥ 160 / / सनाड्याबहिः सन्ति नान्ग्गिन्स्त्र्स्कायिकाः। उपपादं गतांस्त्यक्त्वा देहिनो मारणान्तिकान् ॥ 161 / / प्रत्येककायिका देवाः श्वाभ्राः केवलिनोईयम् । आहारकधरातोयपावकानिलकायिकाः । / 162 ॥ निगोतैर्बादरैः सूक्ष्मैरेते सन्त्यप्रतिष्ठिताः । / पंचाक्षा विकला वृक्षा jiivaaHshessaaHprtisstthitaaH||163|| युग्मम् 1 घटादिमध्ये शब्दविशेषो गुण्जा। 2 केवलिसमुद्धातगतांश्च । . Page #32 -------------------------------------------------------------------------- ________________ ( 23) ध्यानेन नाशितो येषां कायबन्धः कृशानुना । हेमाश्मनामिवाशेषो मलस्ते सन्त्यकायिकाः ॥ 164 ॥ आत्मनो वीर्यविघ्नस्य क्षयोपशमने सति । यः प्रदेशपरिस्पंदः स योगो गदितस्त्रिधा ॥ 165 ॥ प्रत्येकं वाङ्मनोयोगी सत्यासत्यद्वयाद्वयैः । चतुर्धा कथितः प्राज्ञैः काययोगस्तु सप्तधा । / 166 ॥ सत्यं मनो यथावस्तु प्रवृत्तं परथा मृषा । द्वये सत्यमृषा ज्ञेयमस्त्यसत्यमृषाऽद्वये ॥ 167 ॥ यथेति मनसो योगश्चतुर्धा प्रतिपादितः । वाचिकोऽपि तथा ज्ञेयो योगनिग्रहणोद्यतैः ॥ 168 ॥ जनान्त सम्मति न्यास नाम रूप प्रतीतिषु । सत्यं संभावने भाव्ये (वे) व्य्व्हारोप्मान्योः॥ 169 ॥ इत्थं सत्यवचो योगो दशधातोऽन्यथा पृषा । द्वाभ्यां सत्यमृषा ताभ्यां युक्तोऽसत्यमृषान्यथा ॥ 170 ॥ वागसत्यमृषा ज्ञेया विकलाक्षशरीरिणाम् । योगिनां संज्ञिनां चैषा याचनामंत्रणादिका ॥ 171 ॥ 1 भत्तं देवी चंदप्पहपडिमा तहय होदि जिन्न्द्त्तो। सेदो दिग्घो रज्झदि कूरोत्तिय जे हवेवयणं ॥ गो.सा.223 ॥ सको जम्बूदीवं पल्लट्टदि पापवजवयणं च । पल्लोवमं च कमसो जणपदसञ्चादि दिटुंता । / 224 / / 2 आमंतणि आणवणी याचणिया पुच्छणी य पण्णवणी । पञ्चक्खाणी संसयवयणी इच्छाणुलोमा य ॥ 225 / / णवमी अणक्खरगदा असञ्चमोसा हवंतिभासाओ । सोदारणं जम्हावत्तावत्तंस संजणया । / 226 / / Page #33 -------------------------------------------------------------------------- ________________ ( 24) उदरे यो भवः स्थूले यस्योदारं प्रयोजनं । औदारिकोऽस्त्यसौ कायो मिश्रोऽपर्याप्त इष्यते ॥ 172 ॥ विक्रियायां भवः कायो विक्रिया वा प्रयोजनं । यस्य वैक्रियिको ज्ञेयो मिश्रोऽपूर्णः स कथ्यते ॥ 173 / / एकानेकलघुस्थूलशरीरविविधक्रिया । विक्रिया कथिता प्राज्ञैः सुरश्वाभ्रादिगोचरा ॥ 174 / / अर्थानाहरते सूक्ष्मान् गत्वा केवलिनोन्तिकम् । संशये सति लब्धर्द्धरसंयमजिहासया ॥ 175 ॥ यः प्रमत्तस्य मूर्धोत्थो धवलो धातुवर्जितः । अन्तर्मुहूर्तस्थितिकः सर्वव्याघातविच्युतः ॥ 176 ॥ पवित्रोत्तमसंस्थानो ह्स्त्मात्रोऽन्घ्द्युतिः॥ आहारकः स बोद्धव्यो मिश्रोऽपर्याप्त उच्यते ॥ 177 / / कर्मैव कार्मणः कायः कर्मणां वा कदम्बकं । एकद्वित्रिक्षणानेष विग्रहतौ प्रवर्तते ॥ 178 ॥ तैजसेन शरीरेण वध्यते न न जीर्यते । न चोपभुज्यते किंचिद्यतो योगोऽस्य नास्त्यतः । / 179 ॥ अकायाः सन्ति निर्मुक्ताः शुभाशुभप्रवर्तिना । सप्तधा काययोगेन भवातीता निराम्रवाः ॥ 180 ॥ स्थूला विकुर्वते पूर्न्नास्तेज्ःप्व्न्कायिकाः। पंचाक्षाश्वतनूभाजां परेषां नास्ति विक्रिया । / 181 ॥ विग्रहौं समस्तानां कायौ तैजसकामणौ । युक्तौ वैक्रियिकेनेमो स्वर्गश्वभ्रनिवासिषु ॥ 182 / / 1 ऋतुशब्दः गतौ प्रवर्तते । Page #34 -------------------------------------------------------------------------- ________________ (25) औदारिकेन तिर्यक्षु नृणामाहारकेनं च । सहाहारकयोगेन जातु वैक्रियिकोऽस्ति नो ॥ 183 ॥ वक्रतौं सकला हाङ्गा devshvaabhraastrivigrNhaaH| त्रिकाया मर्त्यतिर्यचश्चतुःकाया च केचन ॥ 184 ॥ द्वयोस्त्रयोदशैकत्र दशान्यत्र त्रयोदश । नवैकादश ते पटसु नवातः सप्त योगिनि ॥ 185 ॥ 13 / 13 / 10 / 13 / 9 / 11 / 9 / 9 / 9 / 9 / 9 / 9 / 7 / / नोकपायविशेषाणामुदये त्रिविधोऽङ्गिनाम् । स्त्रीपुंनपुंसकाभिख्यो वेदो मूढत्वकारकः ॥ 186 ॥ वेदोदीरणया जीवः सुस्सुप्त्म्नुजोप्म्ः। कृत्याकृत्यविचाराणां जायते करणाक्षमः ॥ 187 ॥ वेदकर्मोदयोत्पन्नो भाववेदस्त्रिधास्मृतः । नामकर्मोदयोत्पन्नो द्रव्यवेदोऽपि च त्रिधा ॥ 188 ॥ जीवस्वभावसंमोहो भाववेदोऽभिधीयते । योनिलिंगादिको दक्षद्रव्यवेदः शरीरिणाम् । / 189 ॥ योऽभिलाषः स्त्रियाः पुंसि पुरुषस्य च यः स्त्रियाम् । स्त्रीपुंसयोश्च संढस्य भाववेदोऽस्ति स त्रिधा ॥ 19 ॥ नान्तर्मोहूर्तिका वेदास्ततः सन्ति कषायवत् । आजन्ममृत्युतस्तेषामुदयो दृश्यते यतः ॥ 191 ॥ स्त्रीपुंनपुंसका जीवाः सदृशा द्रव्यभावतः । जायन्ते विसदृक्षाश्च कर्मपाकनियन्त्रिताः ॥ 192 / / 1-2 युक्तो इमो तैजसकार्मणौ स्त इति सम्बन्धः । 3 विग्रहगतौ । 4 विग्रहगतौ सर्वेजीवास्तैजसकार्मणकायाः । 5 trishriiraaH| 6 मनुष्याः । Page #35 -------------------------------------------------------------------------- ________________ (26) या स्त्री द्रव्येण, भावेन साऽस्ति स्त्री ना नपुंसकः । पुमान् द्रव्येण, भावेन पुमानारी नपुंसकः ॥ 193 ॥ संढो द्रव्येण, भावेन संढो नारी नरो मतः । इत्येवं नवधा वेदो द्रव्यभावविभेदतः ॥ 194 / / स्तनयोनिमती नारी पुमान् सश्मश्रुमेहनः । न स्त्री न पुरुषः पापो द्वयरूपो नपुंसकः ॥ 195 / / श्रोणिमार्दवस्रस्तत्वं मुग्धत्वक्लीबतास्तनाः । पुंस्कामेन समं सप्त लिंगानि स्त्रैणसूचने ॥ 196 ॥ खरत्वमेहनस्ताब्ध्य sauNddiirysmshrudhRsstttaaH| स्त्रीकामेन समं सप्त लिंगानि पौनवेदने । / 197 ॥ यानि स्त्रीपुंसलिंगानि पूर्वाणीति चतुर्दश । शक्तानि तानि मिश्राणि षंढभावनिवेदने ॥ 198 ॥ गर्भः स्त्यायति यस्यां या दोषैश्छादयति स्वयं । नराभिलाषिणी नित्यं या सेह स्त्री निरुच्यते ॥ 199 / / कुरुते पुरुकर्माणि गर्भ रोपयते स्त्रियां। यतो भजति रामस्यं ज्ञेयः सद्भिस्ततः पुमान् ॥ 200 ॥ सुष्टु क्लिष्टमनोवृत्तिद्वयाकांक्षी नपुंसकः । नरप्रजावतीरूपो दुःसहाधिकवेदनः ॥ 201 ॥ करीषजेन ताणेन पावकेनेष्टकेन च । समतो वेदतोऽपेताः सन्त्यवेदा गतव्यथाः ॥ 202 / / ये चारित्रपरीणामं कषन्ति शिवकारणं । क्रुन्मानवंचनालोभास्ते कषायाश्चतुर्विधाः ॥ 203 / / 1 क पुस्तकेनास्त्यम् shlokH। . . Page #36 -------------------------------------------------------------------------- ________________ (27) सन्त्यनन्तानुबन्ध्याख्याः अप्रत्याख्याननामकाः । ते प्रत्याख्यानसंज्ञाकाः क्रमात्संज्वलनाभिधाः ॥ 204 ॥ तैराद्यैर्दृष्टिचारित्रे द्वितीयैर्देशसंयमः । तृतीयैः संयमस्तुयैर्यथाख्यातञ्च हन्यते ॥ 205 ॥ कोपतः समतो ग्रावाभूरेणूदकराजिभिः । गतिं चतुर्विधां यान्ति श्वभ्रतिर्यग्नुनाकिनाम् ॥ 206 ॥ अश्मस्तं भास्थिदार्वार्द्रवल्लरीसमतो गतिं । मानतो गच्छति श्वभ्रतिर्यङ्मर्त्यदिवौकसाम् ॥ 207 ॥ तुल्यया वंशमूलाविशृङ्गोमूत्रचामरैः । मायया नारकस्तिर्यङ जायते मानवोऽमरः ॥ 208 ॥ कृमिनीलीहरिद्राङ्ग मलरागसमानतः । लोभतो जायते श्वभ्रस्तैरवो मानुषः सुरः ॥ 209 ॥ क्रुद्धः श्वश्रेषु तिर्यक्षु मायायाः प्रथमोदयः । जातस्य नृषु मानस्य लोभस्य स्वर्गवासिषु । / 210 / / आचार्या निगदन्त्यन्ये कोपादिप्रथमोदये । भ्रमतां भवकान्तारे नियमो नास्ति जन्मिनाम् ॥ 211 ॥ स्वान्यपीडाकरा निन्द्या बन्धासंयमहेतवः । कषायाः सन्ति नो येषां तेऽकषाया जिनोत्तमाः । / 212 ॥ गुणपर्ययवद्द्द्रव्यं धौव्योत्पादव्ययात्मकं । तत्वतो ज्ञायते येन तज्ज्ञानं कथ्यते जिनैः । / 213 ॥ इन्द्रियानिन्द्रियैरर्थग्रहणं मननं मतिः । विकल्पा विविधास्तस्याः क्षयोपशमसंभवाः । / 214 ॥ क्षिपेद्धत्वेन्द्रियैः षड्रभिश्चतुरोऽवग्रहादिकान् । व्यञ्जनावग्रहं तत्र मूलभंगं चतुर्विधं ॥ 295 ॥ Page #37 -------------------------------------------------------------------------- ________________ . (28) 24-28-32 / त्रयोऽपि raashystaavdbhvaadibhirsetraiH| तैः सेतरैः पुनस्ताड्या मतिभेदावबुद्धये ॥ 216 ॥ 144 / 168 / 192 // ते त्रयो राशयः सेतरैह्वादिभिआदशभिर्गुणिताः-- 288 / 336-384 / / मतिपूर्व श्रुतं प्रोक्तं यनेकद्वादशात्मकम् । शब्दाद् घटादि विज्ञानं वह्निज्ञानं च धृमतः ॥ 217 ॥ मतिपूर्व श्रुतं दक्षरुपचारान्मतिर्मता । मतिपूर्व ततः सर्व श्रुतं ज्ञेयं विचक्षणः ॥ 218 / / ___ घट इत्युक्ते घकाराकारटकाराकारविसर्जनीयविषयं मतिज्ञानं ततः पृथुबुनोदराद्याकारविषयं श्रुतज्ञानं ततो जलधारणादिविषयं श्रुतज्ञानम् । तथा धूमदर्शनं मतिज्ञानं ततोऽग्निविषयं विज्ञानं श्रुतज्ञानं ततोऽपि दाहपाकादिविषयं विज्ञानं श्रुतज्ञानमिति श्रुतात् श्रुतोत्पत्तेतिपूर्व श्रुतमेतल्लक्षणमव्यापीति चेत्, नैप दोषो मतेर्यच्छ्रतज्ञानं तदपि मतिज्ञानमेव कार्येकारणोपचारात् अन्नं वै प्राणाः, आयुर्वैघृतमित्यादिवत् । ततो व्याप्येव लक्षणं । अवाच्यानामनन्तांशो वाच्या भावा मता जिनः । तद्वत्तेषामनन्तांशो वाच्यानामागमे पुनः ॥ 219 ॥ मूर्त्ताशेषपदार्थानां वेदको गद्यतेऽवधिः । स भवप्रत्ययः प्रोक्तो नारकेष्वमरेषु च ॥ 220 ॥ 1 च शब्दात्तीर्थकराणाञ्च । Page #38 -------------------------------------------------------------------------- ________________ ( 29) क्षयोपशमजः पोढा शेषाणां जन्मभागिनाम् । अधोगतबहुद्रव्यबोधनादवधिर्मतः ॥ 221 ॥ अनुगोऽननुगः शस्त्रदवस्थोऽनवस्थितः । मुनिभिर्वर्द्धमानोऽसौ हीयमानश्वकथ्यते ॥ 222 ॥ सर्वाडोत्थोऽवधिस्तीर्थकर्तृनारकनाकिनाम् । परेषां शंखराजीवस्वस्तिकाद्यङ्गचिन्हजः ॥ 223 ॥ न्न्द्याव्तो ध्वजः पद्मः श्रीवत्सः कलशो हलम् । पावनं नरतिर्यक्षु नाभेरुपरि लक्षणं ॥ 224 ॥ सरटो मर्कटो गोधा कंकः काको वकः खरः । अधस्ताल्लक्षणं नाभेर्विभंगस्य तु निन्दितम् ॥ 225 ॥ क्षयोपशमयोगस्य तारतम्यव्यवस्थितेः । उत्पत्तिक्षेत्रमासाद्य जायते तारतम्यता ॥ 226 ॥ योऽन्यदीयमनोजोतरूपिद्रव्यावबोधकः । स मनःपर्ययो द्वेधा विपुलर्जुमती मतः ॥ 227 ॥ लब्ध्वान्यतमलब्धीनां संयतानां प्रजायते । मर्त्य क्षेत्रस्थितद्रव्यप्रकाशी स प्रकर्षतः ॥ 228 ॥ साक्षात्कृताखिलद्रव्यपर्यायमविपर्ययम् । अनन्तं केवलज्ञानं कल्मषक्षयसंभवम् । / 229 ॥ मतिश्रुतावधिज्ञानं मिथ्यात्वसमवायतः । 'विपरीतं त्रिधाज्ञेयं विपरीतार्थदर्शकम् ॥ 230 ॥ रूपादौ यद्विपर्यस्तं मत्यज्ञानं तदक्षजम् । धर्मरिक्तं श्रुताज्ञानं विज्ञेयं शब्दकारणम् ॥ 231 ॥ 1 ख पुस्तके "नानुगः" इति पाठः । 2 क पुस्तके मनोयात इति पात्थ्ः। Page #39 -------------------------------------------------------------------------- ________________ (30) पर्याप्तस्यावधिज्ञानं मिथ्यात्वविषदूषितम् । विभंगं भण्यते सद्भिः क्षयोपशमसंभवम् ॥ 232 ॥ उदये यद्विपर्यस्तं ज्ञानावरणकर्मणः । तदस्थास्नुतया नोक्तं मिथ्याज्ञानं सुदृष्टिषु ॥ 233 ॥ कषायाः षोडश प्रोक्ता नोकषाया यतो नव । ईषद्भेदो न भेदोऽतः कषायाः पंचविशतिः ॥ 234 ॥ शामिकं शमतस्तेषां क्षायिकं क्षयतो मतम् । क्षयोपशमतो वृत्तं क्षायोपशमिकं पुनः ॥ 235 / / द्वादशाद्य कषायाणामुदयस्य क्षये सति । यत्सच्चोपशमे तेषां चारित्रोदयघातिनाम् ॥ 236 ॥ त्रयोदशकषायाणां परेषामुदये सति । चारित्रं जायते तत्स्यात् क्षायोपशमिकं यतेः ॥ 237 ॥ युग्मम् ॥ व्रतदण्डकषायाक्षसमितीनां यथाक्रमम् । संयमो धारणं त्यागो निग्रहो विजयोऽवनम् ॥ 238 ॥ क्रियते यदभेदेन व्रतानामधिरोपणम् । कषाय स्थूलतालीढः स सामायिकसंयमः । / 239 ॥ व्रतानां भेदनं कृत्वा यदात्मन्यधिरोपणम् । शोधनं वा विलोपेनच्छेदोपस्थापनं मतं ॥ 240 ॥ सावद्यपरिहारेण प्राप्यते यः समाहितैः । व्रतगुप्तिसमित्याढ्यैः सः परीहारसंयमः । / 241 ॥ वर्तते सूक्ष्मलोभे यः शमके क्षपके गुणे । स सूक्ष्म सांपरायाख्यः संयमः सूक्ष्मलोभतः । / 242 / / 1 रक्षणम् । . Page #40 -------------------------------------------------------------------------- ________________ (31) चारित्रमोहनीयस्य प्रशमे प्रक्षयेऽपि वा। संयमोऽस्ति यथाख्यातो जन्मारण्यदवानलः । / 243 ॥ चतुर्णा संयमावाद्यौ तृतीयोऽवादि पूर्वयोः । सूक्ष्मस्य सूक्ष्मलोभावश्चतुर्णा पंचमस्ततः ॥ 244 ॥ प्रथमाष्टकषायाणामुदयप्रलये सति । यः सत्त्वोपशमे तेषामन्येषामुदये सति ॥ 245 ॥ चतुःस्थावरविध्वंसी दशधा~ सरक्षकः । सम्पद्यते परीणामः संयमासंयमोऽस्ति सः ॥ 246 ॥ युग्मम् । / अष्टौ स्पर्शा रसा पंच द्वौ गन्धौ वर्णपंचकं । षड्जादयः स्वराः सप्त दुर्मनोऽक्षेष्वसंयमाः ॥ 247 ॥ इत्यष्टाविंशतिः सन्ति चतुर्दशशरीरिषु । तेषामरक्षका जीवा ज्ञेया दक्षैरसंयताः । / 248 ॥ इन्द्रियेष्वसंयमाः 28-जीवेषु 14 / रूपादीनां पदार्थानां सामान्यस्यावलोकनम् । चतुर्की दर्शनं ज्ञेयं जीवसामान्यलक्षणम् ॥ 249 ॥ प्रकाशश्चक्षुषोर्थानां चक्षुर्दर्शनमिष्यते । शेषाणां पुनरक्षाणामचक्षुर्दर्शनं जिनैः ॥ 250 ॥ साक्षादूपिपदार्थानां सोऽवाद्यवधिदर्शनम् । मू मूर्तपदार्थानामसौ केवलदर्शनम् ॥ 251 ॥ 1 ख पुस्तके " सत्तोपशमे" इतिपाठः । 2 स्थावराणां चत्वारो जीवसमासाः, सूक्षवादरपर्याप्तापर्याप्तभेदेन । 3 avshissttdshjiivsmaasaaH| 4 षड्ज मयूरो वदति, ऋषभं चातको वदेत् । अजा वदति गांधारं, Qco वदति मध्यमं ॥ 1 ॥ पुष्पसाधारणाकाले पंचम कोकिलो वदेत् । दर्दुरं ध्रुवकं चैव निषादं वदते गजः ॥ 2 ॥ Page #41 -------------------------------------------------------------------------- ________________ (32) मनः पर्ययविज्ञानं विशेषविषयं यतः । मतिपूर्वं श्रुतज्ञानं दर्शनं न ततस्तयोः ॥ 252 / / प्रवृत्तियौगिकी लेश्या कषायोदयरंजिता । भावतो द्रव्यतो देहच्छविः षोढोभयी मता ॥ 253 / / कृष्णा नीला च कापोती पीता पद्मा सिता स्मृता । लेश्या षड्भिः सदा ताभिह्यते कर्म जन्मिभिः ॥ 254 ॥ पृथ्वीकायेषु सो पोढा शुक्ला तोयशरीरिषु । पीता पावककायेषु कापोती पवनांगिषु ॥ 55 ॥ षोढा पादपकायेषु वादरेषु निवेदिताः । कापोती सूक्ष्मकायेषु सर्वापर्याप्तकेषु च । / 256 ॥ सर्वेषां जन्मिनां शुक्ला लेश्या वक्रगतौ स्मृता । शरीरं कार्मणं शुक्लं पीतं भवति तैजसम् । / 257 ॥ औदारिकं नृतिर्यक्षु सपलेश्यं कलेवरम् । / पीता वैक्रियिके पमा शुक्ला लेश्या सुधाशिनाम् ॥ 258 / / मूलनिवर्त्तने पीता देवीनां तु कलेवरे । श्वाभ्राणां कथिता कृष्णा सा पोढोत्तरकालिकी ॥ 259 ॥ षट्लेश्यांगा मतेऽन्येषां भौमज्योतिष्कभावनाः । गोमूत्रमुद्गकापोतवर्णाङ्गाः पवनांगिनः ॥ 260 ॥ इत्युक्ता द्रव्यलेश्या । भावलेश्योच्यते,-- 1 द्रव्यलेश्या । 2 विग्रहगतौ । 3 शरीरे देवीनां पीतलेश्या भवति चिकुर्वणाकाले बहुविधा द्रव्यतः । नारकिनां विकुर्वणाकाले सा कृष्णलेश्या षड्डिधा जायते परं स्वभावेन कृष्णालेश्या द्रव्यतो न तु भावतो भवति ॥ Page #42 -------------------------------------------------------------------------- ________________ ( 33 ) योगाविरतिमिथ्यात्व कषायजनिताङ्गिनाम् । संस्कारो भावलेश्यास्ति कल्मषात्रवकारणम् ॥ 269 ॥ कापोती कथिता तीव्रो नीला तीव्रतरो जिनैः । कृष्णा तीव्रतमो लेश्यापरिणामः शरीरिणाम् ॥ 262 ॥ पीता निवेदिता मंदः पद्मा मंदतरो बुधैः । शुक्ला मंदतमस्तासां वृद्धिः षट्स्थानयायिनी ॥ 263 ॥ निर्मूलस्कंध योश्छेदे भावा शाखोपशाखयोः । उच्च पतितादाने भावलेश्या फलार्थिनाम् ॥ 264 ॥ पेट षट् चतुर्षु विज्ञेयास्तिस्रस्तिस्रः शुभात्रिषु । शुक्ला गुणेपु षट्स्वेका लेश्या निर्लेश्यमन्तिमम् ॥ 265 ॥ इति मिथ्यादृष्टचादिषु लेश्याः । कर्मभूमिष्वपूर्णानामाद्यास्तिस्रो विचक्षणैः । जघन्यावादि कापोती लेश्या क्षायिकदृष्टिषु । / 266 / / षट नृतिर्यक्षु तिस्रोऽन्त्याः संत्यसंख्येयजीविषु । एकाक्षविकलासंज्ञिष्वाद्यास्तिस्रो भवन्ति ताः । / 267 ॥ द्विः कापोताथ कापोतानीले नीला च मध्यमा । नीलाकृष्णे च कृष्णातिकृष्णा रत्नप्रभादिषु ॥ 268 ॥ 3 1 लेश्या वर्णनार्थं संदृष्टिः 6।6।6।6।3।3।3।1 / 1 / 1 / 1 / 1 / 1 / 0 2 कर्मभूमिषु अपर्याप्तेषु क्षायिकसम्यग्दृष्टिषु जघन्यकापोतलेश्या भवति । 3 अस्य संदृष्टिरित्थं - 3 paM0 saM0 O 0010|0|00 3/3/3/2 1 नरकस्य शून्यसंज्ञा, प्रश्रमनरके उ म 2 1 1 म उत्कृष्टा कापोता द्वितीये मध्यमा । 15 Page #43 -------------------------------------------------------------------------- ________________ (34) रत्नप्रभायां जघन्या कापोता, शर्करायां मध्यमा कापोता, वालुकायामुत्कृष्टा कापोता नीला जघन्येत्येवं त्रिकं योज्यम् । अपूर्णेष्वादिमास्तिस्रो जघन्या भावनादिषु । त्रिषु पूर्णेषु पीतैका लेश्याऽवाचि सुधाशिषु ॥ 269 ॥ सौधर्मेशानयोः पीता पीताप द्वयोस्ततः । कल्पेषु षट्स्वतः पद्मा पद्माशुक्ले द्वयोस्ततः ॥ 270 ॥ आनतादिषु शुक्लाऽतस्त्रयोदशसु मध्यमा । चतुर्दशसु सोत्कृष्टा विज्ञेयाऽनुदिशादिषु । / 271 ॥ __आये निकायत्रये देवानामपर्याप्तानामाद्यास्तिस्रः पर्याप्तानामेका जघन्या पीतेति चतस्रो लेश्याः सौधर्मेशानयोर्मध्यमा पीता, ततो द्वयोरुत्कृष्टा पीता, जघन्या पझेत्येवं त्रिकं त्रिकं योज्यमिति भाव्ः। लेश्याः समाप्ताः । अथ लेश्याकर्मोच्यते,रागद्वेषमदाविष्टो दुग्रहो दुष्टमानसः । क्रोधमानादिभिस्तीत्रैर्ग्रस्तोग्नंतानुबंधिभिः ॥ 272 ॥ 1-भवनत्रिषु-संदृष्टिरित्थम् ॥ इर् ॥ 100 0 ॥ . 0 0 00 0 मरा 0 उज उज भवनवासिव्यन्तरज्योतिष्केषु चतुर्थी पीतलेश्या जघन्या भवति । Page #44 -------------------------------------------------------------------------- ________________ (35) निर्दयो निरनुक्रोशो मद्यमांसादिलंपटः । / सर्वदा कंदनासक्तः कृष्णलेश्यो मतो जनः ॥ 273 ॥ कोपी मानी मायी लोभी रागी द्वेषी मोही shokii। हिंस्रः क्रूरचंडश्चौरो मूर्खः स्तब्धः स्पर्धाकारी ॥ 274 ॥ निद्रालुः कामुको मंदैः कृत्याकृत्यविचारकः । महामूछों महारंभो नीललेश्यो निगद्यते ॥ 275 ॥ शोकभीमत्सरासूयओण्परनिन्दापरायणः । प्रशंसति सदात्मानं स्तूयमानः प्रहृष्यति ॥ 276 ॥ वृद्धिहानी न जानाति न मूढः स्वपरान्तरम् । अहंकारग्रहग्रस्तः समस्तां कुरुते क्रियाम् ॥ 277 ॥ श्लाघिनो नितरां दत्ते रणे मर्तुमपीहते । परकीययशोध्वंसी युक्तः कापोतलेश्यया । / 278 ॥ सम्यग्दृष्टिरविद्विष्टो हिताहितविवेचकः । वेदान्यः सदयो दक्षस्तेजोलेश्यो महामनाः ॥ 279 ॥ शुचिर्दानरतो भद्रो विनीतात्मा प्रियंवदः । साधुपूजोद्यतः शान्तः पद्मलेश्योऽनघक्रियः ॥ 280 ॥ निर्निदानोऽनहंकारः पक्षपाताज्झितोऽशठः । रागद्वेषपराचीनः शुक्ललेश्यः स्थिराशयः ॥ 281 ॥ निरस्तोभयलेश्याका नित्यसौख्यपरंपराः । संसारप्रक्रमातीताः सिद्धाः संति निरापदः ॥ 282 ॥ 1 पश्चात्तापरहितः । 2 कुत्सितानमशनं तस्मिन्नासक्तः । 3 मूढः बुद्धिहीनो वा । 4 भयं । 5 ईर्षाकरणं । 6 अतिशयेन दानं ददातीति वदान्यः । 7 क ख पुस्तकयोः " महात्मनः" इतिपाठः । Page #45 -------------------------------------------------------------------------- ________________ ते भव्या भाणता जीवाः सिद्धियोग्या भवन्ति ये । विशुद्धेनियमस्तेषु सुवर्णाश्मस्विवास्ति नो ॥ 283 ॥ संख्यातकमसंख्यातं कालं भ्रान्त्वाप्यनंतकम् । / भव्याः सेत्स्यति नाभव्याः कदाचन शरीरिणः । / 284 / / भव्याभव्यत्वनिमुक्ताः सर्वद्वन्द्ववहिर्भवाः । पवित्राष्टगुणेश्वर्याः सिद्धाः मंति निरामयाः ॥ 285 ॥ पूर्णपंचेन्द्रियः संज्ञी लब्धकालादिलब्धिकः । सम्यक्त्वग्रहणे योग्यो भव्यो भवति शुद्धीः । / 286 ॥ भव्यः कर्माविष्टोऽर्द्धपुद्गलपरिवर्तपरिमाणकालेऽवशिष्टे प्रथमसम्यक्त्वयोग्यो भवतीति काललब्धिः । आदिशब्देन वेदनाभिभवजातिस्मरणजिनेन्द्रार्चादयो गृह्यन्ते । क्षायोपशमिकी लब्धि शौद्धी देशनिकी भवी । प्रायोगिकी समासद्य कुरुते करणत्रयम् । / 287 ॥ प्रागुपात्तकर्मपटलानुभागस्पर्द्धकानां शुद्धियोगेन प्रतिसमयानंतगुणहीनानामुदीरणा क्षायोपशमिकी लब्धिः । क्षयोपशमविशिष्टोदीर्णानुभागस्पर्द्धकप्रभवः परिणामः सातादिकर्मबन्धनिमित्तः सावद्यकर्मबन्धविरुद्धः शौद्धी लब्धिः । यथार्थतत्वोपदेशतदुपदेशकाचार्याग्रुपलब्धिरुपदिष्टार्थग्रहण धारणाविचारणाशक्तिर्वा देशनिकी लब्धिः । 1 भव्येषु । 2 यथा धातुपाषाणेषु स्वर्णत्वं व्यक्तं भवति, कापि न भवत्यपि, परं तेषु स्वर्णत्वमस्ति यदि साधनिका मिलति तदा व्यक्तं भवति नो चेन्न, तथा भव्येष्वपि विशुद्धेर्नियमो नास्ति । 3 जीवः । 4 उदयस्पर्द्धकानां । Page #46 -------------------------------------------------------------------------- ________________ (37) अन्तः कोटीकोटीसागरोपमस्थितिकेषु कर्मसु वंधमापद्यमानेषु विशुद्धिपरिणामयोगेनसत्कर्मसु संख्येयसागरापमसहसोनायामन्तःकोटीकोटीसागरोपमस्थितौ स्थापितेषु आद्यसम्यक्त्वयोग्यता भवतीति प्रायोगिकी लब्धिः । अथाप्रवृत्तकापूओनिवृत्तिकरणत्रयम् । विधाय क्रमतो भव्यः सम्यक्त्वं प्रतिपद्यते । / 288 / / भव्योऽनादिमिथ्यादृष्टिः षड्विंशतिमोहप्रकृतिसत्कर्मकः सादिमिथ्यादृष्टिआ षविंशतिमोहप्रकृतिसत्कर्मकः सप्तविंशति मोहप्रकृतिसत्कर्मको वा अष्टाविंशतिमोहप्रकृतिसत्कर्मको वा प्रथमसम्यक्त्वमादातुकामः शुभपरिणामाभिमुखोऽन्तमुहूर्तमनंतगुणवृद्धया वर्द्धमानविशुद्धिश्चतुएं मनोयोगेष्वन्यतमेन मनोयोगन चतुर्ष वाग्योगेष्वन्यतमेन वाग्योगनौदारिकवैक्रियिककाययोगयोरन्यतरेण काययोगेन त्रिषु वेदेष्वन्यतमेन वेदेनालीढो निरस्तसंक्लेशो हीयमानान्यतमकषायः साकारोपयोगो वर्द्धमानशुभपरिणामयोगेन सर्वप्रकृतीनां स्थिति हासयन्त्रशुभप्रकृतीनामनुभागबंधमपसारयन् शुभप्रकृतीनां रसं संवर्द्धयन् त्रीणि करणानि प्रत्येकमंतर्मुहूर्त्तकालानि कर्तुमुपक्रमते । तंत्रान्तःकोटीकोटीस्थितिकानि कर्माणि कृत्वा अथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं च क्रमेण प्रविशति 1 सम्यमिथ्यात्वसम्यक्प्रकृतिमिथ्यात्वं विना 2 सत्ताकर्माणि यस्य 3 यदा चतुर्थात्प्रथमे आगच्छति तदा । सम्यक्त्वमोहनीयं मिथ्यात्वमोहनीयं च मिथ्यात्व एवान्तर्गर्भिते स्तः मिथ्यात्वत्रयं गोलकरूपं वर्तते 4 शुभपरिणामेन सन्मुखः 5 हीयमाना अन्यतमा अनंतानुबंधिनः कषाया यस्य 6 ज्ञानोपयोगः 7 भिन्नं कुर्वन् 8 करणे अन्तर्मुहूर्त्तकाले वा । Page #47 -------------------------------------------------------------------------- ________________ (38) तत्र सर्वकरणानां प्रथमसमये स्वल्पा शुद्धिः । ततः प्रेतिसमयमन्तर्मुहूर्तसमाप्तेरनंतगुणा द्रष्टव्या । सर्वाणि करणान्यन्वर्थानि, -- अथ प्रागप्रवृत्ताः कदाचिदीदृशाः करणा: परिणामा यत्र तदथाप्रवृत्तकरणं । a~dhaHsthairuparisthAH समानाः प्रवृत्ताः करणाः यत्र तदधःप्रवृत्तकरणमिति वान्वर्थसंज्ञा । अपूर्वाः समये समये अन्ये शुद्धतराः करणाः यत्र तदपूर्वकरणं । एकसमयस्थानामनिवृत्तयोऽभिन्नाः करणा यत्र तदनिवृत्तिकरणं । सर्वेषु करणेषु नानाजीवानामसंख्येयलोकप्रमाणाः परिणामा द्रष्टव्याः । तत्राथाप्रवृत्तकरणे स्थितिखंडनानुभागखंडनगुणश्रेणिसंक्रमा न संति परमनंतगुणवृद्धया विशुद्धया अशुभप्रकृतीरनंतगुणानुभागहीना वध्नाति शुभप्रकृतीरनंतगुणरसद्धाः, स्थितिमपि पल्योपमासंख्येयभागहीनां करोति । अपूर्वकरणानिवृत्तिकरणयोः स्थितिखंडनादयः संति । क्रमेणाशुभप्रकृतीनामनुभागवंधोऽनंतगुणहान्या शुभप्रकृतीनां चानंतगुणवृद्धया वर्तते । तत्रानिवृत्तिकरणस्यासंख्येयेषु भागेषु गतेष्वान्तरकरणमारभते, येन दर्शनमोहनीयं निहत्य चरमसमये त्रिधा करोति शुद्धाशुद्धमिश्रभेदेन, सम्यक्त्वं, मिथ्यात्वं, सम्यमिथ्यात्वं चेति । / प्रशमय्य ततो भव्यः सहानंतानुबंधिभिः । / ताः मोहप्रकृतीस्तिस्रो याति सम्यक्त्वमादिमम ॥ 289 ॥ 1 प्रथमसमयात् । 2 अन्तर्मुहूर्त्तकालसमाप्तेर्यावत् समयं समयं प्रति अनंतगुणा ज्ञातव्या । 3 यत्र स्थाने उपरिस्था अनादिकालस्य रागद्वेषादिपरिणामा अधःस्थैरात्मानुयायिभिर्भव्यपरिणामैः सह समाना भवंति तदधः प्रवृत्तिकरणं । 4 भेदरहिताः किन्त्वेकरूपाः समानाः । Page #48 -------------------------------------------------------------------------- ________________ (39) संवेगप्रशमास्तिक्यदयादिव्यक्तलक्षणम् । तत्सर्वदुःखविध्वंसि त्यक्तशंकादिदूषणम् ॥ 289 ॥ निसर्गाधिगमाभ्यां यच्छ्रद्धानं तत्वगोचरम् । अज्ञानच्छेदकं त्रेधा सम्यक्त्वमिदमुच्यते । / 290 ॥ शमे सम्यक्त्वमिथ्यात्वमिश्रानंतानुबंधिनाम् । प्रादुर्भवति सम्यक्त्वं शमिकं क्षायिक क्षये ॥ 291 / / क्षीणोदयेषु मिथ्यात्वमिश्रानंतानुबन्धिषु । / लब्धोदये च सम्यक्त्वे क्षायोपशमिकं भवेत् ॥ 292 ॥ रूपैर्भयंकरैर्वाक्यहेतुदृष्टान्तदर्शिभिः । जातु क्षायिकसम्यक्त्वो न क्षुभ्यति विनिश्चलः ॥ 293 ॥ नृगतौ दृष्टिमोहस्य मर्त्यः प्रारभते क्षयम् । निवर्त्तते समस्तासु कर्मभूमिभवः स्फुटम् ॥ 294 ॥ क्षयस्यारंभको यत्रं परं तस्माद्भवत्रयम् । अनतिक्रम्य निर्वाति क्षीणदर्शनमोहतः ॥ 295 ॥ शमको दृष्टिमोहस्य ज्ञेयो गतिचतुष्टये । संज्ञी पंचेन्द्रियः पूर्णः सान्तरः शुद्धमानसः ॥ 296 / / निकायत्रितये पूर्वे श्वभ्रभूमिषु षट्रस्वधः । वनितासु समस्तासु सम्यग्दृष्टिने जायते ॥ 297 ॥ चतुर्वसंयतायेषु सम्यक्त्वत्रयमिष्यते । वेदकेन विनान्येषु क्षायिकं त्रितये परे ॥ 298 ॥ 1 जीवादिपदार्था यथा जिनरुक्तास्तथैव संतीत्यास्तिक्यं 2 उदयरहितेषु, उपशमं गतेषु, परं पुनरुदयं नागमिष्यति इति क्षयरूपेषु च । 3 चतुर्गतिषु 4 भवे 5 भवात् 6 अनुलंघ्य 7 अमुमेवार्थ संदृष्टिद्वारेण sNcyti-01010।3।3|3|3|2|2|2|2|1|11| Page #49 -------------------------------------------------------------------------- ________________ ( 40 ) नृभोगभूमितिर्यक्षु सौधर्मादिषु नाकिषु । आद्यायां श्वभ्रभूमौ च सम्यक्त्वत्रयमिष्यते ॥ 299 ॥ "शेषत्रिदशतिर्यक्षु षट्स्वधः श्वभ्रभूमिषु । पर्याप्तेषु द्वयं ज्ञेयं क्षायिकेन विनांगिषु ॥ 300 ॥ आयुश्चतुष्कबंधेस्पि दृष्टिलाभोऽस्ति निश्चितम् । देवायुष्ये च बद्धेऽङ्गी स्वीकरोति व्रतद्वयम् ॥ 309 ॥ आद्यसम्यक्त्वतो भ्रष्टः पाकेऽनंतानुबंधिनाम् । मिथ्यादर्शनमप्राप्तः सासनः कथ्यतेतराम् ॥ 302 ॥ सम्यद्मिथ्यात्वपाकेन परिणामो विमिश्रितः । विषमिश्रामृतास्वादः सम्यमिध्यात्वमुच्यते ॥ 303 ॥ मिथ्यात्वोदयतस्त्रेधा मिथ्यात्वं जायतेऽङिनाम् । तच्च सांशयिकं ज्ञेयं गृहीतमगृहीतकम् ॥ 304 ॥ मिथ्यात्व भूषितस्तत्त्वं नादिष्टं रोचते कुधीः । सदादिष्टमनादिष्टमतत्त्वं रोचते पुनः । / 305 ॥ जिनेन्द्र भाषितं तत्त्वं किमु सत्यमुतान्यथा । इति द्वयाश्रया दृष्टिः प्रोक्ता सांशयिकी जिनैः ॥ 306 ॥ परोपदेशतो जातं तत्त्वार्थानामरोचनम् । गृहीतमुच्यते सद्भिर्मिथ्यादर्शनमङ्गिनाम् ॥ 307 ॥ भेदाः क्रियाऽक्रियावादिविनयाज्ञानवादिनाम् । गृहीतासत्यदृष्टीनां त्रिषष्टित्रिशतप्रमाः ॥ 308 ॥ अछूतो 363 तत्राशीतिशतं ज्ञेयमशीतिश्चतुरुत्तरा । द्वात्रिंशत्सप्तषष्टिश्च तेषां भेदाः यथाक्रमम् ॥ 309 ॥ 1 भवनवासिनो व्यंतरा ज्योतिष्काश्च । 2 आदिष्टं कथितम् । Page #50 -------------------------------------------------------------------------- ________________ (41) तत्र क्रियावादिनामास्तिकानां कोक्षुल्लकंठेविद्धिकौशिकहरिश्मयश्रुमांथविकरोमशहारितमुंडाश्वलयनादयो अशीतिशतप्रमाणभेदाः । तेषामानयनमुच्यते स्वभावनियतिकालेश्वरात्मकर्तृत्वानां पंचानामधो जीवादिपदार्थानां नवानामधः स्वतः परतो नित्यत्वानित्यत्वानि च चत्वारि संस्थाप्य, अस्ति स्वतो जीवः स्वभावतः 1 अस्ति परतो जीवः स्वभावतः 2 अस्ति नित्यो जीवः स्वभावतः 3 अस्त्यनित्यो जीवः स्वभावतः 4 इत्याधुच्चारणया गशित्रयस्य परस्परवधेन भेदा लभ्यन्ते 180 तेषामित्थं संदृष्टिः-- | स्व. नियति । काल ईश्वर । आत्म जी. a. A. बं. सं. नि. मो. पु. 5. ___ स्व. प. नित्य अनित्य स्वभावादीनाह,कः स्वभावमपहाय वक्रतां कंटकेप विहगेषु चित्रताम् । मत्स्यकेषु कुरुते पयोगति पंकजषु खग्दंडतां परः । / 310 / / यदा यथा यत्र यतोऽस्ति येन यत्, तदा तथा तत्र ततोऽस्ति तेन तत् । स्फुटं नियत्येह नियंच्यमाणं, परो न शक्तः किमपीह कर्तुम् ॥ 311 ॥ सुप्तेषु जागर्ति सदैव कालः, कालः प्रजाः संहरते समस्ताः । भूतानि कालः पचतीति मूढाः कालस्य कर्तृत्वमुदाहरन्ति ॥ 312 ॥ | Page #51 -------------------------------------------------------------------------- ________________ (42) अज्ञः शरीरी नरकेऽथ नाके, प्रपेर्यमाणो व्रजतीश्वरेण । स्वस्याक्षमो दुःखसुखे विधातु मिदं वदन्तीश्वरवादिनोऽन्ये ॥ 313 ॥ एको देवः सर्वभूतेषु लीनो, नित्यो व्यापी सर्वकार्याणि कर्ता । आत्मा मूर्तः सर्वभूतस्वरूपं, साक्षाज्ज्ञाता निर्गुणः शुद्धरूपः ॥ 314 / / अक्रियावादिनां नास्तिकानां मरीचिकुमारोलूककपिलगार्यव्याघ्रभूतिवावलिमाठरमौङ्गिल्यादयश्चतुरशीतिप्रमा भेदास्तेषामानयनमाह,--स्वभावादीनां पंचानामधः पुण्यपापानिष्टेः सप्तानां जीवादीनामधः स्वपरद्वयं निक्षिप्य नास्ति स्वतो जीवः स्वभावतः 1 नास्ति परतो जीवः स्वभावतः 2 इत्याधुच्चारणे परस्पराभ्यस्ते वा लब्धा भेदाः सप्ततिः 70 / / तेषां संदृष्टिरित्थम् । स्व. | नियति. | काल. ईश्व. | आत्म. जी. a. | A. | बंध । सं. | नि. | मो. स्वतः परतः नियतिकालयोरधो जीवादिसप्तकं विन्यस्य नास्ति जीवो नियतितः नास्त्यजीवो नियतितः इत्याधुच्चारणेन लब्धाः 14 चतुर्दश । तेषां संदृष्टिरित्थम्-- | नि. | का.| जीव । अजीव । A. | बं. | सं. | नि. | मो. Page #52 -------------------------------------------------------------------------- ________________ (43) पूर्वैः सहैते मिलिताः सन्तश्चतुरशीति 84 भेदाः भवन्तीति । विनयवादिनां वशिष्ठपराशरजतुकर्णवाल्मीकिरोमहर्षणशक्तिदत्तव्यासैलापुत्रोपमन्यवैद्रदत्तायस्थूणादयो द्वात्रिंशद्भेदाः । तेषामानयनमाह, -देवनृपतियतिज्ञातिवृद्धवालजननीजनकानामधो वाकायदानमनश्चतुष्टयं निक्षिप्य विनयो मनसा देवेषु कार्यः 1 विनयो वाचा देवेषु कार्यः 2 विनयः कायेन देवेषु कार्यः 3 विनयो दानेन देवेषु कार्यः 4 इत्याधुच्चारणेन लब्धा भेदाः 32 / तेषां संदृष्टिरित्थं ज्ञेया,-- / देव. | नृप. | पति । ज्ञाति । वृद्ध । वाल । जनना । जनक । / वचन । काय । दान । मन । अज्ञानवादिनां साकल्यवाकलकुथुमिचारायणकमठमाध्य. न्दिनमौदपिप्पलादवादरायणैतिकायनवसुजैमिनिप्रभृतयः सतषष्टिसंख्याभेदाः । तेषामानयनमाह,--जीवादीनां नवानामधः सत्, असत्, सदसत्, अवाच्यं, सदवाच्यं, असदवाच्यं, सदसदवाच्यमिति सप्त निक्षिप्य सज्जीवभावं को वेत्ति, असज्जीवभावं को वेत्ति, इत्याधुच्चारणेन लब्धा भेदाः 63 / तेषां संदृष्टिरित्थम्,-- सत्. | असत. सदसत् अवाच्य । सदवान्य असदवाच्य सदसदवाच्य जीव । अजीव । आश्रव । बंध । संवर निर्जरा । मोक्ष पुनर्भावोत्पत्तिमाश्रित्य सद्भावासद्भावसदसद्भावावाच्यानां चतुष्टयं प्रस्तार्य " सद्भावोत्पत्ति को वेत्ति, असद्भावोत्पत्ति Page #53 -------------------------------------------------------------------------- ________________ (24) को वेत्ति, सदसद्भावोत्पत्तिं को वेत्ति, अवाच्यभावोत्पत्ति को वत्ति' इत्युच्चारणया ( तत्संदृष्टिः 0 0 0 0 ) लब्धश्चतुर्भिरतैः सह पूर्वभेदाः 63 मिलित्वा 67 सप्तपष्टिसंख्याका भवन्ति । सर्वसमासे 363 भेदाः भवन्ति । एकेन्द्रियादि जीवानां घोराज्ञानविवर्तिनाम् । / तीव्रसन्तमसाकारं मिथ्यात्वमगृहीतकम् ॥ 315 / / एकैकं न त्रयो द्वे द्वे रोचंते न परे त्रयः । / एकस्त्रीणीति जायंते सप्ताप्यते कुदर्शनाः । / 316 / / सकलोपशमे प्राप्तिः सम्यक्त्वस्यादिमष्यते । निश्चयेनापंरा सर्वदेशोपशमने पुनः । / 317 ॥ मिथ्यात्वं पृष्ठतो लाभे सम्यक्त्वस्यादिमे भवेत् । मिथ्यात्वं मिश्रक वास्य लाभेऽन्यत्रास्ति पृष्ठतः ॥ 318 / / शिक्षालापोपदेशानां ग्राहको यः समानसः । सः संज्ञी कथितोऽसंज्ञी हेयादेयाविवेचकः ॥ 319 ॥ गृहाति शिक्षते कृत्यमकृत्यं सकलं त्दा। नानाहूतः समभ्येति समनस्कोऽन्यथेतरः ॥ 320 / / क्षयोपशमतः संज्ञी स्वान्तावरणकर्मणः । भवत्युदयतोऽसंज्ञी विचेती भूतचेतनः ॥ 321 ॥ 1 सम्यक्त्वस्य द्वितीया क्षयोपशमसम्यक्त्वरूपाप्राप्तिः षट् प्रकृतीनाम् उपशमे एकसम्यक्त्वप्रकृतिमिथ्यात्वस्योदये सति । 2 अन्यत्र द्वितीय चलायां अस्य सम्यक्त्वस्य लाभे सति पृष्ठतः मिथ्यात्वं भवति अथवा तृतीयगुणस्थानं भवति । Page #54 -------------------------------------------------------------------------- ________________ (45) अन्नादिसंज्ञया सर्वा प्रवृत्तिं कुरुते यतः । ततो न मानसाभावे प्रवृत्तिस्तस्य वाध्यते ॥ 322 / / शरीरत्रयपर्याप्तिषटूयोर्योग्यपुद्गलाः । गृह्यते येन स ज्ञेयो दक्षैराहारको भवी ॥ 323 ॥ समुद्धातं गतो योगी मिथ्याक्सासनायताः । विग्रहर्तावनाहाराः सिद्धायोगाश्च भाषिताः ॥ 324 / / भवेदौदारिको दंडे मिश्रो दंडकपाटयोः । कार्मणो योगिनो योगः प्रतरे लोकपूरणे ॥ 325 ॥ सदंडाररमंथानपूरणानि यथाक्रमम् । चतुर्भिः समयैः कृत्वा तावद्भिर्विनिवर्त्तते ॥ 326 ॥ षण्मासायुषि शेषे स्यादुत्पन्नं यस्य केवलम् । समुद्धातमसो याति केवली नापरः पुनः ॥ 327 / / उपयोगो मतो द्वेधा बाह्याभ्यंतरभेदतः । स सामान्यविशेषाणां द्रव्याणां दर्शने क्षमः । / 328 ॥ वाह्योऽत्राष्टविधं ज्ञानं विशेषाकारदर्शकम् । सामान्यदृक् चतुर्दास्ति दर्शनं ज्ञेयमान्तरम् । / 329 ॥ . घातिकर्मक्षये वृत्तिस्तस्य केवलिनोः समम् । तत्क्षयोपशमेऽन्यत्रै क्रमतो वृत्तिरीरिता ॥ 330 ॥ छद्मस्थेषपयोगोस्ति द्वेधाप्यन्तर्मुहूर्तगः । साद्यपर्यवसानोऽसौ जायते जिनयोः समम् ॥ 331 ॥ 1 अररम् कपाटम् । 2 सयोग्ययोगिनोः । 3 अन्यस्मिन् काले तस्याफ्योगस्य वृत्तिरनुक्रमतः कथिता न तु युगपत् । Page #55 -------------------------------------------------------------------------- ________________ (46) आत्मयोग्यतया जातो यो भावो vstudrshkH। उपयोगो द्विधा सोऽस्ति साकारेतरभेदतः ॥ 332 / / विशेषार्थप्रकाशो यो मनोऽवधिमतिश्रुतैः । उपयोगः स साकारो जायतेऽन्तर्मुहूर्तगः ॥ 333 ॥ सामान्यार्थावभासो यो हृषीकावधिमानसः । उपयोगो निराकारः स ज्ञेयोऽन्तर्मुहूर्तगः ॥ 334 / / द्विविधोऽप्युपयोगोऽसौ युगपज्जिनयोर्भवेत् । प्रत्यक्षीकृतनिःशेषतत्त्वः सादिरनंतकः ॥ 335 ॥ द्वित्रिसप्तद्विषु ज्ञेया गुणेषु क्रमतो बुधैः । पंच षट् सप्त संति द्वावुपयोगा यथाक्रमम् ॥ 336 ॥ तेषां संदृष्टिरित्थम्, 5, 5, 6, 6, 6, 7, 7, 7, 7, 7, 7, 7, 2,2, सयोगविक्रियातेजः कषायवेदनासु वै । आहारे मरणे सप्त समुद्धाता निवेदिताः ॥ 337 ॥ वहिरात्मप्रदेशानां ते समूहेन निर्गमाः । एकदिक्को स्मृतावत्यौ सर्वदिक्काः परे पुनः ॥ 338 ॥ चतुर्थे वासराः सप्त पंचमे ते चतुर्दश । आद्यसम्यक्त्वविच्छेदो गुणे पंचदश द्वयोः ॥ 339 ॥ 1 ज्ञानत्रयं दर्शनद्वयमेवं पंच, ज्ञानत्रयं दर्शनत्रयमेवं षट्, ज्ञानचतुष्टयं दर्शनत्रयमेवं सप्त, ज्ञानमेकं दर्शनमेकमिति द्वयम् । 2 समुद्धाताः । 3 अंत्यो आहारमरणयो समुद्धातावेकस्यामेव दिशि गच्छतः पुनरन्ये पंच सर्वत्र गच्छंति । 4 चतुर्थगुणे यदि उपशमसम्यक्त्वस्यांतरो भवति तदा दिनसप्तकं, पंचमे 14, षष्ठसप्तयोः पंचदश । Page #56 -------------------------------------------------------------------------- ________________ (47) तृतीयः संयमस्तुर्ये ज्ञानं सम्यक्त्वमादिमम् । आहारकद्वयं ज्ञेयं यत्रैकं तत्र नापरम् । / 340 ॥ उत्तीर्योपशमश्रेणेः स मनः पर्यये गते । प्रमत्तं साद्यसम्यक्त्वं तुर्य ज्ञानं विभाव्यते ॥ 349 ॥ न पश्चात्कृत मिथ्यात्वे प्राप्त शामिकदर्शने । संभवाभावतस्तत्र प्रमत्ते तुर्यबोधनम् ॥ 342 ॥ आहारर्द्धिः परीहारस्तीर्थकुत्तुर्यवेदनम् । नोदये तानि जायते स्त्री नपुंसक वेदयोः ॥ 343 ॥ इहामुत्र परं दुःखं यकाभिरुपयांति ताः । संज्ञाश्चतस्र आहारभीमैथुनपरिग्रहाः ॥ 344 ॥ पूर्णाः पूर्णेषु ताः सर्वाः प्रमत्तांतेषु देहिषु । आहारसंज्ञया हीनास्तिस्रस्ता गुणयोर्द्वयोः ॥ 345 ॥ पंचस्वाद्येऽनित्यंशे द्वे मैथुनपरिग्रहे । सूक्ष्मलोभं ततो यावत्संज्ञा ज्ञेया परिग्रहे ॥ 346 ॥ असद्वेद्येओदयाभावादप्रमत्तेनसंज्ञया । विना संज्ञाः परास्तिस्रः संभवति यथागमम् ॥ 347 ॥ असातोदयतो रिक्त भूतकोष्ठतयाऽङ्गिनः । अन्नोपयोगदृष्टिभ्यामन्नसंज्ञा प्रवर्तते ॥ 348 ॥ भयोपयोगतो भीमदृष्टितः सत्वहानितः । भयकर्मोदयाज्जीवे भयसंज्ञोपजायते । / 39 ॥ स्ववेदोदीरणासि वृष्यभोजनतः स्त्रियाः । संगोपयोगतः संज्ञा पुंसो मैथुनिकी स्त्रियाम् ॥ 350 ॥ 1 मणपज्जय परिहारो पढमुवसम्मत्त दोणि आहारो । एदे एकपदे णत्थित्ति असेसयं जाणे ॥ go0 730 ॥ 2 द्वितीयोपशमेन सह मन:पर्ययाभवितुमर्हति न प्रथमोपशमेन । , Page #57 -------------------------------------------------------------------------- ________________ ( 48 ) षण्ढकर्मोदयात्तीत्रा वह्निज्वालेव तापिका । द्वयोर्योगोपयोगाभ्यां संज्ञा षण्ढस्य मैथुने ॥ 351 ॥ लोभकर्मोदयाज्जंतोरीक्षणादुपयोगिनः । मृच्छपयोगतः संज्ञा प्रादुरस्ति परिग्रहे । / 352 / / यः प्रमाणन्य मार्गकोविदो जीवमार्गणगुणावलोकनम् । आदरेण विदधाति शुद्धधीः सोसग्स् मितगतिः शिवास्पदम् ॥ 353 ॥ इत्यमित्तगत्याचार्यप्रणीते पंचसंग्रहनामकग्रन्थे जीवसमासाख्यः प्रथमः परिच्छेदः । अथ प्रकृतिस्तवः । यो ज्ञात्वा प्रकृतीदेवो दग्धवान् ध्यानवन्हिना । तं प्रणम्य महावीरं क्रियते प्रकृतिस्तवः ॥ 1 ॥ ज्ञानदृष्ट्याहृती वेद्यं मोहनीयायुषी मताः । नामगोत्रान्तरायाश्च मूलप्रकृतयोऽष्टधा ॥ 2 ॥ एताः पंच नव द्वे स्रष्टाविंशतिरुत्तराः । चतस्रो नवतिस्त्र्यग्रा द्वे पंच च यथाक्रमम् ॥ 3 ॥ गृहीतः पुद्गलस्कंधो मिथ्यात्वा संयमादिभिः । प्रयाति कर्मरूपेण परिणाममनेकधा ॥ 4 ॥ ज्ञानस्योदयमापन्नाः शरीरिणि पिधायिकाः । भुवनोद्योतिनो व्योम्नि सूर्यस्येवाम्बुदावलीः ॥ 5 ॥ मतिश्रुतावधिज्ञानं मनः पर्यय केवले । पंचानामावृतेस्तेषां पंचज्ञानावृतीः विदुः ॥ 6 ॥ 1 आच्छादिकाः । 2 आवरणात् । Page #58 -------------------------------------------------------------------------- ________________ (49) आर्यावृत्तम् । निद्रानिद्रा प्रचलाप्रचला स्त्यानादिगृद्धयो निद्रा । प्रचला चक्षुरचक्षुरवधिकेवलदर्शनावृतयः ॥ 7 ॥ अनुष्टुप् वृत्तम् । वारिका दर्शनस्यैताः प्रतिहार्य इवात्म्न्ः। दर्शनावरणस्योक्ता नव प्रकृतयो जिनैः ॥ 8 ॥ मध्वक्तसायकस्येव सुखदुःखविधायिनः । द्वे सद्वेद्यमसद्वेद्यं वेद्यस्य प्रकृती मते ॥ 9 ॥ नीयते येन मूढत्वं मधेनेव शरीरवान् । मोहनं तत् द्विधा प्रोक्तं दृष्टिचारित्रमोहतः ॥ 10 ॥ एकधा वंधतस्तत्र सत्वतो दृष्टिमोहनम् । त्रेधा सम्यक्त्वमिथ्यात्वसम्यमिथ्यात्वभेदतः ॥ 11 ॥ कषाया नोकषायाश्च द्वेधा चारित्रमोहनम् । षोडश प्रथमास्तत्र द्वितीया नव भाषिताः ॥ 12 ॥ क्रोधो मानो जिनर्माया लोभः प्रत्येकमीरिताः । तत्रानंतानुबंध्यादि विकल्पेन चतुर्विधाः ॥ 13 ॥ ते च यथार्थनामानः सत्रानंतानुबंधिभिः । अप्रत्याख्यानात्प्रत्याख्यानावृत्संज्वलनाः स्मृताः ॥ 14 ॥ हास्यं रत्यरती शोको भयं सार्क जुगुप्सया । स्त्रीपुंनपुंसका वेदा नोकषाया नवेरिताः ॥ 15 ॥ 1 आवरण्यः । 2 मधुलिप्तखड्गस्येव । 3 कथिताः । 4 सह । 5 अप्रत्याख्यानावरणं, प्रत्याख्यानावरणं, संज्वलनं । 4 paM0 saM0 Page #59 -------------------------------------------------------------------------- ________________ (50) विद्युन्मालाछन्दः । आयुः श्वारूं तेर्यग्योनं मार्त्य दैवं तज्ज्ञातव्यम् । कारागारेणेवोद्बद्धो येनाङ्गयास्ते स्थास्नुभूयः ॥ 16 ॥ अनुष्टुप् । गतिजातिशरीराद्याः क्रियते येन bhuurishH। कुलालेनेव कुंभाद्या नामकर्म तदुच्यते ॥ 17 ॥ पिंडापिंडाभिधास्तस्य द्वेधा प्रकृतयो म्ताः। पिंडाश्चतुर्दश प्राज्ञैस्तत्राष्टाविंशतिः पराः ॥ 18 ॥ पिंडाः 14 / अपिंडाः 28 / मिलिताः 42 / भेदतः 93 / गतिर्जातिः शरीरांगोपांगौ स्ण्घात्स्ण्ह्ती। वर्णगन्धरसस्पर्शबंधानुपूर्व्यः संस्थितिः ॥ 19 ॥ निर्माणागुरुलघ्वाद्दे परघातोपघातने । उच्छास आतपोद्योती तीर्थकृत्त्वनभोगती ॥ 20 ॥ त्रसवादरपर्याप्तप्रत्येकानि स्थिरं शुभम् । / सुभगं सुस्वरादेये यश-कीर्तिश्च सेतराः ॥ 21 ॥ नारकी येन तैरवी मानुषी त्रैदशी गतिः । विधीयते तदादिष्टं गतिनाम चतुर्विधम् । / 22 ॥ एकद्वित्रिचतुः पंच हृषीका येन देहिनः । क्रियते पंचधा तत्स्याज्जातिनामेड पंचधा ॥ 23 ॥ आर्यावृत्तम् । औदारिकवैक्रियिकावाहारकतैजसौ परः कर्म । इति पंचकायजनकं शरीरनामास्ति पंचविधम् ॥ 24 ॥ __अनुष्टुपू । अंगोपांगं त्रिकायानामंगोपांगकरं त्रिधा। संघ.तः पंचधांगानां संघातजनकक्षमः ॥ 25 ॥ . Page #60 -------------------------------------------------------------------------- ________________ (51) वज्रर्षभादिनाराचमाद्यं संहननं परम् । वज्रनाराचनाराचे अर्द्धनाराचकीलके ॥ 26 ॥ अन्ये संहननं षष्ठमसंप्राप्तास्रपाटिकम् । अस्थिबंधकरं नाम पोढा संहननं विदुः ॥ 27 ॥ जनकं शुक्लादिवर्णानां वर्णनामास्ति पंचधा । गंधनाम द्विधा शस्ताशस्तगंधकरं स्मृतम् ॥ 28 ॥ मधुरोऽम्लः कटुस्तिक्तः कषायः पंच ये रसाः । तेषां विधायकं कर्म रसनामास्ति पंचधा ॥ 29 / / कर्कशः शीतलः स्निग्धो गुरुः स्पर्शोऽस्ति सेतरः । अष्टानां कारणं तेषामष्टधा स्पर्शनामकम् ॥ 30 ॥ पंचांगबंधनं ज्ञेयं पंचधा नाम बंधनम् । चतुर्विधानुपूर्व्यस्ति चतुरीतिप्रवेशिका ॥ 31 ॥ आर्यावृत्तम् । / ज्ञेयं समचतुरस्र न्यग्रोधं सातिकुब्जके भविनः । हुंडं वामनकाख्यं संस्थानं जायते षोढा ॥ 32 / / अनुष्टुप् छ्न्द्ः। नभोरीतिर्द्विधा ज्ञेया shstaashstgtiprdaa| चतुर्दशेति निर्णीताः पिंडप्रकृतयो जिनैः ॥ 33 ॥ क्रियते येन नीचोच्चैः स्थाने चित्रकृतो यथा । प्रकृती तस्य नीचोचे द्वे प्रोक्ते गोत्रकर्मणः ॥ 34 ॥ यो दानलाभभोगानां विघ्नं वीर्योपभोगयोः । भांडागारिकवद्धत्ते साऽन्तरायोऽस्ति पंचधा ॥ 35 ॥ नाम्नः षड्विंशतिं त्यक्त्वा मोहनप्रकृतिद्वयम् । सर्वेषां कर्मणां शेषा बंधप्रकृतयः स्मृताः ॥ 36 ॥ 8 . Page #61 -------------------------------------------------------------------------- ________________ (52) 120 बन्धप्रकृतयः । अबंधा मिश्रसम्यक्त्वे बंधसंघातयोर्दश । स्पर्श सप्त भवन्त्येका गंधेऽष्टौ रसवर्णयोः ॥ 37 ॥ 2 / 5 / 5 / 7 / 1 / 8 मिलिताः 28 / सम्यमिथ्यात्वसम्यक्त्वप्रकृतिद्वितयोज्झिताः । एताः प्रकृतयो यांति कदाचिदपि नोयदम् ॥ 38 ॥ 26 / 122 उदय प्रकृतयः । / मतनापरसूरीणां सर्वाः prakRtayoM'ginAm / / बंधोदयौ प्रपद्यन्ते स्वहेतुं प्राप्य सर्वदा ॥ 39 ॥ सर्वाः 148 / आर्यावृत्तम् । वैक्रियिकाहारकनृश्वाभ्रत्रिदशद्वयानि सम्यक्त्वम् । सम्यमिथ्यात्वोचे त्रयोदशोद्वेल्लना ज्ञेयाः ॥ 40 ॥ त्रयोदश 13 उद्वेलनप्रकृतयः । या विनश्यन्त्यनासाद्य स्वमुखेनोदयं बुधैः । उद्वेल्लनाभिधाः प्रोक्ताः कर्मप्रकृतयोऽत्र ताः ॥ 41 / / आर्यावृत्तम् । दशविघ्नज्ञानावृतयो दृष्टयावृतयो नवोपघाताख्यम् । तैजसकार्मणनिर्मितवर्णचतुष्टयमयजुगुप्साः ॥ 42 ॥ मिथ्यात्वागुरुलघुनी कषायषोडशकमीरिताः सद्भिः । सप्तयुता चत्वारिंशद्धृवसंज्ञाः प्रकृतयस्ताः ॥ 43 ॥ Page #62 -------------------------------------------------------------------------- ________________ (53) परघातोद्योतातपतीर्थकृदाहारकद्वयानि चोच्छासः । आयुश्चतुष्कर्मता एकादश सन्ति शेषाख्याः ॥ 44 ॥ द्वे वेद्ये गतयो हास्यचतुष्कं द्वे न्भोग्ती। पट्टे संस्थानसंहत्योर्गोत्रे वैक्रियिकद्वयम् ॥ 45 ॥ . चतुष्कमानपूर्वीणां दशयुग्मानि जातयः । औदारिकद्वयं वेदा एताः सपरिवृत्तयः ॥ 46 ॥ संख्या 62 / एताः प्रकृतयः साष्टाचत्वारिंशच्छतप्रमाः । संत्युत्तरोत्तरा ज्ञेयाः संख्यातीता विचक्षणैः ॥ 47 ॥ आगममार्गप्रकटितसारं यो हृदि धत्ते प्रकृतिविचारम् । याति स भव्योऽमितगतिदृष्टं नाकिनिषेव्यः पदमनदृष्टम् ॥ 48 ॥ इति श्रीमदमितगत्याचार्यवर्यप्रणीते पंचसंग्रहनामकग्रंथे प्रकृतिस्तवाख्यो द्वितीयः परिच्छेदः ॥ अथ कर्मप्रकृतिबंधस्तवः । प्रणम्य भक्तितः सर्वान् सर्वज्ञान् सर्वदर्शिनः । बन्धोदयसर्दुच्छेदवर्णना क्रियते मया ॥ 1 ॥ 1 क-ख पुस्तकयोः " परघातोपघातातप" इत्यादि पाठः किन्त्वनेन मात्राधिक्यं । तथाच गोम्मटसार कर्मकाण्डेऽपि " सेसे तित्थाहारं परघाद चौक सव्व आऊणि " इति पाठः परघातचतुष्के परघातोच्छ्रासोयोतातप प्रकृतयः सन्ति । 2 अध्रुव्स्ण्ज्ञ्याः। 3 कदाचित्कस्याः कदाचित्कस्या उदयः, एतासां नियतोदयो नास्ति । 4 सत्ता । Page #63 -------------------------------------------------------------------------- ________________ ( 54 ) बंधोऽभिधीयतेऽन्योऽन्यं संपर्कों जीवकर्मणोः । द्रव्यादेः फलदातृत्वं कर्मणामुदयो जिनैः ॥ 2 ॥ सैमुदीर्यानुदीर्णानां स्वल्पीकृत्य स्थितिं बलात् । कर्मणामुदयावल्यां प्रक्षेपणमुदीरणा ॥ 3 ॥ कर्मणां फलदातृत्वं द्रव्यक्षेत्रादियोगतः । उदयः पाकजं ज्ञेयमुदीरणमपाकजम् ॥ 4 ॥ कर्मणां विद्यमानत्वं यत्सत्त्वं तन्निगद्यते । तानि चत्वारि जायंते प्रथमोत्तरकर्मणाम् ॥ 5 ॥ तदुक्तम्,परस्परं प्रदेशानां प्रवेशो जीवकर्मणोः । एकत्वकारको बंधो रुक्मकांचनयोरिव ॥ 6 ॥ ग्रहणं कर्मयोग्यानां पुद्गलानां प्रतिक्षणम् । सकषायस्य जीवस्य बंधोऽनेकविधः स्थितः । / 7 / / कर्मणां संगृहीतानां सत्तोक्ता विद्यमानता । उदयो भुक्तिकालस्तु धान्यानामिव कोविदैः ॥ 8 ॥ कृष्ट्रा कृष्ट्रोपरिस्थानां प्रक्षेपणमुदीरणा । असंख्यकर्मभागानां स्थिराणामुदयावलौ ॥ 9 ॥ जीवकर्मप्रदेशानां विश्लेषो यः परस्परम् । अपुनर्भविकोस्वाचिस क्षयः क्षीणकल्मषैः ॥ 10 ॥ प्रवनंत्यप्रमत्तान्ताः सप्ताष्टौ मिश्रवर्जिताः । वर्जितान्यायुषा सप्त मिश्रापूर्वानिवृत्तयः ॥ 11 ॥ विनायुमहनीयाभ्यां षटुं सूक्ष्मकषायकाः । एकमेव त्रयो वेद्यं निर्बन्धो योगवर्जितः ॥ 12 ॥ 1 उदयमानीय बलात्, न उद्यागतानां कर्मणाम् । " Page #64 -------------------------------------------------------------------------- ________________ (55) तत्संदृष्टिरित्थम्, अष्टौ कर्माणि सूक्ष्मान्ताः मुंजते मोहनं विना । शान्तक्षीणकषायाख्यावन्तिमो घातिभिर्विना ॥ 13 ॥ 888888888877ईझाझा. स्वस्थावस्थायामिति उदीरयंति घातीनि तत्स्था मोहं समोहनाः । वेद्यायुषी प्रमत्तान्ता योग्यता गोत्रनामनी ॥ 14 / / यतोत्रायुषो मरणावल्यामुदीरणा नास्ति । ततः-- सप्तव मरणावल्यां प्रमत्तान्ता अमिश्रकोः । अष्टौ च सर्वदामिश्रस्तस्य तस्यामभावतः ॥ 15 ॥ पंच मोहं विना सूक्ष्मः क्षीणो द्वे गोत्र्नाम्नी। कर्मणी स्फुटमावल्यामुदीरयति निश्चितम् ॥ 16 ॥ सत्ता कथ्यते,-- शांतान्तेषु समस्तानि सप्त मोहमृते परे । जिनयोः संत्यघातीनि घातिकर्मविमुक्तयोः ॥ 17 ॥ 1 ज्ञानदर्शनान्तरायत्रयं । 2 मोह्स्थाः। 3 सूक्ष्मान्ता मोहमुदीरयति । 4 मरणावस्थायामन्तर्मुहूर्त्तायुषि उदीरणा नास्ति । 5 mishrgunnsthaanvrjitaaH| 6 मिश्रस्य । 7 मरणावल्याम् । 8 सूक्ष्मसांपरायान्ते मोहंविनापंचकर्मणामुदीरणा शेषकालेषण्णाम् । 9 क्षीणश्च पंच । Page #65 -------------------------------------------------------------------------- ________________ (56) तत्संदृष्टिर्यथा-- 888888ईदाटीदाढाळकाका बंधहेतुः कथ्यते,-- सम्यक्त्वं तीर्थकर्तृत्वे वृत्त्माहार्क्द्व्ये। बंधस्य हेतुरन्येषु मिथ्यात्वसंयमादयः ॥ 18 ॥ बंधविच्छेदो भण्यते,-- एताः षोडश दुदृष्टौ सासने पंचविंशतिः । दशाविरमणे देशे चतस्रः षट् प्रमादिनि ॥ 19 ॥ एकातो द्वे ततस्त्रिंशच्चतस्रः पंचपंचसु । सूक्ष्मे षोडश विच्छिन्ना वेद्यं योगिनि बंधतः ॥ 20 ॥ बंधे सर्वाः प्रकृतयः 120 / ___एतास्तीर्थकराहारकद्वयहीना मिथ्यादृष्टौ सासने, सुरनरायुभ्यो विना मिश्रे, तीर्थकरनरसुरायुर्भिः सहासंयते देशे प्रमत्ते, आहारकद्वयेन सहाप्रमत्ते अपूर्वे, सप्तसु भागेषु बंधविच्छेदः, अनिवृत्ती पंचसु भागेषु, सूक्ष्मादिषु । मिथ्यादृष्टिगुणे संदृष्टिरित्थम् वं. व्यु. 16, बंध 117, अबंध 3, मैं 31 / सासने मिश्रे असंयते देशे प्रमत्ते अप्रमत्ते 101 74 77 67 63 59 19 46 43 53 57 61 47 74 71 81 85 89 1 सम्मेव तित्थबंधो आहारदुगं पमादरहिदाम्म । गो. क. / 2 कर्मणाम् 148 प्रकृत्यपेक्षया । Page #66 -------------------------------------------------------------------------- ________________ (57) अपूर्वे सप्तसु भागेषु ।2।0 00 030 4 | ष्जर रर ररर122 अनिवृत्तौ पंचसु भागेषु 1 1 1 1 1] 22 21 20 19 18 98 99100101102] 126/127 128129 130 मूक्ष्मादिषु पंचसु sU0 / u0 kSI0 sa0 a0| 10 119119119/120 131147147147148 मिथ्यात्वादिषु व्यच्छन्नप्रकृतयः । आर्याच्छ्न्द्ः। मिथ्यात्वं पंढवेदः श्वभ्रायुः श्वभ्रयुग्महुंडानि । आद्यं जातिचतुष्कं स्थावरसाधारणातपापूर्णाः ॥ 21 ॥ सूक्ष्म संहतिरंत्या बंधान्मिथ्यात्वलब्धजन्मानः । षोडश विच्छिद्यन्ते मिथ्यादृष्टौ गुणस्थाने ॥ 22 ॥ युग्मम् ॥ आद्यकषायचतुष्कं तिर्यग्द्वयतिर्यगायुरुद्योताः । दुर्भगदुःस्वरमध्यमसंहतिसंस्थितिचतुष्कानि ॥ 23 ॥ सत्रानादेयेन स्त्री नीचं स्त्यानगृद्धयस्तिस्रः । अशुभविहायोरीतिर्विच्छिद्यन्ते द्वितीयगुणे ॥ 24 ॥ युग्मम् ॥ Page #67 -------------------------------------------------------------------------- ________________ (58) प्रथमकषायोदयजा एता बंधादभावतस्तेषां । रभसेन पंचविंशतिरुपरिष्टात्प्रकृतयस्तस्मात् ॥ 25 ॥ द्वितीयानां कषायाणां चतुष्कमादिसंहतिः । नृद्वयौदारिकद्वन्दे मनुष्यायुर्दशावते ॥ 26 ॥ द्वितीयकषायोत्थाना एताः प्रकृतयः स्फुटम् । प्रपद्यन्ते व्यवच्छेदे परं तेषामभावतः ॥ 27 ॥ तृतीयानां कषायाणां चतुष्कं याति विच्छिदम् । देशवते तदुत्थानामभावात्परतस्ततः ॥ 28 ॥ अरत्ययशसी शोकास्थिरासाताशुभानि षट् । प्रमत्ते यांति विच्छेदं सुरायुश्चाप्रमत्तके ॥ 29 ॥ अपूर्वे प्रथमे भागे द्वे निद्राप्रचले ततः । षष्ठे प्रकृतयस्त्रिंशञ्चतस्रः सप्तमे ततः ॥ 30 ॥ तैजसं कार्मणं पंचहृषीकममरद्वयम् । स्थिरं प्रथमसंस्थानं शुभंवैक्रियिकद्वयम् ॥ 31 / / त्रसाद्यगुरुलध्वादिवर्णादीनां चतुष्टयम् । सुभगं सुस्वरादेये निर्माणं सन्नभोगतिः ॥ 32 ॥ आहारकद्वयं तीर्थकृत्त्वं त्रिंशदिमास्ततः । हास्यं रतिर्जुगुप्सा भीश्चतस्रः सप्तमे ततः ॥ 33 ॥ पुंवेदोन्त्यकषायाणां चतुष्कं पंचपंचसु । भागेषु याति विच्छेदमनिवृत्तेः क्रमादिमाः ॥ 34 ॥ पंच ज्ञानावृतेरुच्चं चतस्रो दर्शनावृतेः । यशः पंचान्तरायस्य छिन्नाः सूक्ष्मे च षोडश ॥ 35 ॥ 1 पंचहृषीकं-पंचेन्द्रियं । 2 त्रसवादरपर्याप्तप्रत्येकानि । 3 अगुरुलघूपधातपरघातोच्छ्रासानि । Page #68 -------------------------------------------------------------------------- ________________ ( 59 ) शांतक्षीणावपाकृच्य सातं योगिनि केवलम् । बंधः सान्तो ऽप्यनंतोऽयमोघरूपेण जायते ॥ 36 ॥ उदयः कथ्यते-- मिश्रकमुदेति मिश्र सम्यक्त्वं गुणचतुष्टये तस्मात् । आहारकं प्रमत्ते तीर्थकरत्वं सयोगजिने ॥ 37 ॥ यस्मान्न याति नरकं न ततः सासादने तदनुपूर्वी । मिश्रेऽखिलानुपूर्व्यो न संति येनैष न म्रियते ॥ 38 ॥ उदयविच्छेदः कथ्यते - पंच नवैका सप्तदशाष्टौ पंचादितश्चतस्रश्च । षट् षट् गच्छंत्युदयादेका द्वे षोडश त्रिंशत् । / 39 / / द्वादश निर्योगान्ते गुणे प्रकृतयः क्रमाद्वयवच्छेदम् । द्वाविंशशताः सम्यक् प्रत्येतव्या बुधैः सर्वाः ॥ 40 ॥ एताः सम्यक्त्वसम्यद्मिथ्यात्वाहारकद्वय तीर्थ करहीना मिथ्यादृष्टौ, नरकानुपूर्व्या विना सासने, तिर्यङ्नरसुरानुपूर्वीभिर्विना सम्यग्मिथ्यात्वेन च सह मिश्र, चतसृभिरानुपूर्वीभिः सम्यक्त्वेन च सहासंयते, देशे, आहारकद्वयेन सह प्रमत्ते, अप्रमत्ते, अपूर्वे, अनिवृत्तौ, सूक्ष्मादिषु क्षीणे द्विचरमसमये क्षीणचरम समये, तीर्थकरेण सह सयोगे, अयोगे, उदयविच्छेदप्रकारो निम्नलिखितरीत्या ज्ञेयः । मिथ्यात्वे सासने मिश्र असंयते deze zramatte 5 9 1 17 8 5 117 115 100 104 5 11 22 18 37 48 44 31 Jain Education.International 87 35 61 81 41 67 Page #69 -------------------------------------------------------------------------- ________________ (60) apramatte अपूर्व अनिवृत्तौ सूक्ष्मे उपशांते 7672 . 72 76 क्षीणे प्रथमसमये द्वितीयसमये सयोगे अयोगे सर्वाः 55 42 12 / 80 110 122 c उदयविच्छेदमुक्त्वा प्रकृतयः कथ्यन्तेपंचापर्याप्तिमिथ्यात्वसूक्ष्मासाधारणातपाः । मिथ्यादृष्टिगुणस्थाने प्रभ्रश्यंत्युदयादिमाः ॥ 41 ॥ चतस्रो जातयः पूर्वाः कोपाद्याद्यचतुष्टयम् । स्थावरं चोदयादेता नव भ्रश्यति सासने । / 42 ॥ सम्यग्मिथ्यात्वमेवैकं मिश्रे यात्युदयक्षयं । श्वभ्रदेवायुषी देवद्वयं वैक्रियकद्वयम् ॥ 43 ॥ नृतिर्यगानुपूव्यौ~ (द्वे) दुर्भगं नारकद्वयम् । द्वितीयानां कषायाणां चतुष्कमयशोयुतम् ॥ 44 ॥ अनादेयमिमाः सप्तदश प्रकृतयः स्फुटम् । असंयतगुणस्थाने स्वीकुर्वन्त्युदयक्षयम् ॥ 45 ॥ विशेषकम् ॥ नीचोद्योतो तृतीयानां कषायाणां चतुष्टयम् । तिर्यग्गत्यायुषी अष्टौ देशे यांत्युदयक्षयम् ॥ 46 ॥ आहारकद्वयं स्त्यानगृद्धित्रयमिमा गुणे । / प्रमत्तसंयते पंच श्रयन्त्युदयतश्युतिम् ॥ 47 ॥ . Page #70 -------------------------------------------------------------------------- ________________ (61) अंत्याः संहतयस्तिस्रः सम्यक्त्वं चाप्रमत्तके । अपूर्वे नोकषायाणां षट्कं यात्युदयच्युतिम् ॥ 48 ॥ संज्वालं त्रितयं वेदत्रयं षडनिवृत्तिके । क्षणेते लोभसंज्वालः सूक्ष्मे यात्युदयक्षयम् ॥ 49 ॥ वज्रनाराचनाराचे शान्ते द्वे उदयक्षयम् । द्वे निद्राप्रचले यातः क्षीणस्योपांतिके क्षणे ॥ 50 ॥ दश ज्ञानान्तरायस्थाश्चतस्रो दर्शनस्थिताः । चतुर्दशोदयाद्यान्ति क्षीणस्यांते क्षणे क्षयम् ॥ 51 ॥ वेद्यमेकतरं वर्ण चतुष्कौदारिकद्वये । / आद्यसंहननं षट्कं संस्थानानां स्थिरद्वयम् ॥ 52 ॥ शुभसुस्वरयोर्युग्मे निर्मित्तेजोनभोगती । चतस्रोऽगुरुलध्वाद्याः प्रत्येककार्मणे इमाः॥53 / / भ्रश्यत्युदयतस्त्रिंशत् सयोगस्यान्तिमे क्षणे । वेदनीयं द्वयोरेकं मर्त्य गत्यायुषी त्रसम् ॥ 54 / / पंचाक्षं सुभगं स्थूलं पर्याप्तं तीर्थकर्तृता । आदेयं यश उच्चं च निर्योगे द्वादश च्युताः ॥ 55 ॥ प्रयांत्युदीरणाच्छेदं पंच प्रकृतयो नव । एका सप्तदशाष्टाष्टौ चतस्रः षट् षडादितः ॥ 56 ॥ एका द्वे ssoddshaikonctvaariNshtkrmaadimaaH| एकोप्युदीर्यते जातु नायोगे प्रकृतिर्जिने ॥ 57 ॥ उदीरणायां सर्वाः प्रकृतयः । 22 / / एताः सम्यक्त्वसम्यमिथ्यात्वाहारकद्वयतीर्थकरहीना मि. थ्यादृष्टी, नरकानुपूर्वी विना सासादने, निर्यङ्नरसुरानुपूर्वी Page #71 -------------------------------------------------------------------------- ________________ (62) विना सम्यमिथ्यात्वेन सह मिश्रे, चतसृभिरानुपूर्वीभिः सम्यक्त्वेन च सहासंयते, देशे, आहारकद्वयेन सह प्रमत्ते, अप्रमत्तादिकेषु षट्सु, तीर्थकरण सह सयोगे, तदर्शनप्रकार: मिथ्यात्वे सासने मिश्रे असंयते देशे 117 111 100 104 87 5 11 22 18 35 31 37 48 44 61 प्रमत्ते अप्रमत्ते अपूर्वे अनिवृत्तौ सूक्ष्म UFM 6775 79 उपशान्ते विचरमे क्षीणे चरमे सयोगिनि अयोगे 2001 0 54 121 92 148 सातासातमनुष्यायुः संयुक्ताः संत्युदीरणे । अष्टप्रकृतयः पंच प्रमत्तस्योदयस्थिताः ॥ 58 / / सातासातनरायुभिर्नियोगोदयजाः विना । संति योगेन एकोनचत्वारिंशदुदीरणे ॥ 59 ॥ उदयोदीरणे तुल्ये भवतोऽन्येषु स्र्व्था। . त्रीनिरस्य गुणानेतान् प्रमत्तायोगयोगिनः ॥ 6 ॥ Page #72 -------------------------------------------------------------------------- ________________ (63) न सत्याहारकद्वन्द्वे न तीर्थकृति सासनः । नैति तिर्यक्त्वमिश्रत्वे सत्वे तीर्थकृतो भवी ॥ 61 ॥ सत्ताक्षयः कथ्यते,-- चतुर्यु निर्वतायेषु काप्यनंतानुबंधिना । मिथ्यात्वं मिश्रसम्यक्त्वे सप्त यांति क्षयं समम् ॥ 62 ॥ षोडशाष्टकमेकैका षडेकैका cturvtH। क्षयं प्रकृतयो यांति नवांशेष्वनिवृत्तिक । / 63 ॥ एका याति क्षयं सूक्ष्मे क्षीणे गच्छन्ति षोडश । समये गतयोगस्य द्वासप्ततिरुपान्तिमे ॥ 64 ॥ त्रयोदशांतिमे तत्र निहत्य प्रकृतीर्जिनम् । मुक्तिं प्राप्तं नमाम्यष्टचत्वारिंशच्छतप्रमाः ॥ 65 ॥ सर्वाः प्रकृतयः 148 / / __एताः श्वभ्रतिर्यक्सुरायुहीनाश्चतुर्यु अपूर्व अनिवृत्तौ नवांशेषु सूक्ष्मादिषुतदर्शनप्रकारः । mi0 सालम0 असं. देश. pra0 अप्रमत्ते अपूर्वे 148145/147145/145/145145 138 - सत्त्व X 1 अत्र अपेक्षाभेदेन कथनम् गोम्मटसार कर्मकाण्डे तु ईदशी स्त्त्व्र्च्ना। गण असत्त्व । सत्त्व व्यु.] मिथ्यात्व 148 सासादन 145 मिश्र 137 (शेषमग्रे पृष्टे) xxx w Page #73 -------------------------------------------------------------------------- ________________ (64) अनिवृत्तौ नवांशेस्वित्थम् 1138122114113107 106.10510410 // - अक्षायिकसम्यक्त्वे 148 147 X h kh X X kh अविरतदेशविरत प्रमत्त वि. अप्रमत्त अपूर्वकरण u. अनिवृत्तिकरण u. सूक्ष्मसांपराय उपशान्त X y kh h h h h h h X y X y 1.X * X क्षायिकसम्यक्त्वे 141 139 139 139 139 X X अविरत देशविरत प्रमत्त अप्रमत्त अपूर्व u. अनि. u. सूक्ष्म. u. उपशान्त अपूर्व क्षप. अनिवृत्ति. क्षपक. m m m m m m m m X X 139 X X m X 178 138-122-11410-26-34-35 / 113-112-106 36-42-43-441-1 105-104-1045-46 1-1-1-1 102 सूक्ष्म क्षीण सयोगकेवली अयोगकेवली द्वि. 102101 85 47 X 135 Page #74 -------------------------------------------------------------------------- ________________ सूक्ष्मसांपराये - 1 / 102 / उपशांते द्वि. श्री. क्षी.च. स. 14 * 0 2 0 101 | 142 (65) 1 102 46 अयोग अयोग प्रथम समये द्वितीयसमये अथवा द्वितीय विकल्पःवतिर्यक्रायुना मिध्यादृष्टौ 0, 145, 3 / " न सत्याहारकद्वन्द्वे न तीर्थकृति सासन " इति वचनादाहारकतीर्थकरहीनाः सासने, 142, 6 / "नैति तिर्यक्त्वमिश्रत्वे सत्त्वे तीर्थकृतो भवी" ति वचनादाहारकद्वयेन सह तीर्थकरेण विना मिश्रे 0, 144, 4 / 0 138 10 99 85 72 85 'तीर्थकरेण सहासंयते 7, 145, 3 / देशे 7, 145, 3 / प्रमत्ते 7, 145, 3 / अप्रमत्ते 7, 145, 3 / अपूर्वे 0, 138, 10 / अनिवृत्तौ नवांशेषु इत्थम्-- 13 13 16 8 1 1 6 1 1 1 1 | 138 | 122114 113 112 106 105 104 103 26 34 35 | 36 | 42 | 43 | 44 | 45 10 सूक्ष्मे उपशान्ते क्षीणे सयोगे 1 2 2 14 101 99 47 49 81 63 अयोगे 2 1 72 1 अनिवद्वायुषः प्रत्यदेहिनो लघुकर्मणः । असंयतगुणस्थाने नरकायुः क्षयं व्रजेत् ॥ तिर्यगायुः क्षयं याति गुणस्थाने तु पंचमे । सप्तमे त्रिदशायश्व दृङ्मोहस्यापि सप्तकम् ॥ दशैताः प्रकृतीः साधुः क्षयं नीत्वा विशुद्धधीः । धर्मध्याने कृताभ्यासः प्राप्नोति स्थानमष्टमम् । 5 paM0 saM0 13 85 13 63 135 Page #75 -------------------------------------------------------------------------- ________________ (66) प्रभ्रश्योपशमश्रेणेर्यो मिथ्यात्वं विगाहते । तस्य प्रकृतयः साष्टाश्चत्वारिंशच्छतप्रमाः ॥ 66 ॥ त्रयेऽन्यजन्मनि क्षीणे श्वभ्रतिर्यक्सुरायुषाम् । सत्क्षयो नृभवे प्राप्ते गुणस्थानेषु कथ्यते ॥ 67 ॥ स्त्यानगृद्धित्रयं तिर्यग्द्वितयं नारकद्वयम् । सूक्ष्म साधारणोद्योतावाद्यजातिचतुष्टयम् ॥ 68 ॥ आतपः स्थावरा ज्ञेया षोडश प्रथमे क्षणे । अनिवृत्तेर्द्वितीयेशेऽष्टकषाया मध्यमास्ततः ॥ 69 ॥ पंढवेदो वधूवेदो हास्यषटुं क्र्मात्त्त्ः। पुंवेदोऽतस्ततः क्रोधो मानोऽतो वंचना ततः ॥ 7 ॥ अनिवृत्तौ 16 / 8 / 1 / 1 / 6 / 121 / 1 // सूक्ष्मे लोभसंज्वालो द्वे निद्राप्रचले क्षणे । आये क्षीणान्तिमे ज्ञानदृग्विघ्नस्थाश्चतुर्दश ॥ 71 ॥ 1 / 2 / 14 / अयोगस्य शरीराणि पंच बंधनपंचकम् । संघातपंचकं षटुं संस्थानानां सुरद्वयम् ॥ 72 ॥ त्रीण्यंगोपांगकान्यष्टौ स्पर्शाः संहननानि षट् । अपर्याप्तं रसाः पंच द्वौ गंधौ वर्णपंचकम् ॥ 73 ॥ अयशोगुरुलध्वादिचतुष्कं द्वे न्भोग्ती। स्थिरद्वन्द्वं शुभद्वन्द्वं प्रत्येकं सुस्वरद्वयम् ॥ 74 ॥ वेद्यमेकमनादेयं नीचदुर्भगनिम्मितः । उपांत्यसमये क्षीणाः द्वासप्ततिरिमाः समम् । / 75 ॥ 72 प्र्कृत्य्ः। Page #76 -------------------------------------------------------------------------- ________________ (67) अंत्ये वेद्यं द्वयोरेकं नरायुद्वयं त्रसम् । सुभगादेयपर्याप्तपंचाक्षं तीर्थकता ॥ 76 ॥ वादरोच्चयशांसीति त्रयोदश क्षणे क्षयम् । यस्य प्रकृतयो यांति तमयोगं स्तुवे त्रिधा ॥ 77 ॥ 13 प्र्कृत्य्ः। किं प्राक् विच्छिद्यते बंधः किं पाकः किमुभौ समम् । किं स्वपाकेन वंधोऽन्यपाकेनोभयथापि किम् ॥ 78 ॥ सान्तरोऽनंतरः किं किं बंधो द्वेधा प्रवर्त्तते । इत्येवं नवधा प्रश्नक्रमेणास्त्येतदुत्तरम् ॥ 79 ॥ देवायुर्विक्रियद्वन्द्वं देवाहारद्वयेऽयशः । इत्यष्टानां पुरा पाकः पश्चाद्धंधो विनश्यति ॥ 80 ॥ अत्रप्रथमतः बंधोच्छेदगुणस्थानांकसंख्या, पश्चात्तूदयविच्छेदगुणस्थानांकसंख्या द्रष्टव्या देवायुषः-वंध, गु. 7, गु. 4, उदय । वैक्रियिकद्वयस्य8, 4 / देवद्वयस्य-8, 4 / आहारकद्वयस्य-8, 6 / अयश-कीर्तेः-6, 4 / / हास्य्र्तिजुगुप्साभीमिथ्यापुण्स्थाव्रात्पाः। साधारणमपर्याप्तं सूक्ष्मं जातिचतुष्टयम् । / 81 ॥ कोपादयोऽविसंज्वाललोभामानुपूर्विका । इत्येकत्रिंशतो वंधपाकच्छेदौ समं मतौ । / 82 ॥ एकस्मिन् गुणस्थाने बंधपाकद्वयोर्दर्शनाद्वंधपाको समं द्रष्टव्यौ । हास्यस्य 8, 8 / अरतेः 8, 8 / जुगुप्सायाः 8, 1 प्रथमत उदयविच्छेदः पश्चाद्वंधविच्छेदो भवति । Page #77 -------------------------------------------------------------------------- ________________ ( 68 ) 8 / भयस्य 8, 8 | मिथ्यात्वस्य 1, 1 / पुंवेदस्य 99 ॥ स्थावरस्य 1, 1 / आतपस्य 1, 1 / साधारणस्य 1, 1 ॥ अपर्याप्तस्य 1, 1 | सूक्ष्मस्य 1, 1 / जातिचतुष्टयस्य 1, 1 / यद्यपि सासने जातिचतुष्टयस्योदयस्तथापि न दोषस्तस्य मिथ्यादृष्टिसदृशत्वात् । नरानुपूर्व्याः 4, 4 / अनंतानुबंधिचतुष्टयस्य 2, 2 / अप्रत्याख्यानचतुष्टयस्य 4, 4 प्रत्याख्यानचतुष्कस्य 5, 5 / क्रोधसंज्वलनस्य 9, 9 / प्रकृतीनां तु शेषाणामेकाशीतेः शरीरिणः । पूर्व विच्छिद्यते वंधः पश्चात्पाकस्य विच्छिदा ॥ 83 ॥ वेद्यांत यदृक ज्ञानरोधगोत्रभवायशः । शोकारत्थंतलोभां स्त्रीषंडतीर्थ विधायिताः ॥ 84 ॥ श्वभ्रतिर्यङ्नरायूंषि श्वभ्रतिर्यङ्क्षरीतयः । तिर्यक् श्वभ्रानुपूर्व्यां द्वे पंचाक्षौदारिकद्वये ॥ 85 ॥ वर्णाद्यगुरुलध्वादित्रसादीनां चतुष्टयम् । पटु संस्थान संहत्योरुद्योतो द्वे नभोगती ॥ 86 ॥ स्थिरादिपंचयुग्मानि निर्मित्तैजसकार्मणे । एकाशीतेः पुरा बंधः पश्चात्पाको विनश्यति ॥ 87 ॥ अत्रप्रथमतः पाकोच्छेदगणनांकसंख्या, पश्चात्तु बंधच्छेदगुणस्थानांक संख्या द्रष्टव्या पंचानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां, पंचानामन्तरायाणां - पाकच्छेदः 12, बंधच्छेदः 10 | यशःकीयुच्चगोत्रयोः 14, 10 / स्त्यानगृद्धित्रयस्य 6, 2 / निद्राप्रच 1 मान माया संज्वलनस्यापि 9, 9 / 2 संचलनलोभः । Page #78 -------------------------------------------------------------------------- ________________ (69) लयोः 12, 8 / सद्वेद्यस्य 14, 13 / असद्वद्यस्य 14, 6 / संज्वलनलोभस्य 10, 9 / स्त्रीवेदस्य 9, 2 / नपुंसकंवेदस्य 9, 1 / अरतिशोकयोः 8, 6 / नरकायुषः 4, 1 / तिर्यगायुषः 5, 2 / मनुष्यायुषः 14, 4 / नरकगतेः 4, 1 / तिर्यग्गतेः 5, 2 / मनुष्यगतेः 14, 4 / पंचेन्द्रियजातेः 14, 8 / औदारिकशरीरस्य 13, 4 / तैजसस्य 13, 8 / कार्मणस्य 13, 8 / समचतुरस्रसंस्थानस्य 13, 8 / मध्यमसंस्थानचतुष्टयस्य 13,2 / हुंडस्य 13, 1 / औदारिकशरीराङ्गोपांगस्य 13, 4 / वज्रर्षभनाराचसंहननस्य 13, 4 / वज्रनाराचनाराचयोः 11, 2 / अर्द्धनाराचकीलकसंहननयोः 7. 2 / असंप्राप्तामृपाटिकासंहननस्य 7, 1 / वर्णादिचतुष्टयस्य 13, 8 / नरकगत्यानुपूर्व्याः 4, 1 / तिर्यग्गत्यानुपूआः 4, 2 / अगुरुलध्वादिचतुष्टयस्य 13, 8 / उद्योतस्य 5, 2 / प्रशस्तविहायोगतेः 13, 8 / अप्रशस्तविहायोगतेः 13, 2 / त्रसवादरपर्याप्तानां 14, 8 / प्रत्येकशरीरस्य 13, 8 / स्थिरस्य 13,8 / अस्थिरस्य 13, 6 / शुभस्य 13, 8 / अशुभस्य 13, 6 / सुभगस्य 14, 8 / दुर्भगस्य 4, 2 / सुस्वरस्य 13,8 / दुःस्वरस्य 13, 2 / आदेयस्य 13, 8 / अनादेयस्य 4, 2 / निर्माणस्य 13,8 / तीर्थविधायितायाः 14,8 / नीचस्य 5, 2 / ___ इति त्त्प्कार्ः। विक्रियाषटुमाहारद्वयं श्वभ्रामरायुषी । तीर्थकृच्चेति बध्यते एकादशपरोदयात् । / 88 ॥ Page #79 -------------------------------------------------------------------------- ________________ (70) नरकगतिनरकगत्यानुपूर्वी देवगतिदेवगत्यानुपूर्वी वैक्रि. यिकशरीरवैक्रियिकशरीरांगोपांगानां षण्णां बंधयोग्येषु गुणेषु परोदयेन बंधः, स्वोदयेन बंधस्य विरोधादाहारकद्वयमपि परोदयेन बध्यते । आहारकद्वयोदयरहितयोरप्रमत्तापूर्वयोर्वधोपलंभात् । नारकामरायुषोरपि परोदयेन बंधस्तद्वंधोदययोः समानकाले वृत्तिविरोधात् । तीर्थकरनानोऽपि परोदयेन बंधः तीर्थकरकर्मोदयसंभविगुणस्थानयोः सयोगायोगयोस्तद्वंधानुपलंभात् । ज्ञानावत्यंतरायस्था दश तेजसकामणे । शुभस्थिरद्वये वर्णचतुष्कं दृक्चतुष्टयम् । / 89 ॥ निर्माणागुरुलध्वाह मिथ्यात्वं सप्तविंशतिः । बध्यन्ते स्वोदयाच्छेषा द्वयशीतिः स्वपरोदयात् ॥ 90 ॥ __ज्ञानावरणान्तरायस्था दश प्रकृतयो,दर्शनावरणस्य चतस्रो, वंधयोग्येषु गुणस्थानेषु स्वोदयेन वध्यन्ते । मिथ्यादृष्टयादिक्षीणकषायान्तेष्वेतासां निरन्तरोदयोपलंभात् । तैजसकामणवर्णगंधरसस्पर्शनिर्माणागुरुलघुस्थिरास्थिरशुभाशुभानि स्वोदयेनैव बध्यन्ते, ध्रुवोदयत्वात् । मिथ्यात्वस्यापि स्वोदयेनैव बंधो, मिथ्यात्वकारणषोडशप्रकृतिषु पाठात्, वंधोदययोः समानकाले वृत्तिविरोधाभावाद्वा । दर्शनावरणपंचकवेद्यद्वयकषायषोडशकनोकषायतिर्यगायुमनुष्यायुस्तिर्यग्गतिमनुष्यगत्येकद्वित्रिचतुःपंचेन्द्रियजात्यौदारिकौदारिकांगोपांगसंस्थान 1 यतः कारणात् तयोरुदयकाले बंधो न भवति बंधकाल उदयो न. भवति इत्यन्योन्यं विरोधो ज्ञेयः । Page #80 -------------------------------------------------------------------------- ________________ ( 71 ) पदसंहननपद्वतिर्यग्गतिमनुष्यगतिप्रायोग्यानुपूर्व्युपघातपरघातो च्छ्रासात पोद्योत प्रशस्ताप्रशस्तविहायोगतित्रसस्थावरवादरसूक्ष्मपर्याप्तप्रत्येकसाधारणसुभगादुर्भगसुस्वरादेयानादेययशः कीर्त्त्ययशः कीर्तिनी चोच्चगोत्रनामिकानां द्वयशीतिप्रकृतीनां स्वपरोदयाद्वंधो द्रष्टव्यः, स्वोदयेनेव परोदयेनापि बंधाविरोधात् । कषायाः सकलाः सर्वाः ज्ञानदृष्टयंतरायगाः । उपघातजुगुप्से भी र्मिथ्या तैजसकार्मणे । / 99 / निर्माणागुरुलध्वा वर्णादीनां चतुष्टयम् । ध्रुवबंधा मताः सप्तचत्वारिंशदिमाः जिनैः ॥ 92 ॥ ध्रुवबंधत्वमेतासां बंधयोग्यगुणस्थाने नित्यं बंधोपलंभात् । आयुश्चतुष्टयाहारद्वयतीर्थ करैर्युताः । चतुः पंचाशदेताच बंधं यांति निरन्तरम् ॥ 93 ॥ ध्रुवबंधस्य निरन्तरबंधस्य च को विशेषः ? महान् विशेषो यतः--- बंधयोग्य गुणस्थाने याः स्वकारणसन्निधौ । सर्वकालं प्रबध्यन्ते भ्रवबंधा भवन्ति ताः ॥ 94 ॥ वन्धकालो जघन्योऽपि यासामन्तर्मुहूर्त्तकः । बन्धसमाप्तितस्तत्र ता निरन्तरबंधनाः ॥ 95 ॥ अन्त्ये संहतिसंस्थानपंचके स्थावरातपौ । ढवेदो वधूवेद आद्यं जातिचतुष्टयम् । / 96 / / शोकारत्यशुभोद्योतसूक्ष्मसाधारणायशः । अस्थिरासन्नभोरीतिदुर्भगापूर्णदुः स्वराः । / 97 / / Page #81 -------------------------------------------------------------------------- ________________ (72) श्वभ्रद्वयमनादेयासाते triNshcturyutaaH| बध्यन्ते सांतरा बंधेऽन्याः सान्तरनिरन्तराः ॥ 98 ॥ बंधो भूत्वा क्षणं यासामसमाप्तो निवर्तते । / बंधापूतैः क्षणेनैताः सांतरा विनिवेदिताः ॥ 99 / / अन्तर्मुहूर्त्तमात्रत्वाज्जघन्यस्यापि कर्मणाम् । सर्वेषां बंधकालस्य बंधः सामयिकोऽस्ति नो ॥ 10 ॥ तिर्यग्द्वयं नरद्वन्द्वं पुंवेदौदारिकद्वये । गोत्रे सातं सुरद्वन्द्वं पंचाक्षं वैक्रियद्वयम् ॥ 101 ॥ परघातं रतिहास्यमाघे स्ण्स्थान्स्ण्ह्ती। दश प्रसादियुग्मानामाद्यान्युच्छाससद्गती । / 102 ॥ द्वात्रिंशदिति जायंते ताः सांतरनिरन्तराः । यसादुभयथा~ बंधः सर्वदाप्युपलभ्यते ॥ 103 / / उच्चनत्वे न बनंति तेजःपवनकायिकाः । / स्त्रीपंढकोदये साधुन हार्दूइ कदाचन ॥ 104 ॥ मिथ्यात्वभावतो जातु मिथ्यात्वबलभाविषु । सासनो जायते नैव श्वाभ्रतेजोनिलांगिषु ॥ 105 ॥ बंधोदयोदीरणसत्क्षयाणां, विचारणां यो विदधाति नित्यम् । विविक्तमात्मानमपास्तकर्मा, ज्ञानात्मकं सोऽमितगत्युपैति ॥ 106 ॥ इति श्रीमदमितगत्याचार्यप्रणीते पंचसंग्रहग्रन्थे कर्मबंधस्तवाख्यस्तृतीयः प्रिच्छेद्ः। 1 द्वात्रिंशत् । 2 एकसमयवर्ती । 3 सांतरोऽपि निरंतरोऽपि बंधः 54, निरंतरबंधः 34, सांतरबंध 32, एवं 120 / Page #82 -------------------------------------------------------------------------- ________________ (73) अथ चतुर्थः प्रिच्छेद्ः। जयताज्जनितानंदं जिनेन्द्रवचनामृतम् । जन्ममृत्युजरातृष्णाश्रमतापापनोदनम् ॥ 1 ॥ दृष्टिवादादपोद्धृत्य वक्ष्यन्ते सारयोगिनः । श्लोकाः जीवगुणस्थानगोचराः कतिचिन्मया ॥ 2 ॥ ये सन्ति यस्मिन्नुपयोगयोगाः, ___सप्रत्ययास्तानिगदामि तत्र । जीवे गुणे वा परिणामतोऽह मेकत्र बंधादिविधिं च किंचित् । / 3 / / संत्येकाक्षेषु चत्वारि जीवानां विकलेषु षट् । पंचेन्द्रियेषु चत्वारि स्थानानीति चतुर्दश ॥ 4 ॥ तिर्यग्गतावशेषाणि द्वे संज्ञिस्थे गतित्रये । / जीवस्थानानि नेयानि संत्येवं मार्गणास्वपि ॥ 5 ॥ वायु x त्रस स. म. / अस. म. u. म. अनु. म. ! म. स.व. अस.व. u. व. अनु. व. o. | औ. मि. वै. / वै. मि. A. v I A. मि. का. को 14 माया लाभ । कुम कुश्रु विभंग । म 14 प Page #83 -------------------------------------------------------------------------- ________________ (74) मनः । के । सामा. ! छेदो । परि. | सूक्ष्म 1 यथा. संय. असं. च विग्रह च. अचक्षु अव. 14 / | नील । कापोत, तेजो. पद्म शु. रुष्णा 14 अ । औप. द. औ. विग्रह वेद्क्। सासन सा. वि. मिश्र । मिथ्या स्ण्ज्ञ्यी। असं । a. वि. आहा । अनाहा 14 / तत्पकारः सूच्यते श्वभ्रमानवदेवेषु द्वौ द्वौ संज्ञिपर्याप्तापर्याप्तौ, तिर्यक्षु चतुदशापि जीवसमासाः, एकाक्षे वादरसूक्ष्मपूर्णापूर्णाश्चत्वारः, द्वित्रिचतुरक्षेषु निजी पर्याप्तापर्याप्तौ द्वौ, पंचाक्षे संश्यसंज्ञिपर्यातापर्याप्ताश्चत्वारः, पंचस्थावरकायेषु प्रत्येकं प्रथमाश्चत्वारः, त्रसकायेषु द्वयक्षाद्या दश, आयेषु सप्तसु योगेषु एकः संज्ञी पूर्णः, अष्टमे तु पंच द्वयक्षाद्याः पर्याप्ताः, औदारिके सप्त पर्याप्ताः, मिश्रे सप्तापर्याप्ताः संज्ञिपर्याप्तोष्टमः, वैक्रियिका. हारकाहारकमिश्रेष्वेकः संज्ञी पर्याप्तः, वैक्रियिकमिश्रे संझ्यपयाप्तः, कार्मणे सप्तापर्याप्ताः संज्ञिपर्याप्तोऽष्टमः, स्त्रीपुंवेदयोः संत्यसंज्ञिपूर्णापूर्णाश्चत्वारः, पंढवेदे सर्वे, कषायचतुष्के समस्ताः, मतिश्रुताज्ञानयोनिःशेषाः, विभंगे संश्येकः पूर्णः, मतिश्रुतावधिषु संज्ञिपूर्णापूर्णी, मनःपर्ययकेवलयोः संत्येकः पूर्णः, संयमपंचकदेशसंयमयोरेकः संज्ञीपूर्णः, असंयमे सकलाः, संत्यसंज्ञिपूणा शेषाः, विभग लयोः संश्यक 1 सयोगकेवलिनि । 2, 3 सयोगकेवलिनि । Page #84 -------------------------------------------------------------------------- ________________ (75) चक्षुर्दर्शने चतुरक्षाद्याः पर्याप्तास्त्रयः, विग्रहगत्यपेक्षया षटू ते पर्याप्तापर्याप्ताः, अचक्षुर्दर्शने सर्वे, अवधिदर्शने संज्ञिपर्यासापर्याप्तौ द्वौ, केवलदर्शने पूर्णः संन्येकः, कृष्णनीलकापोतासु सर्वे, पीतपद्मशुक्ललेश्यासु संज्ञिपूर्णापूर्णौ द्वौ, भव्याभव्ययोः प्रत्येकमशेषाः, औपशमिकदर्शने संश्यकः, विग्रहगत्यपेक्षया पूर्णापूर्णों द्वौ संज्ञिनौ, वेदकक्षायिकसासनेषु संज्ञिपूर्णापूर्णी, सासने तु विग्रहगत्यपेक्षया सप्तापर्याप्ताः संज्ञीपूर्णोऽष्टमः, मिश्रे संश्येकः पूर्णः, मिथ्यादृष्टौ सर्वे, संज्ञिनि द्वौ संज्ञिपूर्णापूर्णी, असंज्ञिनि द्वावसंज्ञिनी पूर्णापूर्णी, विग्रहगत्यपेक्षया द्वादश संज्ञिपूर्णापूर्णवर्जिताः, आहारके समस्ताः, अनाहारके सप्तापर्याप्ताः संज्ञिपर्याप्तोऽष्टमः । एवं मार्गणासु जीवसमासाः योजिताः । मार्गणायां गुणस्थानानि । सर्वाणि नृगतौ पंच तिर्यक्षु श्वाभ्रदेवयोः । गुणस्थानानि चत्वारि मार्गणास्वपरास्विति ॥ 6 ॥ naraka manu. In त्रीन्द्रि. / 14 / 4 चतु । पंचे । पृथि. | अपकाय । तेजः । वायु. वन.. 2 14 त्रस । स. म. a. म. | उभय म. अनु. म. | स. व. | a. व. 14 / 13 / 12 12 13 / 13 / 12 / u. व. / a. व । औ औ. मि. वे. / वै. मि. ) A. / 1 " नहिसासणो अपुण्णो साहारण सहुमगेयतेउदुगे" इति गोम्मटसारवचनात् सूक्ष्मापर्याप्तकभेदो नास्ति इत्यत्र चिन्तनीयम् । Page #85 -------------------------------------------------------------------------- ________________ आ मि. 1 माया 9 a. 9 यथा Y का. 4 लो. 10 मनः 7 सं. कृष्ण 4 वेदक । क्षा. * | 11 9 कुम नील. कापो. तेजो. Y 4 ' सा. 1 असं. ( 76 ) पुं Cada p मिश्र. 1 कुश्रु. 30 सामा च. 12 पद्म 7 मि. 1 नपुंस वि. 2 छेदो. 4 a. 12 शु 93 स 12 को. म. 9 परि. 2 अव 9 भ. 12 a. 2 अभ. 1 A. 13 मान 9 श्रु. सूक्ष्म 1 क तत्प्रकारः मूच्यतेनारकसुधाशिकयोश्चत्वार्याद्यानि गुणस्थानानि तिर्यक्षु पंच, मनुष्येषु सर्वाणि, एकद्वित्रिचतुरक्षेषु द्वे प्रथमे, पंचाक्षेषु समस्तानि, धरावारिवनस्पतिकायेषु द्वे प्रथमे, तेजोवातकाययोरेकमाद्यं, त्रसेषु चतुर्दश, मनोवचनयोगयोराद्ययोरन्त्ययो - रौदारिककाययोगे च त्रयोदश सयोग्यतानि, मध्यमयोः क्षीणान्तानि द्वादश, कार्मणौदारिक मिश्रयोः प्रथमद्वितीयचतुर्थसयोग्याख्यानि चत्वारि, वैक्रियिके प्रथमानि चत्वारि, तन्मिश्रे मिश्रं विना त्रीणि, आहारकाहारक मिश्रयोरेकं प्रमताख्यं वेदात्रिके प्रत्येकं नवाद्यानि, आद्यकपायत्रिके नवाद्यानि, लोभे दश, अज्ञानत्रये द्वे मिध्यादृष्टिसासने, प्रथमे ज्ञानत्रये प्रत्येकं नवासंयतादीनि मनःपर्यये प्रमत्तादिक्षीणकषायान्तानि सप्त, केवले द्वे अंत्ये, सामायिकछेदोपस्थापनयोश्चत्वारि प्रमत्तादीनि, परिहारे द्वे प्रमत्ताप्रमत्ते, एकं सूक्ष्मे " A. 8 a. 5 Page #86 -------------------------------------------------------------------------- ________________ (77) मूक्ष्मकषायाख्यं, यथाख्याते चत्वार्युपशांतादीनि, एकं संयमासंयमे पंचमं, असंयमे चत्वार्याद्यानि, चक्षुर्दर्शनाचक्षुर्दर्शनयोआदशाद्यानि, अवधिदशने नवासंयतादीनि, केवलदर्शने द्वे अंत्ये, आये लेश्यात्रये चत्वार्याद्यानि, तेजःपद्मयोराद्यानि . सप्त, शुक्लायां त्रयोदश सयोग्यतानि, द्वादशाद्यानि भव्ये, एकमभव्ये प्रथम, औपशमिकेऽष्टासंयतादीनि, वेदके चत्वार्यसंय. तादीनि, क्षायिक चतुर्थादीन्येकादश, सासनमिश्रमिथ्यादृष्टिषु प्रत्येकमेकं स्वकीयं, संज्ञिनि द्वादश क्षीणान्तानि, असंज्ञिनि द्वे प्रथमे, आहारके त्रयोदशाद्यानि मिथ्यादृष्टिसासनाविरतयोग्ययोग्याख्यानि पंचानाहारके । एवं मार्गणासु गुणस्थानानि योजितानि । संति मर्त्यगतौ सर्वे नवान्यासु विना त्रिभिः । नेतव्या मार्गणास्वेवमुपयोगा यथाक्रमम् ॥ 7 ॥ naraka NE on पं. | तेजो व . 3 त्रस । स. म. | अस. म । u. म. | अन. म व. a. व । 12 मिश्र 12 मिश्र A. u. व. | 10 मिश्र a. व. 12 का. मा. 10 10 माया । लोभ कुश्रु विभ मनः सामा. Page #87 -------------------------------------------------------------------------- ________________ (78) यथा । संय. / असं । च. a. अव. केव. | तत्प्रकारः सूच्यते-- केवलद्वयमनःपर्ययवर्जिता नवोपयोगाः श्वभ्रतियग्देवेषु, मनुष्येषु सर्वे, मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनान्येकद्विव्यक्षेषूपयोगास्त्रयः, चतुरक्षेषु चक्षुर्दर्शनाधिकास्ते चत्वारः, पंचाक्षेषु द्वादश, पृथिव्यप्तेजोवायुवनस्पतिष्येकाक्षोक्तास्त्रयः, त्रसेषु सर्वे, मनोवचोयोगयोराद्ययोरन्त्ययोश्च द्वादश, मध्यमेषु केवलद्वयहीना दश, औदारिके निखिलाः, तन्मिश्रकार्मणयोमनःपर्ययविभंगचक्षुर्दर्शनहीना नव, वैक्रियिके मनःपर्ययकेबलद्वयहीना नव, तन्मिश्रे मनःपर्ययकेवलद्वयविभंगचक्षुर्दर्शनहीनाः सप्त, आहारकद्वये प्रथमज्ञानत्रयचक्षुरचक्षुरवधिदर्शनानि पेट , स्त्रीषंढवेदयोस्तुर्यज्ञानकेवलद्वयवर्जिता नव, पुंवेदे विकेवलद्वया दश, चतुर्यु कषायेषु पुंवेदोक्ता दश, त्रिष्वज्ञानेवज्ञानत्रिकचक्षुरचक्षुर्दर्शनानि पंच, प्रथमज्ञानचतुष्के केवलद्वयाज्ञानत्रिकहीना सप्त, केवले केवलद्वयं, सामायिकछेदोपस्थापनसूक्ष्मसाम्यरायेष्वज्ञानत्रिककेवलद्वयहीनाः सप्त, परि 1 आहारकयोगिनोमुनेः मनःपर्ययाभावात् तदुक्तंगोम्मटसारजीवकांडे "मणपज्जवपरिहारो पढमुवसम्मत्तदोषिणआहारा । एदेसु एक्कपगदेणत्थित्तिअसेसयं जाणे" ॥ 2 मनःपर्ययज्ञानिनो मुनेः स्त्रीनपुंसकवेदोदयाभावात् तदुक्तं go0 कर्मकाण्डे मणपज्जवपरिहारेणवरिणसंढिस्थिहारदुगं । Page #88 -------------------------------------------------------------------------- ________________ (79) हारदेशसंयमयोराद्यज्ञानत्रयचक्षुरचक्षुरवधिदर्शनानि षट्, यथाख्याते पंचज्ञानचतुर्दर्शनानि नव, असंयमे तुर्यबोधकेवलद्वयहीना नव, चक्षुरचक्षुर्दर्शनयोईइके केवलद्वयहीना दश, अवधिदर्शने केवलयुग्माज्ञानत्रिकहीनाः सप्त, केवले केवलद्वयं, आद्यलेश्यात्रये केवलद्वयतुर्यबोधहीना नव, तेजः पद्मलेश्ययोः केवलद्वयविवर्जिता दश, शुक्लायां सर्वे, भव्ये केवलद्वयोना दश, अभव्ये चक्षुरचक्षुरज्ञानत्रिकाणि पंच, औपशमिकसम्यक्त्वे प्रथमज्ञानत्रयचक्षुरचक्षुरवाधिदर्शनानि षट् , वेदके केवलयुगाज्ञानत्रिकहीनाः सप्त, अज्ञानत्रयहीनाः क्षायिके नव, सासनमिथ्यादृशोश्चक्षुरचक्षुर्दर्शनाज्ञानत्रिकाणि पंच, मिश्रे प्रथमज्ञानत्रिकचक्षुरचक्षुरवधिदर्शनानि मिश्राणि षट् , संज्ञिनि केवलद्वयहीना दश, मतिश्रुताज्ञानचक्षुरचक्षुर्दर्शनानि चत्वारोऽसंज्ञिनि, आहारे सर्वे, अनाहारके विभंगमनःपर्ययचक्षुर्दर्शनहीना नव । मार्गणासु एवमुपयोगा निरूपिताः । अथ योगा निरूप्यन्ते-- त्रयोदश मनुष्य कादश गतित्रये । योगा योज्याः परेष्वेवमिन्द्रियादिषु कोविदैः ॥ 8 ॥ स्पष्टं सूच्यते-- | ति. 1. जी. | 11 नरक । fo तेज. वन. त्रस स. म. a. म. u. a.va. 1 Page #89 -------------------------------------------------------------------------- ________________ u. व. 1 A. मिश्र 1 माया 15 सास. 13 a. व. 1 का. 1 लोभ । कुमति 13 15 केवल. पद्म. 15 औदा. 1 स्त्री. मिश्र 10 93 मनः सामा. 9 11 असंय । चक्षु. द. अच. द. अव. द. के. द. 13 12 15 15 तेजो. भव्य. 15 15 शु. 15 मि. ( 80 ) औ. मिश्र 1 पुं. कुश्रुत 13 छेदो. 11 93 15 विभं. 10 परि. 9 2 अभ. 13 सं. 15 नपुं. 13 मति. 15 सू. फ. 13 औप. 93 a. 4 | व. मिश्र. 1 को. 15 श्रु. 15 आहा. 1 A. 14 मा. 15 अव. 15 संयमासं 9 यथा. 11 नील. का. 93 13 वेदक क्षायिक 15 15 तत्प्रकारः सूच्यते गतावनाहारकद्वयाः श्वदेवयोरेकादश योगाः, निराहार -- युगवैक्रियिकयुगाः तिर्यक्ष्वेकादश, वैक्रियिकद्वयहीना मनुष्येषु त्रयोदश, एकाक्षे कार्मणौदारिकौदारिकमिश्राभिधास्त्रयः, विकलेष्वसत्यमृषावचोयोगसहितास्ते चत्वारः, पंचाक्षे सकलाः, पंचसु स्थावरेष्वेकाक्षोक्तास्त्रयः, त्रसेषु सर्वे, योगेष्वेको निजोनिजः, स्त्रीनपुंसकयोर्निराहारकद्वयास्त्रयोदश, पुंसि पंचदश, कषायचतुष्के सर्वे, मत्यज्ञानश्रुताज्ञानयोर्निराहारकात्रयोदश, विभंगे मिश्रत्रिकाहार ककार्मणहीना दश, मतिश्रुतावधिषु सर्वे, तुर्यबोधे मनोवचश्चतुष्कौदारिकयोगा नव, आद्यंतमनोवचोयो गौदारिकद्वयकार्मणाः सप्त केवले, आद्यसंयमयो 1 आहारकद्वयौदा रिकद्वयहीनाः । a. 1 Page #90 -------------------------------------------------------------------------- ________________ (81) बैंक्रियिकमिश्रत्रिकोनाः, यथाख्याते वैक्रियिकद्वयाहारकद्धयोनाः, परिहारसूक्ष्मसांपरायदेशसंयमेषु मनोवचनौदारिकयोगा नव, त्रयोदशासंयमे निराहारकद्वयाः, चक्षुर्दर्शने मिश्रत्रिकहीना द्वादश, अचक्षुरवधिदर्शनयोः सर्वे, केवलदर्शने केवलज्ञानोक्ताः, कृष्णनीलकापोतासु निराहारकद्वयास्त्रयोदश, तेजःपद्मशुक्लासु सर्वे, भव्ये सर्वे, अभव्ये निराहारकद्वयास्त्रयोदश, औपशमिकसम्यक्त्वसासनमिथ्यादृष्टिषु आहारकद्वयहीनास्त्रयोदश, वेदकक्षायिकयोः सर्वे, मिश्रे मिश्रत्रिकाहारककार्मणहीना दश, संज्ञिनि सर्वे, असंज्ञिनि कार्मणौदारिकद्वयांत्यवचोयोगाश्चत्वारः, आहारके निःकार्मणाश्चतुर्दश, एकः कार्मणोऽनाहारके । एवं मार्गणासु योगाः योजिताः । जीवसमासेषूपयोगा उच्यन्ते-- जीवस्थानेषु चत्वार उपयोगाः द्व्योर्बुधैः। जय एकादशस्विष्टा एकत्र द्वादशस्फुटम् ॥ 9 ॥ तदित्थम् --11, 3 / 2, 4 / 1, 12 / तत्प्रकारः सूच्यते-- तत्र मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनान्येकादशसु त्रयः, मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनचक्षुर्दर्शनानि चतुरिन्द्रियासंज्ञिनोः पूर्णयोर्द्वयोश्चत्वारः, संशिनि पूर्णे द्वादशोपयोगाः । जीवस्थानेषु योगा उच्यन्ते-- . 1 संज्ञिपंचेन्द्रियापर्याप्तस्य एकजीवापेक्षया जघन्येन त्रय उपयोगाः सम्भवन्ति नानाजीवापेक्षया तु सप्त । इति विचारणीयं । 6 paM0 saM0 Page #91 -------------------------------------------------------------------------- ________________ (82) द्वौ चतुर्यु नववेकः समस्ताः संति संज्ञिनि । जीवस्थानेषु विज्ञेया योगा योगविशारदैः ॥ 10 ॥ तदित्थम्---9, 1 / 4, 2 / 1, 15 / तत्प्रकारः सूच्यते-- द्वयोरेकेन्द्रिययोः पर्याप्तयोरौदारिक एकः, सप्तस्वपर्याप्तेध्वौदारिकमिश्र एकः इति । समुदायेन नवस्वेको योगो द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिषु पर्याप्तेषु चतुर्ष द्वौ कायवाग्योगौ, संज्ञिनि पर्याप्ते पंचदश योगाः । पंच षट् सप्त ज्ञेया द्वौ द्वित्रिसप्तद्विषु क्रमात् । गुणस्थानेषु विद्वद्भिरुपयोगा भवंत्यमी ॥ 11 ॥ त इत्थ्म्-5।5।6।6।6।777777722| __तत्राज्ञानत्रयचक्षुरचक्षुर्दर्शनानि मिथ्यादृष्टिसासनयोर्द्वयोः प्रत्येकं पंच, ज्ञानत्रयचक्षुरचक्षुरवधिदर्शनानि मिश्रासंयतदेशसंयतेषु त्रिषु षडेकशः, परं मिश्रे ज्ञानान्यज्ञानमिश्राणि, चत्वारि ज्ञानानि त्रीणि दर्शनानि सप्तसु यतिषु सप्तैकशः, केवलज्ञानकेवलदर्शने द्वयोः केवलिनोः प्रत्येकं द्वावुपयोगौ । *3, 2 / 3, 2 / 3,3 / 3,3 / 3,3 / 4, 3 / 4,3 / 4, 3 | 4, 3 / 4, 3 / 4, 3 / 4,3 / सयोगायोगयोः 1, 1 / 1, 1 / / आद्ययोरवते योगा vijnyaatvyaastryodsh|| दश मिश्रे प्रमत्ताख्य एकादश विचक्षणैः ॥ 12 ॥ 1 अत्र प्रथमतः ज्ञानोपयोगसंख्यांका पश्चाद्दर्शनोपयोगसंख्यांकाः । एवं सयोगायोगयोरपि । Page #92 -------------------------------------------------------------------------- ________________ (83) गुणानां सप्तके योगा नव सप्त मताः जिनः । सयोगे योगनिर्मुक्ते न योगा योगिपूजिते ॥ 13 ॥ 13 / 13 / 10 / 13 / 9 / 11 / 9 / 9 / 9 / 9 / 9 / 9 / 70 / मिथ्याक्सासनाव्रतेषु त्रिष्वाहारकद्वयहीनाः त्रयोदश, मिश्रेमिश्रद्वयाहारकद्वयकार्मणहीना दश, प्रमत्ते वैक्रियिकद्वयौदारिकमिश्रकार्मणहीना एकादश, देशसंयताप्रमत्तादिषु सप्तसु वैक्रियिकद्वयाहारकद्वयौदारिकमिश्रकार्मणहीना नव, आयंतमानसद्वयाद्यंतवचनद्वयौदारिकद्वयकार्मणलक्षणा योगिनि सप्त योगाः । योगिन्यौदारिको दंडे मिश्रो योगः कपाटके । कार्मणो जायते तत्र, प्रतरे लोकपूरणे ॥ 14 ॥ मिथ्यात्वाविरती योगः कषायः कथितो जिनैः । चत्वारः प्रत्ययाः मूले कर्मबन्धविधायिनः ॥ 15 ॥ उत्तराः प्रत्ययाः पंच द्वादश प्रत्ययातिगैः । जिनैः पंचदश प्रोक्ताः क्रमतः पंचविंशतिः ॥ 16 ॥ सामान्येन विशेषेण मौलिकाः प्रत्ययाः बुधैः । गुणस्थानेषु सर्वेषु योजनीया यथागमम् ॥ 17 ॥ मिथ्यात्वयुजि चत्वारो निर्मिथ्यात्वा गुणत्रये । विरत्यविरतिमिश्रा देशे द्वौ गुणपंचके । / 18 ॥ गुणानां त्रितये योगः केवलः प्रत्ययः स्मृतः । अन्तिमः प्रत्ययातीतः कर्मकक्षनिकर्तनः ॥ 19 ॥ दशत्रसविरत्याढ्या स्थावराविरतिर्मता । सार्द्ध योगकषायाभ्यां संयतासंयते त्रयः ॥ 20 ॥ Page #93 -------------------------------------------------------------------------- ________________ (84) नानकसमयेप्येते नानकप्राणभागिनाम् । गुणस्थानेषु सर्वेषु प्रथमाः प्रत्यया मताः ॥ 21 ॥ त्दित्थ्म्-4।3।3।3।3।2।2।2|2|2|1|1|110 / उत्तरप्रत्ययानाहआद्यं सांशयिकं ज्ञेयं प्रतीपाज्ञानिके परे । विनयैकान्तिके चान्ये मिथ्यात्वं पंचधा मतम् ॥ 22 ॥ सर्वज्ञेन विरागेण जीवाजीवादि भाषितम् । सत्यं न वेति संदेहस्तत्र सांशयिकं स्मृतम् ॥ 23 / / केवली कवलाहारः सग्रन्थो मोक्षसाधकः । जीवविध्वंसनं धर्मो विपरीतमिदं विदुः ॥ 24 ॥ हिताहितापरीक्षायामाज्ञानिकमुदाहृतम् । सर्वेषु देवधर्मेषु साम्यं वैनयिकं मतम् ॥ 25 ॥ इदमेवेत्थमेवेति सर्वथा धर्मधर्मिणोः । ग्राहिका शेमुषी प्राज्ञेरैकान्तिकमुदाहृतम् ॥ 26 ॥ जीवानां हिंसने षण्णामिन्द्रियाणामयंत्रणे । द्वादशाविरतिभैदा गदिता गतकल्मषैः । / 27 ॥ चत्वारो मनसा योगाश्चत्वारो वाचिका म्ताः। कोविदैः कायिकाः सप्त योगाः पंचदशेत्यतः ॥ 28 ॥ तैजसेन यतः कर्म बध्यते न न जीर्यते । तैजसो न ततो योगो गीयते योगवेदिभिः ॥ 29 ॥ सदा निरुपभोगस्य क्षण eko jghnytH। उक्ता प्रकर्षतस्तस्य पदक्षष्टिः सागरा स्थितिः ॥ 30 ॥ कषायाः षोडश प्राज्ञै!कषाया नवेरिताः । ईषद्भेदो न भेदोऽस्ति कषायाः पंचविंशतिः ॥ 31 ॥ Page #94 -------------------------------------------------------------------------- ________________ (85) समुदिताः 57 / गुणेष्वेतानाहप्रथमे पंचपंचाशत् पंचाशत्प्रत्ययाः परे । त्रिचत्वारिंशदन्यत्र षट्चत्वारिंशदन्यतः ॥ 32 ॥ सप्तत्रिंशचतुर्द्विद्वियुक्ता विंशतयस्त्रिषु । षोडशैकैकनिर्मुक्ता यावत्ते नवमे दश ॥ 33 ॥ दश सूक्ष्मे नव प्रोक्ताः प्रशान्तक्षीणयोद्वयोः । सयोगे सप्त निर्योगः प्रतीतः प्रत्ययोज्झितः ॥ 34 ॥ इति नानाक्षणेष्वेते नानाजीवेषु कोविदैः । उत्तराः प्रत्यया नेया गुणस्थानेषु यत्नतः ॥ 35 ॥ तदेवमष्टसु गुणस्थानेषु 55 / 5043 / 46 / 37 / 24 / 22 / 22 / अनिवृत्तौ 16 / 15 / 14 / 13 / 12 / 11 / 10 / सूक्ष्मादिषु पंचसु 10 / 9 / 9/70 / तत्प्रकारः सूच्यते आहारकद्वयोना मिथ्यादृष्टौ, ते मिथ्यात्वपंचकहीनाः सासने, प्रथमकषायचतुष्कवैक्रियिकौदारिकमिश्रकार्मणहीना मिश्रे, वैक्रियिकौदारिकमिश्रकार्मणयुक्ताश्चतुर्थे, वैक्रियिकद्वयौदारिकमिश्रकार्मणद्वितीयकषायचतुष्कत्रसाविरतिहीनाः पंचमे, तृतीयकषायचतुष्कैकादशाविरतिहीना आहारकद्वययुक्ताः षष्टे, आहारकद्वयहीनाः सप्तमाष्टमयोः, हास्यादिषट्रेन षंढवेदेन 1 एकजीवस्य सर्वे प्रत्ययाः एकदैव न सम्भवन्ति । बहुषुजीवेष्वेकक्षणे, एकजीवस्य च अनेकक्षणेषु सम्भवितुमर्हन्ति । 2 अनिवृत्तिकरणभागेषु । Page #95 -------------------------------------------------------------------------- ________________ (86) स्त्रीवेदेन पुंवेदेन क्रोधेन मानेन मायया हीनाः क्रमेण सप्तस्वनिवृत्तिक्षणेषु, सूक्ष्मे त एव दश, लोभहीनाः शांतक्षीणयोर्नव, आद्यंतमनोवचनौदारिकद्वयकार्मणाभिधाः सप्त प्रत्ययाः स्योगे। मार्गणायां प्रत्ययाः दीयन्ते---- पंचाशद्वित्रिकैकाग्रा स्वस्तिर्यश्वाभ्ररीतिः । नृगतो पंचपंचाशन्मार्गणास्वपरास्वपि ॥ 36 ॥ द्वीन्द्रि. त्रीन्द्रि. नरक तिय. मनुष्य देव. एकें । चतु. ! पं. अप् तेजो वायु व. इन् पृ. | 8 / अस. म. त्रस । स. म. | u. म. अनु. म. स. व. a. व. u. व. / a. व. औ. का. औ.मि.का.| वै. का. वै. मि.का./A.kA. A.mi.का. का. का. स्त्री. / पुं. / नपुं. / को. मा. माया । लोभ । कुमति कुश्रुत विभ. / मति. | श्रु. अव. मनः । केवल. सामा. | छेदो. परि यथा. | संयमा. | असंय. / चक्षु. द.|अचक्ष. | अव.] के. द. ह. नील. का. तेजो. / पद्म. शु. / भव्य. अभ. औप. वेदक क्षायिक । सासा. मिश्र । मि. | सं. / a. A. अना - - - Page #96 -------------------------------------------------------------------------- ________________ तत्प्रकारः सूच्यते---- स्त्रीपुंवेदौदारिकद्वयाहारकद्वयोना नरकगत्यां 51, वैकियिकद्वयाहारकद्वयोनास्तिर्यग्गत्यां 53, वैक्रियिकद्वयोनाः नृगत्यां 55, नपुंसकवेदौदारिकद्वयाहारकद्वयोना देवगत्यां 52, रसनघ्राणचक्षुःश्रोत्रमनः स्त्रीपुंवेदसर्वमनोवचोयोगवैक्रियिकाहारकद्वयोना एकाक्षेषु 38, त एवांत्यभाषारसनाभ्यां सह द्वयक्षे 40, घ्राणेन सह व्यक्षे 41, चक्षुषा सह चतुरक्षे 42, त्रसपंचाक्षयोः सर्वे 57, एकाक्षोक्ताः स्थावरेषु 38, विमुच्याहारकद्वयं शेषेषु निजं निजं हित्वा शेषहीनाः 43, संज्वालस्त्रीनपुंसकद्वयहीननोकषायनिजयोगा आहारकद्वये *12, स्त्रीपंढवेदयोराहारकद्वयहीनाः 55, पुंवेदे सर्वे 57, निजहीनान्यकषायद्वादशकोना क्रोधादिषु 45, मत्यज्ञानश्रुताज्ञानयोराहारकद्वयहीनाः 55, वैक्रियिकौदारिकमिश्रकार्मणाहारकद्वयोना विभंगे 52, ज्ञानत्रये मिथ्यात्वपंचकानंतानुबंधिहीनाः 48, नवाद्ययोगसंज्वालस्त्रीषंढहीननोकषाया मनःपर्यये 20, आद्यंतमनोवचनौदारिकद्वयकार्मणाः केवलज्ञाने 7, संज्वालनोकषायवेक्रियिकद्वयौदारिकमिश्रकार्मणहीनैकादश योगाः सामायिकछेदोपस्थापनयोः 24, आहारक__ 1 अनुभयवचनयोगः । 2 योगेषु । 3 आहारकयोगिनाम् न स्त्रीनपुंसकवेदोदयः तदुक्तं छहगुणं वा हारे ण थीणतियसंढथीवेदं ॥ 316 ॥ गो.क. / 4-5 स्त्रीवेदादिमार्गणासु स्वान्यवेदद्वयोदयाभावात् 55 स्थाने 53, 57 स्थाने च 55 भवितव्यम् अथवा द्रव्य वेदापेक्षया ज्ञातव्येयम् रचना किन्तु न वेदमार्गणायाम द्रव्यवेदस्यापेक्षाऽस्माभिः कुत्रचिदृष्टेतिसर्वविचारणीयम् । 6 वैक्रियकामिश्र । Page #97 -------------------------------------------------------------------------- ________________ ( 88 ) द्वयहीनास्ते परीहारे 22, नवाबयोगान्त्यलोभाः सूक्ष्मे 10, अंत्यलोभनौदारिकमिश्रकार्मणयुक्ता यथाख्याते 11, नवनोकषायनवाद्ययोगाष्टांत्यकषायत्र सासंयमोनाखिलासंयमाः संयमासंयमे 37, असंयमे आहारकद्वयहीनाः सर्वे 55, चक्षुर्दर्शनाचक्षुर्दर्शनयोः सर्वे 57, ज्ञानत्रयभाविनोऽवधिदर्शने 48, केवलज्ञानभाविनः केवलदर्शने 7, आद्यलेश्यात्रये आहारकद्वयहीनाः 55, अंत्यश्यात्रये सर्वे 57, भव्ये सर्वे 57, अभव्ये आहारकद्वयहीनाः 55, मिथ्यात्वपंचकानं तानुबंधिचतुष्टयाहारकद्वयहीना औपशमिके 46, आहारकद्वयाधिका वेदकक्षायिकयोः 48, मिथ्यात्वपंचकाहारकद्वयहीनाः सासने 50, मिथ्यात्वपंचकाहारकद्वयानंतानुबंधि वैक्रियिकौदारिकमिश्रकार्मणहीनाः मिश्रे 43, आहारकद्वयहीनाः मिथ्यात्वे 50, संज्ञिनि सर्वे 57, असंज्ञिनि औदारिकद्वयासत्यमृषाभाषेतरयोगहीनाः 45, आहारके कार्मणहीना: 56, अनाहारके कार्मणहीनस कलयोगहीना : 43 / उत्तराः प्रत्ययाः प्रोक्ताः मार्गणास्वखिलास्विति । इदानीमिति कथ्यन्ते ते गुणेषूत्तरोत्तराः ॥ 37 ॥ जघन्याः प्रत्ययाः प्रोक्ता द्वयोर्दर्शनवदद्वयोः । एकत्राष्ट त्रये पंच द्वये द्वावेककत्रये ॥ 38 ॥ अष्टादशादितः सप्तदशषोडशकं द्वयोः । चतुर्दश त्रये सप्त त्रिद्वयेकैकैककाः क्रमात् ॥ 39 ॥ 1 असंज्ञिनः स्त्रीपुंवेदोदयाभावात् कार्माणयोगस्य सद्भावाच्च 44 प्रत्यय सद्भावो ज्ञायते इति विचारणीयं । Page #98 -------------------------------------------------------------------------- ________________ (89) उत्कृष्टाः प्रत्यया जीवमेकं प्रत्युत्तरोत्तराः । गुणस्थानेषु विज्ञयाः नानकसमयं प्रति ॥ 40 ॥ तदित्थम्-- |ज. 10/10 9 8 /5/5/5 5 कालमावलिकामानं पाकोऽनंतानुबंधिनाम् । जंतोरस्ति न सम्यक्त्वं हित्वा मिथ्यात्वयायिनः ॥ 41 ॥ सम्यक्त्वतो न मिथ्यात्वं प्रयातोऽन्तर्मुहूर्त्तकम् । मिथ्यात्वतो न सम्यक्त्वं शरीरी याति पंचतामें ॥ 42 ॥ जघन्याः प्रत्ययाः ज्ञेयाः गुणस्थानेषु कोविदैः। प्रकृष्टमध्यमैः साई क्रमेणेति यथागमम् ॥ 43 ॥ एकद्वित्रिचतुःपंच षट् संयोगेन कायिकाः । गुणकारा भवेयुर्ये ते षट्यंचदशादयः ॥ 44 ॥ अनुलोमविलोमाभ्यामेकैकोत्तरवृद्धितः । एकद्वियादिसंयोगे विनिक्षिप्य पटीयसा ॥ 45 ॥ पूर्वकेन परं राशिं गुणयित्वा विलोमतः । क्रमादेकादिकैरकै जिते लभ्यते फलम् ॥ 46 ॥ तेदित्थं--654321 la~bdhAH गुणकाराः--6 / 15 / 20 / 15 / 6 / 1 / 1 मिथ्यात्वे गमनशीलस्य । 2 मृत्युम् । 3 सन्मखपरार्3अमखाभ्यां । 5 द्विकलं । 5 उपरिस्थांकेषु विलोमाः, अधःस्थांकेष्वनुलोमाः । 6 यत्र घटुं भवति राशौ तत्रैककं गृह्यते, यत्र पंचदशकाक्षरं तत्र द्विकं गृह्यते, यत्र विंशातर्भवति तत्र राशौ त्रिकं भवति, यत्र पंचदशकं तत्र चतुष्क, पत्र ( शेषमग्रे पृष्ठे Page #99 -------------------------------------------------------------------------- ________________ ( 90 ) एकत्रिपंचषट्प्रट्पट् चतुस्त्र्येकांकभूषितैः । आनेया नवभिः कूटैर्भगा मिथ्यादृशो बुधैः ॥ कू 1 | कू 3 / कूट 5 / कूट 6 / कूट 6 | कूट 6 / कूट 4 / कूट 3 / कूट 1 / काय 1, अनंतानुबंधि 0, भय 0, योग 10 / एते दश जघन्यप्रत्ययाः । मिथ्यात्वमिन्द्रियं कायः कषायैकतमंत्रयम् । एको वेदो द्वियुग्मैकं दश योगेककः परः ॥ 47 ॥ 1 / 1 / 1 / 3 / 1 / 2 / 0 / 1 / पिंडिताः 10 / अत्र पंचानां मिथ्यात्वानामेकतमस्योदयेऽस्तीत्येको मिथ्यात्वप्रत्ययः, वण्णामिन्द्रियाणामेकतमेन षण्णां कायानामेकतमस्य विराधने द्वावसंयमप्रत्ययौ, प्रथमचतुष्कहीनानां चतुर्णां कषायाणामेकतमत्रिकोदये त्रयः कषायप्रत्ययाः, त्रयाणां वेदानामेकतमोदये एको वेदप्रत्ययः, हास्यरतियुग्मारतिशोकयुग्मयोरेकतरोदये द्वौ युग्मप्रत्ययौ, आहारकद्वयमिश्रत्रयहीनानां दशानां योगानामेकतमोदये एको योगप्रत्ययः । एवमेते मिथ्यादृष्टेरेकत्र समये जघन्यप्रत्ययाः दश । 10 / सत्रयोदशयोगस्य सम्यग्दर्शनधारिणः । मिथ्यात्वमुपयातस्य शान्तानंतानुबंधिनः ॥ 48 ॥ षटुं तत्र पंचकं, यत्रैककं तत्र षटुं गृह्यते । तद्यथा 6/1=6 | 6x5=30, 1x2=2, 30/2=15 | 6x5x4=120, 1x2x3-6, 120/6= 20 / 6x5x4x3 = 360, 1x2x3x4 = 24, 360/24=15 / 6x5x4x3x2=720, 1x243x4x5 = 120, 720/120=6 | 6x5x4x3x2x1 = 720, 1x2x3x4x5x6=720, 720/720=1 | . Page #100 -------------------------------------------------------------------------- ________________ (91) पाकोनावलिकां यस्मादस्त्यनंतानुबंधिनाम् । ततोऽनंतानुबंध्यूनकषायप्रत्ययत्रयम् ॥ 49 ॥ असौ न म्रियते यस्मात्कालमंतर्मुहूर्त्तकम् । मिश्रत्रयं विना तस्माद्यौगिकाः प्रत्ययाः दश ॥ 50 ॥ मिथ्यात्वपंचकेंद्रियषटू कायषटकषायचतुष्कवेदत्रययुग्मद्वययोगदशकैकतमभंगाः 5464644434240x10-43. 200 परस्पराभ्यस्ताः । सामान्यस्य विशेषस्य संख्यायाः कूटमुच्यते । चतुर्थ गुणकारस्य भंगराशेश्च पंचमम् ॥ 51 ॥ गुणस्थानेषु सर्वेषु कूटस्थानेषु पंचसु । आनेयाः सकलाः भंगाः विज्ञाय प्रत्ययस्थिताः ॥ 52 / / गुणकारकूटं सामान्यकुटाकारेण विरचितं विशेषकूट संख्यागुणकारकूटं भंगराशिकूटम् । 43200 / सामान्यकूटम् विशेषकूटमिदं गुणकारकूटं संख्याकृटं 10 . भ. 2-2 2 हा. 1 का. 2-2 1-1-1 4-4-4-4 3-3-3-3 1-1-1-1-1-1 111111 1-1-1-1-1-1 111111 1-1-1-1-1 11 1 1 1 5 दशभिः प्रत्ययैमिथ्यादृष्टिर्बध्नाति षोडश । / अर्पिताः प्रकृतीरेतैर्जघन्येनेति दर्शितम् ॥ 53 ॥ | Page #101 -------------------------------------------------------------------------- ________________ (92) इत्थमेकादशादीनां विधातव्या प्ररूपणा । प्रत्ययानां पटीयोभिरवबुध्य यथागमम् ॥ 54 ॥ एकादशः--का अन. 0 Econor 0 0 सं. गु 108000 1 सं. 13 1/10 or inyo w Mm Iho on in x w 5 w sarve मिलिताः 250560 11 काय2 | 15 द्वादशः संख्या kA. ana. bha. yo. 0 | yo 1 | yo / yo 1 | yo 1 yo 11 | bha0 bha0 bha 1 bha 1 bha 2 | hA 2 | hA 2 hA 2 hA 2 hA 21 |ve 1 veda 1 ve 1 ve 1 ve 1| ko koko 3 ko ko 3 0 0 इयं चलिका मि 1 | मि 1 मि 1 मि 1 मि 1 |का । का 2 का 2 का 1 का 11 (1) 104243444645415=108000 एवमन्यत्रापि । Page #102 -------------------------------------------------------------------------- ________________ kA. 4 mm 5 NG 3 3 1 sarve militAH 144000 140400 216000 112320 43200 655920 1921 ana. 0 0 00 bha0 2 hA 2 ve 1 ve 1 ko 3 ko 4 iM 1 iM mi. 1 mi 1 kA 4 kA 3 bha yo 1 yo 1 bha0 bha 1 hA 2 ve 1 ko 3 0 iM 1 mi 1 kA 3 ( 93 ) यां. 50 3 10 13 10 93 यो 11/1 भ 1 2 2 हा 2 2 2 वे 1 1 1 को 4 3x त्रयोदशः । इं 1 मि 1 का 2 गुणाकार: 10 | 13,10 । 13 | 10 bha0 bha0 2e2 x 1 1 1 1 2 2 2 3 3 0 4 * 6 6 6 5/5 5 55 15|15 | 6 | 6 2 2 3 mm x 1053 10 13|10 bha0 bha0 e2 e2 2 wr my ww 3 Mong Vino 15 20 20 15 15/ sarve militAH 108000 187200 288000 280800 108000 56160 1028160 |13| Mmx J 13 mr p mw hwN w Page #103 -------------------------------------------------------------------------- ________________ (94) cturdshH| 0 0 | yo 1 yo. 1yo. 1) yo 1 / yo 1 bha . bha. 1 bha. 1 bha 2 bha 2 hA 2 hA. 2hA. 2) hA 2 hA 2 1. ve. 1/ve. 1 1.1 .1 ve 1 ve 1 4 ko. 3 ko.4 ko 3 ko q w q H q q 0 Www a2 0 0 0 0 0 | mi 1 mi. 1 mi. 1 mi 1 mi 1 kA 5 kA 4 kA. 4 kA. 3 kA 3 kA 2 / / 43200 deg/13.10.13 10/13| sarve militA:ma0 bha0 e 2 e 2 do-dox 22 2222 0 0 216 0 0 574 0 0 h m Mr. 50 5 hm 144000 140400 11058400 / nm s d paJcadazaH / - - kA. 1013/10/03/2013 bha.e 2 e 2 dora 7200 5616. bha. NOT 3 / 3 1.8... ma and sarve militAH - . 16615.15/20 Page #104 -------------------------------------------------------------------------- ________________ (95) kA.ana. ssoddshH| 110113 10113 e 2 e 2 do do sarve militA: .. m"urs 112320 43200 14.400 310320 kA sptdshH| |13|10|13 र 2 दो दो सर्वे मिलिताः-- 18720 in 56160 82080 | kA 6 / a 1 / bha 2 / yo 13 / मिथ्यात्वमिन्द्रियं कायाः षट् कषायचतुष्टयम् । वेदो द्वियुगलैकं भीयुग्मं योगो दशाष्ट च ॥ 1 / 1 / 6 / 4 / 1 / 2 / 2 / 1 / मिलिताः 18 / पंचानां मिथ्यात्वानामेकतमः, षण्णामिन्द्रियाणामेकतमेन पटायविराधने सप्तासंयमप्रत्ययाः, चतुर्णा कषायाणामेकतमचतुष्कोदये चत्वारः, एकतरो वेदः, एकतरयुगलं, भयजुगुप्साद्वयं, आहारकद्वयं विना त्रयोदशानां योगानामेकतमः । एवमेतेऽष्टादशोत्कृष्टप्रत्ययाः 18 / Page #105 -------------------------------------------------------------------------- ________________ मिथ्यात्वपंचकेन्द्रियषट्दैककायकषायचतुष्कवेदत्रयहास्या' दियुग्मद्वयभयजुगुप्सैकत्रयोदशयोगा भ्ण्गाः। 5 / 6 / 1 / 4 / 3 / 2 / 1 / 13 / परस्पराभ्यस्ताः 9360 / मिथ्यादृष्टेः सर्वे भंगा मिलिताः 5163760 / सासादनो यतो जातु श्वभ्रभूमि न गच्छति । मिश्रे वैक्रियिक योगे स्त्रीपुंवेदद्वयं ततः ॥ योगादशभिस्तस्मान्मिश्रवैक्रियिकेण च । त्रिभिआभ्यां च वेदाभ्यां तस्य भंगप्रकल्पना । संस्थाप्य सासनं द्वेधा योगवेदैर्यथोदितैः । गुणयित्वाऽखिलाः भंगास्तस्यानेयाः यथागमम् ॥ का. 1 / अन. 1 / भ. 0 / यो 12 / (1) / 0 / 1 / 1 / 4 / 1 / 2 / 0 / 1 / मिलिताः 10 / एतेषामेते । 0 / 6 / 6 / 4 / 2 / 0 / 12 / अन्योन्यगुणा भंगा: 10368 / मिश्रवैक्रियिकयोगे यतः सासनो नरकं न गच्छति ततो देवेषु स्त्रीपुंवेदयोरेते । 0 / 6 / 6 / 4 / 2 / 2 / / 1 / अन्योन्यगुणाः 576 / एते 10368 एते च 576 मिलिताः जघन्याः 10944 / ekaadshH| वै. मि. व.मि. 12 12 सर्वे मिलिताःका. अन. भयो 27360e । 21888e म . भ. MKM 09248 259201rrol20796/1152 Page #106 -------------------------------------------------------------------------- ________________ (97) dvaadshH| वै. मि. वि. मि. के. मि का. अन. भ. यो.. मिलिताः bha0 bha0 ए 2 ए 2 दो dox । 2 1 1 12/1 | 3 | 2 |3| 2 || 2 | 10944 1021 20 2015 15 |6 6 / 375605180 [10368 1920 | 2880 - 576 tryodshH| | vai. mi. .mi. | vai.mi. 12 1 12 1 12 1 bha0 e2 e 2 do dox sarve militA: kA.ana. bha. yo 4 1 s on Pow e. 27360 e. 72960 e. 27360 127680 2112 15. 15 / 20 20 15 15 / 25920 259 1rro 7paM0 saM0 Page #107 -------------------------------------------------------------------------- ________________ kA. ana bhayo. AW 25 3 HTT 5 4 1 1 1 kA. ana. ma. yA 6 0 q O 1 1 12 1 2 |12|1 1 1 2 H N 121 12 1 92 1 12 1 bha0 bha 2 m 3 ww | vai.mi. ~ m " . H ut but 1 ( 98 ) चतुर्दशः । 6 6 6 6 15 15 10368 | 51840 2880 576 12 ए 2 | 12 bha0 bha0 ए 2 N Nx पञ्चदशः । 2 1728 96 vai.mi. vai.mi. 12 22 dox dox | 12 | vai.mi. va.mi. vai.mi. 1 1 12 4 Mr om & w .KUW 6 20 | 20 6 6 20736 1152 25920 1920 Mrm x ut dox dox Nrx w 15 | 15 25920 1440 militAH 10944 54720 36480 102144 14 militAH 1824 21888 27360 51072 15 Page #108 -------------------------------------------------------------------------- ________________ kA. ana. bha. yo. 1 6 w dwN 5. 1 1s o 1521 2 / 1 A Mmxw 1 kA. ana. bha. yo. da 1 2 1 2 1 3456 192 kA. bha. yo. 10 190 vai.mi. w ( 99 ) SoDazaH / vai.mi. 12 1 dox dox mx w Nxw s 10368 576 सप्तदशः । वै.मि. 12 1 dox dox NY X 1 अमी सर्वे - 459648 भंगाः । इति सासादनभंगाः । सम्यङ्मिथ्यादृष्टेः प्रत्ययभंगाः निरूप्यन्ते नवमः । 190 Y मिलिताः 3648 10944 14592 तयोः मिलिताः 1824 ।17। मिलिताः |86401 ! | . Page #109 -------------------------------------------------------------------------- ________________ (100) दशमः । 10 10 ॥ मिलिताः का. भ. यो. 21600 आउर् 17280 38880 | 15 / 6 / एकादशः । मिलिताः 10/10/10 ए 2 dAx क [28800 10 0 0 एर् mx w . 8640 dvaadshH| 0 भए 2 दोर 0 का. भ. यो. 4 0 10 मिलिताः।21600॥ 57600 21600 100800 or 2 2 10 // so w 15/2015/ Page #110 -------------------------------------------------------------------------- ________________ (101) tryodshH| militA: kA. bha. yo. 5 0 10 22 2 43200 28800 |3 2 10 80640 . cturdshH| 10101101 bha0 92 do Mar nyururu Anm w us militA:1440 17280 21600 40320 1 pNcdshH| militAH kA . Tonny wlo 2880 mon ka NP 8640 11520 // Page #111 -------------------------------------------------------------------------- ________________ (102) ssoddshH| दो सर्वे मिलिना: का.भ. यो. 6210 सर्वे मिलिताः= Plane away 363880 इति सम्यमिथ्यादृष्टभंगाः प्ररूपिताः । अथ असंयतस्य भंगाः निरूप्यंतेयोगे वैक्रियिके मिश्रे कार्मणे च सुधाशिषु । पुंवेदः षण्ढवेदश्च श्वभ्रे बद्धायुषः पुनः ॥ 59 ॥ तिर्यक्ष्वौदारिके मिश्रे पूर्वबद्धायुषो मतः । मनुष्येषु च पुंवेदः सम्यक्त्वालंकृतात्मनः । / 60 ॥ त्रिभिआभ्यां तथैकेन वेदेनास्य प्रताडना । भंगानां दशभिर्योगाभ्यामेकेन च क्रमात् ॥ 61 / / ___ अस्यार्थः-चिरंतनचतुश्चत्वारिंशच्छतादिलक्षणं राशि त्रिधा व्यवस्थाप्यैकंस्त्रिभिर्वेदैः, अन्यं द्वाभ्यां पुनपुंसकवेदाभ्यां, परमेकेन नपुंसकवेदेन गुणितं, युगलेन गुणयित्वा, योगैरेकं दशभिः, अन्यं द्वाभ्यां वैक्रियिकमिश्रकार्मणाभ्यां, परमेकेनौदारिकमिश्रेण गुणयेत् । तत एकीकरणे फलं भवति । 1 क ख पुस्तकयोः " द्वाभ्यां योगेनैकेन च क्रमात् " इतिपाठ.. किन्त्वनेन छन्दोभङ्गः नार्थविशेषश्च । 2 हास्यादियुगलेन । Page #112 -------------------------------------------------------------------------- ________________ (103) न्व्म्ः। मिलिताः का. भ. यो यो.यो. |8640 1152 288 dshmH| |10|2|110 2 / 1 bha0 bha0 ए 2 ए 2 ए 2) 2 2 2 2 2 भ. मिलिताः kA. bha. yo. lh m / mm >> in 25200 honam < 0 45360 151515 urur ekaadshH| 0 04 0. 00 20 2020 288.03840960/433 144086401152288 Page #113 -------------------------------------------------------------------------- ________________ (104) e. 33600 e. 504 मिलिता:e. 100 11 dvaadshH| का. भ. यो.यो. यो। 1/102 / ON 02 bha0 ए 2 ए 2 / 10 / 2 / 1 / दो- दो 2 दो 15 6002880.720.576 80/192 e. 25200 e. 67200 मिलिताः- e. 25200 | 117600 tryodshH| काम yo yo.yo. Page #114 -------------------------------------------------------------------------- ________________ (105) 10 / 2 / 1 dox dox dox + bha0 M " " 0/11 8842005760.1440288 2/3810960 militAH-133600 94080 1981 cturdshH| kA.bha. yo. yo. yo. 21 10 bha. bha. bha e 2 e 2 N II 14 48 1728023057 028 Page #115 -------------------------------------------------------------------------- ________________ (106) / 1680 मिलिता:-/20160 252 pNcdshH| ए 2 ए 2 दो- दोदो मिलिता: IPur ण्म् w 10080 1340 24 38496 011522 षोडशः । मिलिताः-- 180 144192 एवं सर्वे मिलिताः 423360 भंगाः भवन्ति । असंयतस्य भंगाः समाप्ताः । Page #116 -------------------------------------------------------------------------- ________________ (107) देशसंयतस्याभिधीयन्तेज्ञेयाः पंच दश प्राज्ञैः दश पंचैककः क्रमात् । गुणकारविधानेन स्ण्य्तास्ण्य्त्स्थितेः॥ 62 ॥ 5 / 10 / 10 / 5 / 1 / अष्टमः । नवमः । मिलिताः का. भ.. 0 ओर्र्र्र्र्र् - 25920 dshmH। मिलिताः bha. e2 do kA.bha.yo. -mour 12960 25920 6480 v5360 10 1 त्रसबधाभावात् प्राणिबधस्यासंयुक्तभंगाः 5, द्विसंयोगिभंगाः 10,. त्रिसंयोगिभंगाः 10, चतुःसंयोगिभंगाः 5, पंचसंयोगिभंगा 1 / Page #117 -------------------------------------------------------------------------- ________________ (108) एकादशः । मिलिता: bha0 ए 2 दो। 2 2 2 / 6480 25920 12960 5360 द्वादशः । मिलिता भए 2 दो + 0 | 1296] 12960 12 27216 . - tryodshH| ए 2 दो। मिलिता: 2592] a ww 00ww 6 16480 9.72/ | Page #118 -------------------------------------------------------------------------- ________________ ( 109) cturdshH| tasya more and more on y w 1296 14 la sarve देशसंयतस्य भंगाः 160704 / - - प्रमत्तमङ्गानाहआहारकद्वयं ज्ञेयं पुंवेदस्योदये त्त्ः। प्रमत्तस्य यतो नेदं निंद्यवेदोदये सति ॥ 63 ॥ कर्तव्या नवभिआभ्यां योगाभ्यां भंगकल्पना । त्रिभिरेकेन वेदेन द्वेधा संस्थाप्य स क्रमात् ॥ 64 ॥ प्रमत्तस्य सर्वे भंगा 928 / taditthamyo. 19 2 yo. 1 9 2 yo. 1 9 bha.1 2 bha.2|xx hA. 2/ 2 2 2 hA.2 2 2 ve. 1 3 ve. 1 3 1 4 4 / 1216+16/ / 6432+32 216+16 | 232 bha00 | YY 1 Jonarror ka.1 232+464+232928 अप्रमत्तापूर्वगुणद्वयभंगानाह-- Page #119 -------------------------------------------------------------------------- ________________ (110) 'पुंवेदाहारकद्वन्द्वविहीनः प्रक्रमः परः । प्रमत्तावस्थितः कृत्यो गुणस्थानद्वये परे ॥ 65 ॥ तत्राप्रमत्तस्य तावत्सर्वे भंगाः अपूर्वस्य ca,1 9/1/9/1/9/216 2 bha01 e 22 do do ja.5 ja. pra. or 1090 810000 m . 8 5w ma. 6 pra. " 18 cm >> 0 0 0 Nm 0 0 0 0 u. 7 u. 7 pra. अपूर्वस्य 0 0 0 0 अप्रमत्तस्य अनिवृत्तिगुणस्याहजघन्यौ प्रत्ययौ ज्ञेयो द्वाववेदानिवृत्तिके । संज्वालेषु catui~ko योगानां नवके प्र्ः॥ 66 ॥ 1 / 1 / भंगाः । 4 / 9 अन्योन्याभ्य्स्तो। कषायवेदयोगानामैकैकग्रहणे सति । अनिवत्तेः सवेदस्य प्रकृष्टाः प्रत्ययास्त्रयः ॥ 67 ॥ भंगाः 4 / 3 / 9 अन्योन्याभ्यस्ताः 108 / सूक्ष्मसांपरायस्य भंगानाहएकः संज्वलनो लोभो योगानां नवके परम् । द्वावेव प्रत्ययौ ज्ञेयौ सूक्ष्मलोभे मनीषिभिः ॥ 68 ॥ 1 कार्यः । 2 अप्रमत्ते अपूर्वकरणे च । 3 संज्वलनकषायमध्ये एकः । नवयोगानां मध्य एकः । एवं द्वौ जघन्यप्रत्ययौ आनिवृत्तेः । 4 जघन्यप्रत्ययोर्भगाः 36, उत्कृष्टत्रयाणां 108 सर्वे मिलिताः 144 अनिवृत्तस्य । Page #120 -------------------------------------------------------------------------- ________________ (111) 1 / 1 / 9 / शांतक्षीणकषाययोः प्रत्ययानाहयोगेष्वस्ति नवस्वेकः शान्तक्षीणकाययोः । 1 / 9 / अन्तिमद्वय आह,सप्तस्वेकः सयोगेऽसौ, 17 नियोगः प्रत्ययातिगः 0 ॥ 69 ॥ प्रदोषविघ्नमात्सर्यनिहवासादनादयः । बंधस्य हेतवो ज्ञेयाः ज्ञानदर्शनरोधयोः ॥ 70 ॥ तितिक्षा वतिनां दानं भूतानामनुकम्पनम् । सरागसंयमः शौचसंयमासंयमः परः ॥ 71 ॥ वात्सल्यं मृदुवादित्वं पापकर्मस्वनादरः । पुष्कलं कारणैरेतैः सद्वेद्यं कर्म बध्यते । / 72 / / शोकस्तपो बधो दुःखमाक्रन्दः परिदेवनम् । स्वान्योभयस्थितैरेतैरसातं कर्म गृह्यते ॥ 73 ॥ तपोधर्मागमस्वर्गिसंघकेवलचक्षुषाम् । वनात्यवर्णवादेन प्राणी दर्शनमोहनम् ॥ 74 ॥ कषायोदयतस्तीत्रः परिणामो विनिन्दितः । द्वेधा चारित्रमोहस्य कर्मणो बंधकारणम् । / 75 ॥ मिथ्यादृष्टितापेतो बहारंभपरिग्रहः । आयुर्वनाति निःशीलो नारकं दुष्टमानसः ॥ 76 ॥ 1 नवयोगानां मध्य एको योगः, एकः संज्वलनलोभ एवं द्वौ प्रत्ययौ, गशौ नव प्रत्ययाः । 2 निह्नवं ज्ञानलोपनम्, आसादनं pIr3आकरणम् । Page #121 -------------------------------------------------------------------------- ________________ (112) उन्मार्गदेशको मायी सशल्यो मार्गदूषकः । आयुरर्जति तैरश्चं शठो मूढो दुराशयः ॥ 77 ॥ निःशीलो निर्वतो भद्रः प्रकृत्याल्पकषायकः । आयुर्वनाति मानामल्पारंभपरिग्रहः ॥ 78 ॥ अकामनिर्जरावालतपः शीलमहाव्रती । सम्यक्त्वभूषितो देवमायुरर्जति शांतधीः ॥ 79 ॥ वक्रस्वान्तवचस्कायो गौरवी' व्ण्च्नाप्र्ः। अशस्तं नाम बध्नाति प्रशस्तमपरस्ततः ॥ 80 ॥ स्वप्रशंसी परद्वेषी जिनशासननिन्दकः । नीचैर्गोत्रं प्रबन्नाति विपरीतं ततः परः ॥ 81 ॥ दानलाभोपभोगादिप्रत्यूहकरणं मतम् । निमित्तमन्तरायस्य पंचभेदस्य देहिनः ॥ 82 ॥ बंधस्य हेतवो येऽमी आस्रवस्यापि ते मताः । बंधो हि कर्मणां जंतोरास्रवे सति जायते ॥ 83 ॥ इति बंधास्रवविशेषप्रत्यया उक्ताः । अष्टकर्मबन्धः कथ्यते,अष्टायुषा विना सप्त षडाद्याः मिश्रकं विना । सप्त कर्माणि वनंति मिश्रापूर्वानिवृत्तयः ॥ 84 ॥ मोहायुभ्यां विना षटुं सूक्ष्मो वनात्यतस्त्रयः । वनंति वेद्यमेवैकमयोगो बंधवर्जितः ॥ 85 ॥ 1 सवर्गः । 2 मिश्रंबिनाऽद्यषड्गुणस्थानवर्तिनोजीवाः । Page #122 -------------------------------------------------------------------------- ________________ (113) भुंजतेऽष्टापि कर्माणि गुणेषु दशसु स्थिताः । शान्तक्षीणौ विना मोहमपरौ घातिभिर्विना । / 86 ॥ 8888888888आणकारो अष्टावुदीरयन्ते, षट् प्रमत्तांतगुणस्थिताः । उदीरयंति चत्वारः षटुं वेद्यायुषी विना ॥ 87 ॥ शांतक्षीणाभिधौ, पंच वेद्यायुर्मोहनैर्विना । सयोगो नामगोत्रे द्वे अयोगो निरुदीरणः ॥ 88 ॥ सप्तवावलिकाशेषे पंचाद्या मिश्रकं विना । वेद्यायुर्मोहहीनानि पंच सूक्ष्मकषायकः ॥ 89 ॥ नामगोत्रद्वयं क्षीणस्तत्रोदीरयते य्तिः। एकत्रेति त्रयं ज्ञेयं बंधादीनां मनीषिभिः ॥ 90 ॥ 88888866665520 // 770777 / / 52 / अत्रापकपाचनमुदीरणेतिवचनादुदयावलिकायां प्रविष्टाया: कर्मस्थितेओंदीरणेति । मरणावलिकायामायुषः, सूक्ष्मे मोहस्य, क्षीणे घातित्रयस्योदीरणा नास्ति, मरणावलिकाशेषे चायुषि मिश्रं न स्ण्भ्व्ति। बंधोदयोदीरणाः कथ्यन्ते,-- घातिकल्मषविध्वंसी भुंक्त कर्मचतुष्टयम् । कर्मबन्धव्यतिक्रान्तो निर्योगोष्टाउदीरकः ॥ 91 ॥ 1 अप्रमत्तादयः । * मिश्रं विनाऽऽद्य पंचगुणस्थानवर्तिनः आवलिकाशेषे सति पंच कर्माणि उदीरयान्त । 3 अंतभागे पंच कर्माण्युदीरयति शेष भागे षट् । 4 अष्टकर्मणामुदीरणारहितः । 8paM0 saM0 __ _ Page #123 -------------------------------------------------------------------------- ________________ ( 114 ) द्वितयदीरको योगी वेद्यस्यैकस्य वंधकः । भुंक्ते चत्वार्यघातीनि घातिकर्मनिसुंभकः ॥ 92 ॥ बंधक वेदनीयस्य शांतक्षीणकषायकौ । भुंजते सप्त कर्माणि पंचकोदीरणापरौ ॥ 93 ॥ पटुं बन्नाति भुंक्तेऽष्टौ दशमः षडुदीरकः । द्वयोः क्रमाच्च पंचानां क्षीणसूक्ष्मावुदीरकौ ॥ 94 ॥ पट्स्योदरिकाः सप्तबंधकाः क्रमतस्त्रयः । अनिवृत्यादयः शश्वदष्टकर्माणि भुंजते । / 95 ॥ बच्युदीरयंत्यन्ये सप्ताष्टौ चाष्ट भुंजते । भुंक्ष्टौदीरयत्यष्ट सप्त बध्नाति मिश्रकः ॥ 96 ॥ आयुर्वननमारभ्य प्रमत्ताख्येऽप्रमत्तताम् । यत्समापयते गत्वा सप्तानां बंधकस्ततः ॥ 97 ॥ अप्रमत्तो अनारंभकत्वादिति विशेषः । विंध उदय उदीरण । 8।7।8।788 / 78 / 78 / 76 66 6 / 555/2/20 |7|8|7|877/87 / 87 / 87776 22 8 8 8 8 रि 8 8 8 8 8 77 44 ज्ञानदृष्टावृती वेद्यं मोहनीयायुषी बुधाः । नामगोत्रान्तरायाश्च मूलेऽष्ट प्रकृतीर्विदुः ॥ 98 ॥ क्रमात्पंच नव ज्ञेया द्वे अष्टाविंशतिर्बुधः । चतस्त्रो द्वयधिकाश्चत्वारिंशद्वे पंच चोत्तराः ॥ 99 ॥ तदित्थम् - 5 / 9 / 2 / 28 / 4 / 42 / 2 / 5 / आर्यावृत्तम् । ज्ञेयाः सादिरनादिध्रुवावाः स्थानमथ भुजाकाराः । अल्पतरावस्थितकस्वामित्वानीह नव बंधाः । / 100 / / C Page #124 -------------------------------------------------------------------------- ________________ ( 115) . अनुष्टुप् छ्न्द्ः। बन्नात्यबंधके सादिरनादिः श्रेण्यसंक्रमे । ध्रुवोऽभव्येऽध्रुवो बंधे बंधविध्वंसनेऽथ वा ॥ 101 ॥ कर्मबन्धविशेषो यः सः स्थानमिति कथ्यते । भुजाकारो मतः सद्भिर्बद्धाल्पं बहुबंधनम् ॥ 102 ॥ उक्तोऽल्पतरो बंधो बहु बध्वाल्पबंधनम् । सर्वदा वनतस्तुल्यं कर्मावस्थितकः स्मृतः ॥ 103 / / कर्मबंधविशेषस्य कर्त्तता स्वामिता म्ता। ज्ञातव्यं नवभेदानां बंधानामिति लक्षणम् ॥ 104 ॥ चत्वारः कर्मणां षण्णां साधनादिध्रुवाध्रुवाः । वेद्यस्येति विना सादिं त्रयोऽनादिध्रुवाध्रुवाः ॥ 105 / / साद्यध्रुवौ मतो बंधावायुषौ द्वाववन्धकैः । चत्वारोऽपीति ते ज्ञेया उत्तरप्रकृतिष्वपि ॥ 106 ॥ कषायाः षोडश ज्ञानरोधान्तराययोर्दश । उपधातो जुगुप्सा भीर्दर्शनावरणे नव ॥ 107 ॥ 1 गुणस्थानान्तरसंक्रमे सति बंधव्युच्छित्तिं कृत्वा पुनः पूर्वगुणस्थान प्राप्तेसति बन्धप्रारम्भः सादिबन्धः । 2 अनादिकालक्रमायातबन्धसन्तति रूपोऽनादिबन्धः । 3 यत्र गुणस्थाने कर्म बध्नाति तत्रैव चेन्मंचति स बंधविध्वंसनस्तस्मिन्नध्रुवबंधः । 4 यथाऽयुष्कर्म षट् गुणस्थानं यावन्नाति ईदृग्विधो यः कर्मबंधविशेषः सः स्थानमिति कथ्यते । 5 कश्चिज्जीव उपशांतकषाये चढितः पश्चान्मोहोदयात्पतितः सूक्ष्मसांपरायानिवृत्तिकरणयोः प्राप्तस्तत्रैका प्रकृति बन्नाति पश्चाद्यथा यथाऽधःपतति तथा तथा बहु बध्नाति, अल्पं बध्वा पश्चाद्बहुबंधनं स भुजाकारबंधः । 6 वदनीयायूरहितानां । 7 अनुपलम्भान्मयाप्रक्षिप्तोऽयम्पाठः " त्रयोऽनादि " इति । Page #125 -------------------------------------------------------------------------- ________________ ( 116 ) मिथ्यात्वागुरुलध्वाह्वनिर्मिद्वर्णचतुष्टयम् । तैजसं कार्मणं सप्त चत्वारिंशत् ध्रुवा मताः ॥ 108 ॥ आसां भवंति चत्वारः साद्यनादिधुवाधुवाः । साद्यध्रुवा मताः शेषास्तथा सपरिवृत्तयः । / 109 ॥ आहारकद्वयं तीर्थकृत्वमायुश्चतुष्टयम् । परघातातपोद्योतोच्छ्वासाः शेषा इमा मताः । / 110 / / इति निःप्रतिपक्षाः 11 / गोत्रे संस्थान संहत्योः षङ्कं हास्यचतुष्टयम् । वैक्रियिकद्वयं वेद्ये गतयो द्वे नभोगती । / 111 ॥ चतुष्कमानपूर्वीणां दशयुग्मानि जातयः । औदारिकद्वयं वेदा ज्ञेयाः सपरिवृत्तयः । / 112 / / सप्रतिपक्षा इत्यर्थः । 62 / जिनैः स्थानानि चत्वारि भुजाकारास्त्रयस्त्रयः । बंधे चाल्पतराः प्रोक्ताश्चत्वारोऽष्टैस्ववस्थिताः । / 113 / / बंधइस्थानानि 8।7।6। 1 | भुजाकाराः 1,6 / 6,717,8 अल्पतराः 6, 117, 6 / 8, 7 अवस्थिताः 8,8 / 7,76,6 / 1,11 , 1 ध्रुवप्रकृतीनां । 2 मूल - प्रकृतीनां चत्वारिबन्धस्थानानि । 3 कर्मसु 4 मिश्र विनाऽप्रमत्तं यावत् अष्टैव कर्माणि बध्नाति मिश्रापूर्वानिवृत्तिकेषु सप्तकर्माणि नात्यायुर्विना, सूक्ष्मसांपराये षट्कर्माणि बध्नाति मोह~ बिना, उपरिस्थगुणस्थानेषु एकं वेद्यकं सातकं बध्नाति इति कर्मबंधे चत्वारि स्थानानि भवांत । 5 उपशांतादिषु त्रिषेककं कर्म बन्नाति, सूक्ष्मे षट्. अपूर्वा निवृत्तिकयोः सप्त पुनः सप्त, अप्रमत्तादधोऽष्टकर्माणि बन्नातीति भुजाकारबंध: / 6 सूक्ष्मसांपराये षट्, उपशांतादिष्वेकं, अपूर्वानिवृत्तिकयोः सप्त, सूक्ष्मे षट्, अप्रमत्तपर्यन्तमष्टकर्माणि, अपूर्वानिवृत्तिकयोः सप्त कर्माणि बनति । 7 अप्रमत्तं यावत् मिश्रं विना अष्ट अष्ट अपूर्वानिवृत्तिकयोः सप्त सप्त, सूक्ष्मे षट् षट्, उपशांनादिष्वेकैकं कर्म बनाति । Page #126 -------------------------------------------------------------------------- ________________ ( 117 ) दर्शनावरणे त्रीणि स्नानानि दश मोहने । नानोऽषु भुजाकाराः शेषेषु स्थानमेककम् ॥ 114 ॥ स्थानानि नवकं षङ्कं चतुष्कं त्रीणि दृग्रुधि । भुजाकारोस वाच्योऽल्पतरोऽवस्थितको बुधैः ॥ 115 ॥ बंधस्थानानि 9।6।4 | भुजाकाराल्पतरौ 4,66, 96, 4| 9,6 / अवस्थिताः 9, 9 / 6, 6 / 4, 4 / नवकं सकलाः षटुं स्त्यानगृद्धित्रयं विना । चतुष्कं पचलानिद्राहीनाः स्थानेष्विति त्रिषु ॥ 116 ॥ 9 / 6 / 4 // दावाद्यौ नव मिश्राद्याः षट् पट् बनंति हग्रुधि । अपूर्वान्ताश्चतस्त्रोत्रापूर्वाद्याः सूक्ष्मपश्चिमाः ॥ 117 ॥ 9 / 9 / 6 / 6 / 6 / 6 / 6 / अपूर्वप्रथम सप्तमभागे 6 / अपूर्वद्वितीय सप्तम भागादारभ्य याव त्सूक्ष्मं 4 / द्वयेकाग्रे विंशती सप्तदश बंधे त्रयोदश । नव पंचचतुष्कत्रिद्वयेकस्थानानि मोहने ॥ 118 ॥ 22 । 21 | 17 | 13 / 9 / 5 / 4 / 3 / 2 / 1 / द्वाविंशतिः समिथ्यात्वाः कषायाः षोडशैककः । वेदो हास्यादिकेष्वेकं युग्मं भयजुगुप्सते ॥ 119 ॥ 1 / 16 / 1 / 2 / 1 / 1 / मिलिताः 22 / ऐषादिमे द्वितीये सा निर्मिथ्यात्वनपुंसकः । न्यूनाऽनंतानुबंधिस्त्री वेदैर्मिश्रेऽवते तथा । / 120 ॥ 1 प्रथम गुणस्थाने 22, मिथ्यात्वं विनैकविंशतिः सासादने, अनंतानुबंधिभिर्विना सप्तदश मिश्राव्रतयोः । Page #127 -------------------------------------------------------------------------- ________________ ( 118 ) मिथ्यादृष्टौ 22 / प्रस्तारः । 2 / भंगाः 6 / सासने 21 / भंगा : 4 / मिश्रासंयतयोः 17 / भंगाः 2 / मिथ्यादष्टौ सासने मिश्रे 2 2|2 1/1 16 2 22 1 / 1 / 1 16 1 हीनाः द्वितीयकोपाद्यैर्देशे षष्ठे तृतीयकैः । सप्तमाष्टमयेओर्ज्ञेयाः शोकारतिंविना कृताः ॥ 121 ॥ देशे 13 / 2 भंगौ 2/2 1 8 प्रमत्ते 9 / भंगौ 2 22 1 12 2 22 1 4 असंयते 2 2 / 2 1 12 अप्रमत्तापूर्वयोः 9 / 2 भंगः 1 1 संन्ति पुंवेदसंज्वालाः संज्वाला नवमे क्रमात् । विनैकद्वित्रिभिर्बन्धे पंच स्थानानि मोहने ॥ 122 ॥ 5 / 4 / 3 / 2 / 1 / षट् स्युर्द्वाविंशतेर्भङ्गाश्चत्वारस्त्वेकविंशतेः । स्थानत्रये ततो द्वौ द्वावेको तो मोहबन्धने ॥ 123 ॥ 6।4।2|2|22|1|1|1|1| एषामानयनमाह, - अभ्यस्ते युग्मयुग्मेन वेदानां त्रितये सति । भंगा द्वाविंशतेर्बन्धे मिथ्यादृष्टेः पडीरिताः । 6 / / 124 ॥ 2 प्रथमभागे पुंवेदसज्वलनाः, द्वितीये संज्वलनः, तृतीये क्रोधं विना त्रयः चतुर्थे मानंविना द्वौ पंचमे मायां विनैकः । Page #128 -------------------------------------------------------------------------- ________________ ( 119 ) विना षण्ढं हते द्वाभ्यां वेदाभ्यां युगलद्वये । सन्त्येकविंशतेर्बन्धे चत्वारः सासने तु ते । 4 / / 125 / / मिश्रासंयतयोः सप्तदशबंध विधायिनोः । संयतासंयतस्थस्य त्रयोदशकबंधिनः । / 126 ॥ प्रमत्तस्य च विज्ञेयं नवर्वधविधायिनः । युगभंगद्वयं प्राज्ञैर्बन्धस्थानत्रये स्फुटम् । 2 / 127 ॥ अप्रमत्तो यतोऽपूर्वः शोकारत्योरबंधक । एकैकोतस्तयोर्मङ्गो विज्ञेयो नवबंधिनोः ॥ 128 ॥ एकद्वित्रिचतुः पंचबंध के चानिवृत्तिके । एकैकः कथितो भंगो बंधस्थानेषु पंचसु ॥ 129 ॥ 5।4।3|2|1| एकैको भंगा : 1।1।1।1।1। मोहनीयभुजाकारा विंशतिर्गदिता बुधैः । बंधा एकादशैतस्मिन् क्रमादल्पतराः पुनः ॥ 130 ॥ द्वावव्यक्तौ मतौ बंधौ त्रयस्त्रिंशदवस्थिताः । चतुर्विधेति विज्ञेया मोहे बंधप्ररूपणा ॥ 131 ॥ 20 / 11 / 2 / 33 / भुजाकारा: अल्पतरा: 1 2 3 । 4 । 5 | 9 13 1721 2 3 4 5 9 13 17 2 22 17 1717 17171721/22 21 22 mm. sm 5 4 17 139 5 4 3 2 1 13 Page #129 -------------------------------------------------------------------------- ________________ (120) एकं बध्नन्नधो गत्वा बध्नाति प्रकृतिद्वयम् । तत्र मृत्वाऽमरो भूत्वा जीवः सप्तदशार्जति ॥ 132 ॥ सर्वत्रेत्युच्चारणा कार्या। अव्यक्तः कथ्यते,सूक्ष्मोपशमकोऽधस्तादवतीर्यानिवृत्तिकः । भूत्वा स्वीकुरुते कश्चिदेकां प्रकृतिमंगवान् ॥ 133 ॥ सूक्ष्मोपशमको मृत्वा देवभूयं गतोऽथवा । वनाति प्रकृतीर्जीवः कश्चित्सप्तदश स्फुटम् । / 134 ॥ अव्यक्तभुजाकारौ शून्यतः 011-17 इति द्वौ आर्यावृत्तम् । / क्रमतोऽत्र भुजाकाराऽल्पतराव्यक्ताख्यबंधसंक्षेपे । सद्भिरवस्थितसंज्ञा बंधविशेषा विबोद्ध्व्याः॥135 ॥ भुजाकाराः 20 / अल्पतराः 12 ॥ अव्यक्तौ द्वौ 2 / संक्षेपः 33 / स्यातिभिर्विंशतिः पंच षडष्टनवभिः क्रमात् । दशैकादशभिर्युक्ता स्थानमेकं च नामनि ॥ 136 ॥ 23 / 25 / 26 / 28 / 29 / 30 / 31 / 1 / क्रमेण गतियुक्तानि श्वभ्रतियङ्ननाकिनाम् । एकपंचत्रिपंचाहुबन्धस्थानानि नामनि ॥ 137 ॥ 1 / 5 / 3 / 5 / तत्र श्वभ्रद्वयं हुडं निर्माणं दुर्भगास्थिरे । पंचेन्द्रियमनादेयमयशो दुःस्वराशुभे ॥ 138 ॥ तेजोवैक्रियिकद्वन्द्वं कार्मणासन्नभोगती । वर्णाद्यगुरुलध्वादित्रसादीनां चतुष्टयम् ॥ 139 ॥ Page #130 -------------------------------------------------------------------------- ________________ ( 121) इत्यष्टाविंशतिस्थानमेकं मिथ्यात्ववाहिनः । युक्तं श्वभ्रर्तिपंचाक्षपूर्णैर्वनंति जन्तवः ॥ 140 ॥ भंगः 1 / एकाक्षविकलाक्षाणां बध्यन्ते नात्र जातयः । श्रभ्रगत्या समं तासां सर्वदा वृत्त्यभावतः ॥ 141 ॥ दशभिनवभिः षड्भिः पंचभिर्विंशतिस्त्रिभिः । युक्तस्थानानि पंचेति तिर्यग्गतियुतानि वै ॥ 142 ॥ 30 / 29 / 26 / 25 / 23 / तत्र संहतिसंस्थानषटस्थैकतरद्वयम् । नभोगतियुगस्यैकतरमौदारिकद्वयम् ॥ 143 ॥ वर्णाद्यगुरुलध्वादित्रसादीनां चतुष्टयम् । स्थिरादिपंचयुग्मेष्वेकतरं पंचाक्षनिर्मिती ॥ 144 ॥ तैजसं कार्मणं तिर्यग्द्वयमुद्योतमादिमम् । पंचाक्षोद्योतपर्याप्ततिर्यग्गतियुतामिमाम् ॥ 145 ॥ मिथ्यादृष्टिः प्रबध्नाति त्रिशतं सासनोऽपि च । एतां द्वितीयकां हुंडासंप्राप्तापाकृतां पराम् ॥ 146 ॥ तत्र प्रथमत्रिंशति षट्संस्थान षट् संहनननभोगतियुगलस्थिरादिषट् युगलानि । 6 / 6 / 2 / 2 / 2 / 2 / 2 / 2 / 2 / अन्योन्याभ्यस्तानि भंगा । 4600 / द्वितीयत्रिंशति सासनेतिमसंस्थानसंहनने बंधं न गच्छतस्तयोग्यतीत्रसंक्लेशाभावात् । अतः-5 / 5 / 2 / 2 / 2 / 2 / 2 / 2 / 2 / अन्योन्याभ्यस्तानि भंगाः 3200 / एते पूर्वप्रविष्टाः पुनरुक्ता इति न गृह्यन्ते । Page #131 -------------------------------------------------------------------------- ________________ ( 122 ) परा त्रिंशतृतीयेयं तिर्यद्वितयकार्मणे । तैजसौदारिकद्वन्द्व हुंडा संप्राप्तदुर्भगम् ॥ 147 ॥ साद्यगुरुलघ्वादिवर्णादीनां चतुष्टयम् । विकलेन्द्रियजात्येकतरं दुःस्वरनिर्मिती । / 148 ॥ यशःस्थिरशुभद्वन्द्वत्रितयैकतरत्रयम् । उद्योतासन्नभोरीती अनादेयं तृतीयकम् । / 149 ॥ विकलोद्योतपर्याप्ततिर्यग्गतियुतामिमाम् । मिथ्यात्वकलितस्वान्तो जीवो बध्नाति दुर्मनाः ॥ 150 ॥ अत्र विकलेन्द्रियाणां हुंडसंस्थानमेवैकं, तथैतेषां वंधोदययोर्दुः स्वरमेवेति । तिस्रो जातयस्त्रीणि युगलानि । 3 / 2 / 2 / 2 अन्योन्याभ्यस्तानि, भंगाः 24 / यथैतास्त्रिंशतस्तिस्र एकोनत्रिंशतस्तथा । विशेषोऽयं परं तासु यदुद्योतो न बध्यते ॥ 151 ॥ एतासु पूर्वोक्ता भंगा : 4608 । 24 | षट्विंशतिरियं तेजस्तिर्यद्वितयकार्मणे । वादरौदारिकै काक्ष हुंडपर्याप्त दुर्भगाः ॥ 152 ॥ उद्योततपयोरेकं प्रत्येकं स्थावरं परम् । शुभद्वन्द्वयशोद्वन्द्वास्थिरद्वन्द्वत्रयैककम् । / 153 / निर्मित्वागुरुलध्वादिवर्णादीनां चतुष्टयम् इ अनादेयमितीमां च स्वीकरोति कुदर्शनः ॥ 154 ॥ वादरै काक्षपर्याप्ततिर्यग्गतिभिरन्विताम् । तथैकतरसंयुक्तामातपोद्योतयोरपि । / 155 / / अत्राष्टांगाभावादे केन्द्रियस्यांगोपांगं नास्ति । संस्थानमध्ये Page #132 -------------------------------------------------------------------------- ________________ (123) कं हुंडमेव, यस्मात्तस्मादातपोद्योतास्थिरस्थिरशुभाशुभयशोऽयशोयुगानि । 2 / 2 / 2 / 2 / अन्योन्याभ्यस्तानि भंगाः 16 / पदिशतिरियं तस्य जायते pNcviNshtiH॥ निरुद्योतातपा सूक्ष्मप्रत्येकद्वितयैकयुक् ॥ 156 ॥ __ अत्र प्रथमायां पंचविंशतो सूक्ष्मसाधारणे भवनादीशानान्ताः देवाः न बन्नन्ति । ततोऽत्र यश-कीर्ति निरुध्य स्थिरास्थिरभंगौ शुभाशुभभंगाभ्यस्तौ 4 / अयश कीर्ति निरुध्य वादरप्रत्यकस्थिरशुभयुगानि । 2 / 2 / 2 / 2 / अन्योन्याभ्यस्तान्ययशःकार्तिभंगाः 16 / द्वयेऽपि । 20 / पंचविंशतिरत्रान्या तिर्यद्वितयकामणे । पंचाक्षविकलाक्षकतरमौदारिकद्वयम् ॥ 157 ॥ प्रत्येकागुरुलध्वाह्वे तेजोऽपर्याप्तनिर्मिती । उपघातायशोहूंडास्थिरासंप्राप्तदुर्भगम् ॥ 158 ॥ वादरत्रसवर्णाद्यनादेयमशुभं त्विमाम् । सतिर्यग्गत्यपर्याप्तत्रसां बध्नाति वामदृक् ॥ 159 / / __ अत्र द्वितीयायां पंचविंशतौ परघातोच्छासनभोगतिदुःस्वराणामपर्याप्तेन सह बंधो नास्ति विरोधात् । अपर्याप्तकाले चेषामुदयाभावादत्र चत्वारो जातिभ्ण्गाः। 4 / त्रयोविंशतिरेषात्र तेजस्तिर्यग्द्वयाशुभे । कार्मणौदारिके हुंडमयशोवर्णचतुष्टयम् ॥ 160 ॥ एकाक्षागुरुलघ्वाहे दुर्भगं स्थावरास्थिरे । उपघातमनादेमपर्याप्तकनिर्मिती ॥ 16 ॥ सूक्ष्मप्रत्येकयुग्मैकतरे मिथ्यात्व्दूस्सित्ः। वनात्यपूर्णकैकाक्षतिर्यग्गतियुतामिमाम् ॥ 162 ॥ Page #133 -------------------------------------------------------------------------- ________________ (124) अत्र संहननबंधो नास्ति, एकाक्षेषु संहननोदयाभावात् । ततः सूक्ष्मवादरयोः प्रत्येकसाधारणाभ्यामभ्यासे चत्वारो भ्ण्गाः। इत्थं तिर्यग्गतियुताः सर्वे भंगाः, 9308 / विशतिर्दशभिर्युक्ता नवभिः पंचभिः क्रमात् । नृगत्यां त्रीणि जायंते बंधस्थानानि नामनि ॥ 163 ॥ 30 / 29 / 25 / त्रिंशदेषात्र पंचाक्षं नृद्वयौदारिकद्वये । सुस्वरं सुभगादेयमाये संस्थानसंहती ॥ 164 ॥ शुभस्थिरयशोयुग्मैकैकं shstnbhogtiH। वर्णाद्यगुरुलध्वादित्रसादीनां चतुष्टयम् ॥ 165 ॥ तीर्थकृत कार्मणं तेजोनिर्मिद्वध्नात्यसंयतः । इमांनृगतिपंचाक्षपूर्णतीर्थकरैर्युतां ॥ 166 ॥ न दुर्भगमनादेयं दुस्वरं याति बंधतां । सम्यक्त्वतीर्थकृत्त्वाभ्यां सह बंधविरोधतः ॥ 167 ॥ सुभगसुस्वरादेयानामेव यतोऽत्र बंधस्ततस्त्रीणि युगानि, 2 / 2 / 2 / अन्योन्याभ्यस्तानि, भंगाः 8 / विना तीर्थकृता त्रिंशदेकोनत्रिंशदस्त्यमूम् । युक्तां मनुष्यगत्याद्यैर्वनीतो मिश्रनिव्रतौ ॥ 168 ॥ 29 / अत्राष्टौ भंगाः पुनरुक्ताः 8 / एकोनत्रिंशदन्यैवं द्वितीयैक्त्रैर्युता। युग्मानां सुस्वरादेयसुभगानां त्रिभिः स्फुटम् । / 169 ॥ एतां संहतिसंस्थानषद्वैकतरसंयुताम् । सनभोगतियुग्मैकतरां बध्नाति वामदृक् ॥ 170 ॥ Page #134 -------------------------------------------------------------------------- ________________ (125) 2 / 2 / 2 / 2 / 2 / 2 / 6 / 6 / 2 / एषामन्योन्याभ्यासे भंगाः 4608 / तृतीयापि द्वितीयेव बध्यते स्रस्तदृष्टिना । हुंडासंप्राप्तके त्यक्षा तच्छेङ्गकतरान्विता ॥ 171 ॥ 2 / 2 / 2 / 2 / 2 / 2 / 5 / 5 / 2 / एषामन्योन्यबंधे भंगाः 3200 / एते पुनरुक्तत्वान्न गृह्यन्ते । पंचविंशतिरेषात्र मनुष्यद्वयकार्मणे । हुंडासंप्राप्ततेजांसि पंचाक्षौदारिकद्वये । / 172 / / प्रत्येकागुरुलबाह्वस्थूलापर्याप्तदुर्भगम् । उपधातमनादेयं त्रसं वर्णचतुष्टयम् ॥ 173 ॥ अयशोऽस्थिरनिर्माणमशुभं स्वीकरोत्यमूम् । नृगत्यपर्याप्तपंचाक्षयुक्तां मिथ्यात्ववासितः ॥ 174 ॥ 25 / संक्लेशाद्वध्यमानेन नापूर्णेन सह स्फुटम् । शुद्धानां कर्मणां बन्धः स्थिरादीनां प्रजायते ॥ 175 ॥ यतस्ततो भंगाः 2 / एवं मनुष्यगतेः सर्वे भंगाः 4617 / एकद्वित्रिचतुयूंना द्वात्रिंशद्गदिता क्रमात् । चत्वारि देवगत्यामा निर्गत्येकं तु पंचमाम् ॥ 176 ॥ 31 / 30 / 29 / 28 // 1 // तत्रैकत्रिंशदाद्येयं कार्मणं त्रिदशद्वयम् । पंचेन्द्रियाद्यसंस्थाने तेजोवैक्रियिकद्वयम् ॥ 177 ॥ वर्णायगुरुलध्वादित्रसादीनां चतुष्टयम् । सुभगं सुस्वरं शस्तव्योमरीतियशःशुभम् ॥ 178 ॥ Page #135 -------------------------------------------------------------------------- ________________ (126) स्थिरमाहारकद्वन्द्वं निर्माणादेयतीर्थकृत् । अर्जयत्यप्रमत्तोऽमूमपूर्वकरणोऽपि च ॥ 1.9 ॥ तीर्थकर्तत्वपर्याप्तपंचाक्षाहारकद्वयैः । एकत्रिंशदियं युक्ता स्थान देवगतो मतम् ॥ 18 ॥ देवगत्या समं बंधः संहते त्र जायते । उदयाभावतस्तस्या यतो देवेषु सर्वदा ॥ 181 / / ततो भंगः 1 / एकत्रिंशदियं त्रिंशत्यक्ता तीर्थकृता भवेत् । / जायते संयतौ तस्या वंधको सप्तमाष्टमौ ॥ 182 ॥ न बंधोऽत्रास्थिरादीनां यतः संक्लेशभाविनाम् । / विशुद्धया सममेतेषां सदा बंधविरोधतः ॥ 183 ॥ ततो भंगः 2 / एकत्रिंशद्भवत्यत्र निरस्ताहारकद्वया । एकोनत्रिंशदायैषा बध्यते सप्तमाष्टमैः ॥ 184 ॥ भंगः 1 / एकोनत्रिंशदन्यैवं वध्यतेऽस्यां परं त्रिभिः । / यशः शुभस्थिरद्वन्द्वेष्वकैकं नित्रेतादिभिः ॥ 185 ॥ ___ अत्र देवगत्या सहोद्योतो न बध्यते तत्र तस्योदयाभावात् । तिर्यग्गतिमपाकृत्य तस्यान्यया गत्या सह बंधविरोधात् । देहदीप्तिर्देवानां तर्हि कुतः ? वर्णनामकर्मोदयात् । अत्र त्रीणि युगानि 2 / 2 / 2 / अन्योन्याभ्यस्तानि, भंगाः 8 / 1 अप्रमत्तधारी अपूर्वगुणधारी यामेकत्रिंशतं देवगतिकारणां बनाति तस्या भंग एक एव भवति यतो देवगतौ संहननस्थिरादीनां युग्मान्यपि na sNti। Page #136 -------------------------------------------------------------------------- ________________ (127) एकत्रिंशद्विना तीर्थकर्तृत्वाहारकद्वयैः । अष्टाविंशतिराधमां गृहीतः सप्तमाष्टमौ ॥ 186 ॥ अत्र भंगः 1 / पुन्रुक्त्ः। अष्टाविंशतिरेकोनत्रिंशदस्ति द्वितीयका । अन्या तीर्थकरेणोना तं वनंति षडादिमाः ॥ 187 ॥ अप्रमत्तादीनामुपरिजानामस्थिराशुभायशसां बंधाभावाझंगाट एवं देवेषु भंगाः 19 ॥ अपूर्वादित्रयेऽत्रैकं यशोभंगास्तु नामनि । चतुर्दशसहस्राणि पंचपंचाशतं विना ॥ 188 ॥ 13945 / द्वाविंशतिर्भुजाकारा नामन्यल्पतराः पुनः । एकविंशतिरव्यक्ता स्त्रयः सर्वेऽप्यवस्थिताः ॥ 189 ॥ 22 / 21 / 3 / 46 / J 1 उर् नामनि भुजाकाराः v WWW. ur v . min . . 0 313 0 29283 13 0 2928 2 . 25/ 1 / 1 / alpatarA: Page #137 -------------------------------------------------------------------------- ________________ (128) अवतीर्योपशान्ताऽधो भूत्वा सूक्ष्मकषायकः । स्वीकरोति यश-कीर्ति शमकत्वमधिष्ठितः ॥ 190 ॥ तत्र मृत्वाऽथ वा शान्तो गृह्णात्यमरतां गतः । त्रिंशतं नृगतिश्लिष्टमेत्रिंशतमप्यसौ ॥ 191 / / ___ अव्यक्ताः भुजाकाराः शून्यतः 01-30-31 ते सन्ति भुजाकाराल्पतराव्यक्तकाः समासतो ज्ञेयाः, चत्वारिंशद्युल्का बंधाः षड्भिस्त्ववस्थिताः 46 / भुजाकाराः 22 / अल्पतराः 21 / अव्यक्ताः 3 / सर्वे मिलिता अवस्थितकाः 46 / इति स्थानबंधः स्माप्त्ः। समिथ्यात्वेन बध्यन्ते सर्वाः प्रकृतयोगिना । विनैवाहारकद्वन्द्वतीर्थकर्तृत्वनामाभिः ॥ 192 ॥ सम्यक्त्वंतीर्थकत्तृत्वे वृत्त्माहार्क्द्व्ये। बंधस्य हेतुरन्यासु मिथ्यात्वासंयमादयः ॥ 93 ॥ गुणस्थानेषु प्रकृतीनां स्वामित्वं कथ्यतेहीनास्तीर्थकराहारद्वन्द्वाभ्यां प्रथमे मताः । विना नरसुरायुभ्या मिश्रके पूर्विकाः पुनः ॥ 194 / / तीर्थकृन्नसुरायुर्भिश्चतुर्थे सहिना म्ताः। आहारद्वयेनामा प्रमादपरिवर्जिताः ॥ 195 ॥ मिथ्यात्वादिषु सप्तषु. - - Page #138 -------------------------------------------------------------------------- ________________ (129) अपूर्वे सप्तसु भागेषु अनिवृत्ती पंचसु भागेषु 222120 1218 सूक्ष्मादिषु तत्र मिथ्यात्वनपुंसकवेदनरकायुर्नरकद्वयप्रथमजोतिचतु. कसूक्ष्मसाधारणातपापर्याप्तासंप्राप्तहुंडस्थावराणां षोडशानां प्रकृतीनां मिथ्यादृष्टौ बंधविच्छेदः 16 / स्त्यानगृद्धित्रयतिर्यगायुस्तिर्यग्द्वयपथमकषायचतुष्कानादेयस्त्रीवेदनीचोद्योतदुःस्वरसंहननसंस्थानमध्यचतुष्कद्वयदुर्भगाप्रशस्तनभोगतीनां पंचविंशतीनां सासादने 25 / मिश्रं व्यतिक्रम्य, द्वितीयकषायचतुष्काद्यसंहनननरायुर्नरद्वयौदारिकद्वयानां दशानामसंयते 10 / चतुर्णा तृतीयकषायाणां संयतासंयते 4 / शोकारत्यसातास्थिराशुभायशसां षण्णां प्रमत्ते 6 / एकस्य देवायुषोड प्रमत्ते 1 / अपूर्वस्य प्रथमे सप्तमभागे द्वयोनिद्राप्रचलयोः 2 / तैजसकार्मणपंचाक्षस्थिरदेवद्वयवैक्रियिकद्वयप्रथमसंस्थानशुभत्रसाद्यगुरुलध्वादिवर्णादिचतुष्टयत्रयसुभगसुस्वरादेयनिर्माणाशस्तनभोगत्याहारकद्वयतीर्थकृतां त्रिंशतः स्स्स्स्त्थे30॥ हास्यरतिजुगुप्साभियां चतसृणां सप्तमे 4 / पुंवेदसंज्वालकोधमानमायालोभानां पंचानां क्रमादनिवृत्तिपंचभागेषु 5 / उच्च 950 saM0 Page #139 -------------------------------------------------------------------------- ________________ (130) गोत्रयशोदर्शनावृतिचतुष्कज्ञानावृतिपंचकान्तरायपंचकानां षोडशकानां सूक्ष्मसांपराये 16 / शान्तक्षीणकषायौ व्यतीत्यैकस्य सातस्य सयोगे बंधविच्छेदो द्र्स्स्त्त्व्य्ः। इति स्वामित्वं समाप्तम् ॥ गत्यादाविति योग्यानां प्रकृतीनां यथागमम् । स्वामित्वमवबोद्धव्यं सिद्धानामोधरूपतः ॥ 196 ॥ इति प्रकृतिबंधः समाप्तः । त्रयाणां सांतरायाणां प्रकर्षणाद्यकर्मणाम् । / कोटीकोट्यः स्थितिस्त्रिंशत्सागराणामुदाहृताः ॥ 197 ॥ सप्ततिर्मोहनीयस्य विंशतिनामगोत्रयोः । आयुषोऽस्ति भयस्त्रिंशत्समुद्राणां स्थितिः परा ॥ 198 ॥ सप्तस्वब्दशतं वार्चिकोटीकोटीस्थितेर्बुधैः । आबाधायुषि विज्ञेया पूर्वकोटित्रिभागता ॥ 199 ॥ ग्रकृतीनां पराऽऽबाधा सर्वासामनुरूपतः । सान्तर्मुहूर्तमुद्दिष्टा जघन्याखिलकर्मणाम् ॥ 200 ॥ संज्ञी पंचेन्द्रियः पूर्णो घोरमिथ्यात्ववासितः । कर्मणामिह सप्तानामुत्कृष्टां कुरुते स्थितिम् ॥ 201 ॥ सम्यग्दृष्टिरसदृष्टिः पर्याप्तौ कुरुतः स्थितिम् । प्रकृष्टमायुषो जीवौ शुद्धिसंक्लेशभाजिनौ ॥ 202 ॥ 1 सप्तसु कर्मसु एकस्याः कोटीकोटीस्थितेः वर्धशतं वर्षशतमाबाधा विज्ञेया, आबाधाकिमुच्यते-उदीरणां विना कर्मपरमाणवो यावत्कालपर्यन्तं नोदीयते तावत्कालमाबाधास्थितिविज्ञेया । आयुषि पूर्वकोटेस्त्रिभागता, पूर्वा एते 33333334 / Page #140 -------------------------------------------------------------------------- ________________ ( 131) सम्यग्दृष्टिरसंक्लिष्टो जघन्यां कुरुते स्थितिम् । सप्तानां जीवितव्यस्य मिथ्यादृष्टिः कुमानसः ॥ 203 ॥ तत्रोत्कृष्टाऽऽबाधाआद्यानां सांतरायाणां त्रयाणां कर्मणां त्रयः । सहस्राः सप्त मोहस्य द्वौ ज्ञेयौ नामगोत्रयोः ॥ 204 ॥ 3000 / 3000 / 3000 / 300017000 / 2000 / 2000 / त्रयस्त्रिंशज्जिनैर्लक्षाः सत्रिभागा निवेदिताः। आवाधा जीवितव्यस्य पूर्वकोटीस्थितेः स्फुटम् ॥ 205 ॥ पूर्वाणां त्रयस्त्रिंशल्लक्षा इति शेषः । 33, कर्मणामिह सप्तानां सा त्रैराशिकतः क्रमात् । आनेतव्याऽऽयुषो भागं हृत्वा दक्षैस्त्रिभिः पुनः ॥ 206 ॥ यावत्कालमुदीयन्ते न कर्मपरमाणवः । उदीरणां विनाऽऽबाधा तावत्कालेऽभिधीयते ॥ 207 ॥ आबाधा नास्ति सप्तानां स्थितिः कर्मनिषेचनम् । कर्मणामायुषोऽवाचि स्थितिरेव निजा पुनः ॥ 208 / / __ पंचसंग्रहाभिप्रायेणेदं; सिद्धान्ताभिप्रायेण पुनरायुषोऽप्याबाधो नास्ति; स्थितिः कनिषेचनम् । आबाधो स्थितावस्यां समयं समयं प्रति । कर्माणुस्कन्धनिक्षेपो निषेकः सर्वकर्मणाम् ॥ 209 ॥ 1 अपरसिद्धांताभिप्रायेण सप्तकर्मणामाबाधो नास्ति, तर्हि किमस्ति ? कर्मनिषेचनं । कर्मनिषेचनं किं गालनं शोषणं वाऽपोषणं, आयुष्कर्मणोऽप्यात्मीया स्थितिः कथिता । पंचसंग्रहाभिप्रायेण सप्तानां कर्मणामाबाधाऽस्ति, आयुष्कर्मणोऽपि ज्ञातव्यं । 2 सर्वकर्मणामाबाधोर्द्धस्थितावस्यां कर्मणामणुस्कंधयोनिक्षेपः निषेकः प्रोच्यते समयं समयं प्रति । Page #141 -------------------------------------------------------------------------- ________________ ( 132 ) परतः परतः स्तोकः पूर्वतः पूर्वतो बहुः । समये समये ज्ञेयो यावत्स्थितिसमापनम् ॥ 210 ॥ स्वां स्वामाबाधां मुक्त्वा सर्वकर्मणां निषेकाः वक्तव्यास्तेपांच गोपुच्छाकारेणापस्थितिः । / उत्तर प्रकृतीनां स्थितिः कथ्यते-- ज्ञानदृग्रोधविन्नानामसातस्य च विंशतेः । कोटी कोट्यः स्थितित्रिंशद्विज्ञातव्या सरखताम् ॥ 219 ॥ 20 कर्मणाम् 30 कोटीकोट्यः । मिथ्यात्वे सप्ततिः कोटी कोट्यः पंचदशोदिता: / सातस्त्रीनरयुग्मेषु चत्वारिंशत्कुधादिषु । / 212 ॥ * मिथ्यात्वे कर्म 1, 70 को । सातादिषु कर्म 4, 15 को. / षोडशसु कषायेषु 16, 40 को. / श्वदेवायुषोरधित्रयस्त्रिंशत्परा स्थितिः । 2 / 33 सा. / तिर्यङ्नरायुषोरुक्ता त्रिपल्योपमसम्मिता । / 213 ॥ 2 / 3 प. / नीचैर्गोत्रारती शोको जुगुप्सा भीर्नपुंसकम् । श्वभ्रतिर्यद्वये हुंडं पंचांक्षं कर्मजसी ॥ 214 ॥ उद्योतौदारिकद्वन्द्वे निर्मिद्वैक्रियिकद्वयम् । वर्णा गुरुत्रसादीनि चतुष्कान्यस्थिराशुभे ॥ 215 ॥ एकाक्षासन्नभोरीती दुर्भगं स्थावरातपौ । असंप्राप्तमनादेयं दुःखरायशसी मता । / 216 ॥ 1 यथा गोपुच्छमुपरिष्टात्स्थूलाऽग्रेऽग्रे क्षीणा तदाकारेण सर्वेषां कर्माई निषेकाः वक्तव्याः, निजामाबाधां मुक्त्वा । Page #142 -------------------------------------------------------------------------- ________________ (133) कोटीकोट्योबुराशीनामेतासां विशतिः स्थितिः । त्रिचत्वारिंशतोऽवाचि प्रकृतीनां परा बुधैः ॥ 217 ॥ कर्म 43 / आसां स्थितिः 20 को.| नरवेदोऽरतिहास्यं सुस्वरं स्न्न्भोग्तिः। सुरद्वन्द्वं स्थिरादेये शुभौचः सुभगं यशः ॥ 218 ॥ संस्थानसंहती चाये कोटीकोट्यो दश स्थितिः । समुद्राणां परैतासां प्रकृतीनां निवेदिताः ॥ 219 ॥ कर्म 15 / आसां स्थितिः 10 को.| द्वित्र्यक्षचतुरक्षेषु सूक्ष्मापर्याप्तयोः स्थितिः । / साधारणे जिनैः कोटीकोट्योऽष्टादश भाषिताः । / 220 ॥ कर्म 6 / स्थितिरासां 18 को.| स्थितिः संस्थानसंहत्योः कोटीकोट्यो द्वितीययोः । अब्धीनां द्वादशप्राज्ञैश्चतुर्दश तृतीययोः ॥ 221 ॥ कर्म 2 / 12 को. / कर्म 2 / 14 को. / तुर्ययोः षोडशाब्धीनां तयोः प्ण्च्म्योरिमाः। कोटीकोट्यः पटीयोभिरष्टादश निवेदिताः ॥ 222 ॥ कर्म 2 / 16 को. / कर्म 2 / 18 को.| जघन्याऽऽबाधा कथ्यतेसुदृश्याहारकद्वन्द्वतीर्थकृत्कर्मसु त्रिषु । अन्तर्मुहूर्त्तमाबाधाऽन्तःकोटीकोट्यथ स्थितिः ॥ 223 ॥ कम 3 / 1 उच्चगोत्रं । 2 सम्यग्दृष्टौ, आहारकद्वयतीर्थकरेषु अन्तःकोटीकोटीस्थितिः । Page #143 -------------------------------------------------------------------------- ________________ (134) मुहूर्ता द्वादश प्रोक्ता वेद्येष्टौ नामगोत्रयोः । स्थितिरम्तर्मुहूर्ताऽस्ति जघन्यान्येषु कर्मसु ॥ 224 ॥ ज्ञानरोधान्तरायाणां दशानां दृक्चतुष्टये । अन्त्ये संज्वलने लोभे स्थितिरन्तर्मुहूर्त्तका ॥ 225 ॥ अष्टोच्चयशसोः साते मुहूर्ताःद्वादशोदिताः । क्रोधे मासद्वयं माने मासोऽर्द्ध निकृतौ मतम् ॥ 26 ॥ अत्र संज्वलने क्रोधे मासौ 2 / माने मासः 1 / निकृतौ (मायायाम् ) प्क्स्स्ः। नृतिर्यगायुषोरन्तर्मुहर्ता शेषयोः स्थितिः। दशवर्षसहस्राणि पुंवेदे वत्सराष्टकम् ॥ 227 ॥ असातसहिते पूर्वे दर्शनोतिपंचके । मिथ्यात्वेऽस्ति कषायाणामाघे द्वादशके स्थितिः ॥ 228 / / नोकषायाष्टकें भोधेस्त्रिक्स्प्त्च्तुर्द्व्याः। सप्त भागाः क्र्मात्प्ल्याऽस्ण्ख्य्भाग्विव्र्जिताः॥229॥ युग्मम् तदित्थम् अ निद्रा मि क.नो. मर्त्यतिर्यग्गतिद्वन्द्वे आतपो जातिपंचकम् । पट्टे संस्थानसंहत्योरुद्योतो द्वे वियद्गती । / 230 ॥ 1 देवनारकयोः । 2 निद्रादिपंचके । Page #144 -------------------------------------------------------------------------- ________________ (135) वर्णाद्यगुरुलध्वादिचतुष्के कर्मतेजसी । नव सादियुग्मानि नीचमौदारिकद्वयम् ॥ 231 ॥ निर्माणमयशःकीर्तिर्जघन्याऽऽसां sthitima'tA । द्वौ पल्यासंख्यभागोनौ सप्तभागौ पयोनिधेः ॥ 232 ॥ कर्म 58 स्थितिः 2 पयोनिधिसहस्रस्य सप्तभागौ स्थितिः स्मृता । द्वौ वैक्रियिकषट्स्य पल्यासंख्यांशवर्जितौ ॥ 233 ॥ 2000 अपूर्वक्षपके तीर्थकरत्वाहारयुग्मयोः । jaghanyasthitibaMdhoM'taHkoTIkoTI सरस्वताम् । / 234 ॥ सर्वत्रान्तर्मुहूर्त्तवर्तिनी जघन्याबाधा ॥ उत्कृष्टानुत्कृष्टजघन्याजघन्यसाधनादिध्रुवाध्रुवस्वामित्वलक्षणाः नवबंधाः तंत्रस्थितिबंधश्चतुर्भेदः सप्तानामजघन्यकः । साद्यध्रुवास्त्रयोऽन्ये स्युश्चत्वारोऽप्यायुषो द्विधा ॥ 235 ॥ इति मूलप्रकृतिषु बंधमुक्त्वोत्तरास्वाहदृक्चतुष्टयसंज्वालज्ञानरोधान्तरायकाः । अष्टादश चतुर्दासां प्रकृतीनामजघन्यकः ॥ 236 ॥ 1 ससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीर्तिसेतराणि । 2 सागरस्यैकस्य सप्त भागाः क्रियते, तादृशौ पल्यासंख्यभागहीनौ । 3 सागरस्यैकस्य सप्त भागास्तादृशा द्विसहस्रभागास्तर्हि कियंतो लभ्यते 2000 एषु 7 इत्येषां भागे दत्ते लब्धं 2859 वैक्रियिकषटुस्य । 4 नवसु । 5यधिकशतप्रकृतीनां उत्कृष्टादयश्चत्वारः कालाः साद्यध्रुवाः स्थितिबंधा भवंति । Page #145 -------------------------------------------------------------------------- ________________ 18 / आसामष्टादशानां ते शेषाःसाद्यध्रुवास्त्रयः । 15 / संत्युत्कृष्टादयोऽन्यासां चत्वारः सादयो ध्रुवाः । 102 / शुभाशुभेषु सर्वेषु समस्ताः sthityo'shubhauH| निर्यनरसुरायूंषि संति सन्त्यष्टकर्मसु । / 238 / / बध्यन्ते स्थितयः सर्वाः कषायवशतो यतः । तिर्यात्मराएण्षि तत्प्रायोग्यविशुद्वितः ॥ 239 ॥ अप्रशस्तास्ततः सर्वाः कर्मणां स्थितयो मताः । आयुषां त्रितयं मुक्त्वा तिर्यगादिभवां बुधैः ॥ 240 ॥ उत्कृष्टा स्थितिरुत्कर्षे संक्लेशस्य जघन्यका । विशुद्धेरन्यथा ज्ञेया तिर्यङ्नरसुरायुषाम् ॥ 241 ॥ विशुद्धिः सातबंधस्य योग्या परिणतिर्मता । संक्लेशोऽसातबंधस्य योग्या साऽत्र मनीषिभिः ॥ 242 ॥ संक्लेशवृद्धितो यस्माद्वर्द्धन्ते स्थितयोऽखिलाः । विशुद्धिवृद्धितस्तस्माद्धीयंते ता निसर्गतः ॥ 243 ॥ तत्रोत्कृष्टस्थितौ विशुद्धयः स्तोका भूत्वा तावद्वर्द्धन्ते 1 पूर्वोक्तानां ते शेषा उत्कृष्टानुत्कृष्टजघन्यास्त्रयः कालाः साद्यध्रुवाः स्थितिबंधा भवंति । 2 पाप्स्म्ब्न्धिन्य्ः। 3 योगविशुद्धित्वात् । 4 तिर्य नरसुरायुषां स्थितिरुत्कृष्टा कस्यापि जीवस्य पतिता भवति पश्चात्स जीवः संक्लेशवान् भवति, संक्लेशस्योत्कर्षे सति सा स्थिति घन्यिका भवति, कस्यापि जीवस्य तिर्यनरसुरायुषां जघन्यस्थिआतः पतिता पश्चात्स जीवो विशुद्धिमान् तदा विशुद्धयुत्कर्षे सति सा जघन्या स्थितिरन्यथोत्कृष्टा भवतीति ज्ञेयम् । . Page #146 -------------------------------------------------------------------------- ________________ (137) यावज्जघन्यस्थितिहेतवः, जघन्यस्थिती संक्लेशाः स्तोका भूत्वा तावत्क्रमेण वर्द्धन्ते यावदुत्कृष्टस्थितिहेतवः ॥ समिथ्यात्वेन बध्यन्ते प्रकृष्टाः स्थितयोऽखिलाः । मुक्त्वाऽऽहारकदेवायुस्तीर्थकर्तृत्वकर्मणाम् ॥ 244 ॥ निव्रतस्तीर्थकर्तृत्वे प्रमत्तस्त्रिदशायुषि । करोत्याहारके बंधमप्रमत्तः परस्थितेः ॥ 245 ॥ श्वभ्रतियङ्नरायूंषि पदं वैक्रियिकाह्वयम् । विकलत्रितयं सूक्ष्मं साधारणमपूर्णकम् ॥ 246 ॥ नृतिर्यंचः स्थिति पंचदशानां कुर्वते पराम् । 15 / आतपस्थावरैकाक्षेष्वीशानांताः सुरास्त्रिषु । 3 ॥ 247 ॥ तिर्यग्द्वयमसंप्राप्तमुद्योतौदारिकद्वये । नारकत्रिदशाः पण्णामुत्कृष्टां कुर्वते स्थितिम् ॥ 6 / 248 ॥ चतुर्गतिगता जीवाः शेषाणां कर्मणां स्थितिम् । मध्यमोत्कृष्टसंक्लेशाः प्रकृष्टां कुर्वते स्फुटम् ॥ 92 / 249 ॥ जघन्यस्थितिस्वामित्वं कथ्यते-- आहारकद्वये पूर्वस्तीर्थकृत्त्वे च संयतः । 3 / अनिवृत्तिस्तु पुंवेदे संज्वालानां चतुष्टये ॥ 5 / 250 ॥ दशके ज्ञानविघ्नस्थे प्रथमे दृक्चतुष्टये । जघन्यां कुरुते सूक्ष्मस्तां सातोच्चयशःस्वपि ॥ 17 / 251 ॥ 1 अप्रमत्तमनिराहारके बंधं करोति । 2 मनुष्यतिर्यञ्चः पंचदशानामत्कृष्टां स्थितिं कुर्वते । 3 आतपादिषु त्रिषु कर्मसु भवनवास्यादीशानांता देवा उत्कृष्टां स्थितिं कुर्वते नान्ये । 4 दशमगुणस्थानधारी जीवः सप्तदशसु जघन्यां स्थितिं कुरुते । Page #147 -------------------------------------------------------------------------- ________________ (138) असंज्ञीविक्रिया पट्टे जघन्यां कुरुते स्थिति । चतुर्णामायुषामेनां यथास्वं संयंसंज्ञिनौ ॥ 252 ॥ दशानामासाम्पुनर्विशेषमाहपूर्णः पंचेन्द्रियोऽसंज्ञीश्वभ्ररीतिद्वये स्थितिं । तद्योग्यप्राप्तसंक्लेशो विदधाति जघन्यिकाम् ॥ 253 ॥ सुररीतिद्वयेऽप्येष जघन्यां कुरुते स्थिति । वहमानः परां शुद्धिं योग्यां वैक्रियिकद्वये । / 254 ॥ सम्प्राप्तशुद्धिसंक्लेशौ पंचाक्षौ संझ्यसंज्ञिनौ । जघन्यां कुरुते पूर्णौ श्वभ्रदेवायुषोः स्थितिम् । / 255 ॥ कुर्वते नरतिर्यंचो योग्यसंक्लेशभागिनः । नृतिर्यमायुषोरेनामभोगावनिजाः स्थितिं ॥ 256 ॥ एकाक्षो बादरः पूर्णः praaptsrvvishuddhikH| prakRtInAmparA~sAntu जघन्यां कुरुते स्थितिम् ॥ 257 ॥ नारकाः विबुधाः जीवाः भोगविश्वंभराभवाः । भोगभूप्रतिबद्धा ये ते षड्मासायुपिस्थितिं ॥ 258 ॥ यथास्वं कुर्वते योग्यशुद्धिसंक्लेशभागिनः । / त्रिभागेष्वायुषः शेषेस्थितेः सति परे पुनः ॥ 259 ॥ युग्मम् भोगभूप्रतिभागोऽसौ यदंतरमुदाहतम् । मानुषोत्तरशैलस्य स्वयंप्रभनगस्य च ॥ 260 ॥ इति स्थितिबन्धः स्माप्त्ः। 1 संज्ञीपर्याप्तः संप्राप्तशुद्धिः नरकायुष स्थितिं जघन्यां कुरुते असंज्ञीपंचेन्द्रियः पर्याप्तः संप्राप्तसक्लेशो देवायुषो जघन्यां स्थितिं कुरुते । 2 कर्मभूमिजाः । 3 अन्यासां पंचाशीतिप्रकृतीनाम् । Page #148 -------------------------------------------------------------------------- ________________ ( 139 ) कर्मणां रसविशेषोऽनुभागस्तस्यभेदानाह अष्टभिरुत्कृष्टाद्यैः सहानुभागे चतुर्दश ज्ञेयाः । शस्ताशस्तौ संज्ञा स्वामित्व प्रत्ययविपाकाः । / 261 ॥ घातीनामजघन्यो वेद्ये नामनिभवन्त्यनुत्कृष्टः । अजघन्यानुत्कृष्टौ गोत्रे सर्वे चतुर्द्धा ते । / 262 ॥ चतुर्भेदाः भवन्त्येते साद्यनादिधुवाधुवाः । परे साद्यध्रुवाः बंधाः जायन्तेपूर्वकर्मणां ॥ 263 ॥ चत्वारोप्यायुषो द्वेधा बुधैः साद्यध्रुवाः मताः । अनुभागो भवत्येवं मूलप्रकृतिगोचरः । / 264 ॥ कार्मणागुरुलघ्वा शस्तं वर्णचतुष्टयं । तैजसं निर्मिदष्टानामनुत्कृष्टश्चतुर्विधः । / 265 ॥ शेषाः साधध्रुवास्तासामनुत्कृष्टोज्झितास्त्रयः । बंधध्वंसिभिरष्टानामनुभागाः निवेदिताः । / 266 ॥ दशज्ञानांतरायस्थाःदृग्रोधे नव षोडश । कोपादयो जुगुप्साभीः निंद्यवर्णचतुष्टयम् ॥ 267 ॥ मिथ्यात्वमुपघातश्च त्रिचत्वारिंशतः स्मृताः । अजघन्यश्चतुर्भेदः परे साद्यध्रुवास्त्रयः । / 268 ॥ युग्मम् ॥ उत्कृष्टाद्याः समस्तानाम्प्रकृतीनामुदाहृताः । चत्वारोऽपि द्विधान्यांसां साद्यध्रुवविकल्पतः । / 269 / / स्वमुखेनैवपच्यन्ते मूलप्रकृतयोऽखिलाः । उत्तरास्तुल्यजातीयाः पुनरन्यमुखेन च । / 270 / / आयुर्दर्शनचारित्रमोहप्रकृतयः परं । स्वमुखेनैवपच्यंते सर्वदैवोत्तरास्वपि । / 271 / / 1 | 73 प्रकृतीनाम् । Page #149 -------------------------------------------------------------------------- ________________ (140) उदीयते मनुष्यायुर्नरकायुर्मुखेन नो । चारित्रमोहनं जातु दृष्टिमोहमुखेननो ॥ 272 ॥ अनुभागः प्रकृष्टोऽस्ति प्रशस्तानाम् विशुद्धितः । संक्लेशतोऽप्रशस्तानां जघन्यः पुनरन्यथा ॥ 273 ॥ द्वाचत्वारिंशतस्तीत्रः प्रशस्तानां विशुद्धितः । संक्लेशतोप्रशस्तानां द्वाशीतेमदृष्टिषु । / 274 ॥ त्रीण्याएण्षि शरीराणि पंच सचतुष्टयम् । अंगोपागत्रयं निर्मिदाद्य संस्थानसंहती ॥ 275 ॥ परघातागुरुलघ्वाह्वे सुरद्वयनरद्वये । सुभगोचस्थिरोच्छासाः सन्नभोरीतिसुस्वरे ॥ 276 ॥ पंचेन्द्रियं शुभादेये शस्तं वर्णचतुष्टयं । तीर्थकृत्वातपोद्योताः यशःसाते शुभाःस्मृताः ॥ 277 ॥ ॥ विशेषकम् ॥ प्रशस्तास्वातपोद्योततैरश्चमनुजायुषाम् । तीव्रोमिथ्यादृशि ज्ञेयः शेषाणाम् शुद्धदर्शने ॥ 278 ॥ मानुषौदौरिकद्वंद्वे जीवौ संहतिमादिमाम् । प्रकृष्टीकुरुतः पंच सदृष्टी सुरनारको ॥ 279 ॥ द्वाचत्वारिंशतस्तस्या देवायुरप्रमत्तकः । तीनां द्वात्रिंशतं शेषां कुर्वते क्षपकाःपरं ॥ 280 ॥ 4+5+1+32=मिश्रिताः 42 ॥ दशज्ञानांतरायस्था दर्शनावरणे नव । नीचं षटुइंशतिं मोहे निद्यं वर्णचतुष्टयं ॥ 281 ॥ श्वभ्रतिर्यग्द्वये पंच संस्थानान्यशोऽशुभं । नारकायुरनादेयमसातं विकलत्रिकम् ॥ 282 / / Page #150 -------------------------------------------------------------------------- ________________ (141) पंचसंहतयः सूक्ष्म दुःस्वरासन्नभोगती । साधारणमपर्याप्तं दुर्भगं स्थावरास्थिरे ॥ 283 ॥ एकाक्षमुपघातं च द्वशीतिर्वामदृष्टिना । प्रकृतीनामप्रशस्तानांप्रकृष्टीक्रियतेऽगिना ॥284॥क्लाप्क्म् श्वभ्रतिर्यनरायूंषि श्वभ्रद्वयमपूर्णकम् । विकलत्रितयं सूक्ष्म साधारणकमित्यमूः ॥ 285 ॥ एकादशनृतिर्यश्चः प्रकृतीरप्रशस्तकाः । मिथ्यात्ववासितस्त्रांतास्तीत्रीकुर्वतिजन्तवः ॥286॥युग्म्म् । / देवो वामगुत्कृष्टानेकाक्षांस्थावरातपान् । उद्योतं कुरुते श्वाभ्रः सप्तमीभूमिमाश्रितः ॥ 287 ॥ तिर्यग्द्वयमनादेयं प्रकृतीनामिदं त्रयं । प्रकृष्टीकुरुतो देवी कुदृष्टी देवनारको । / 288 ॥ प्रकृतीनामष्टषष्टिं चतुर्गतिगताःपरं । उत्कृष्टीकुर्वते तीनकषायाःवामदृष्टयः ॥ 289 ॥ तिर्यगायुर्मनुष्यायुरातपोद्योतलक्षणम् । प्रशस्तासु पुरादत्तं प्रकृतीनां चतुष्टयम् ॥ 290 ॥ तीव्रानुभागबंधासु मध्ये यद्यपि तत्वतः । संभवापेक्षयाभूयो मिथ्यादृष्टेः प्रदीयते ॥ 291 ॥ अप्रशस्तं तथाप्येतत्केवलंव्यपनीयते । षडशीतरपनीते द्वीतेर्जायते पुनः ॥ 292 ॥ 86 अपनयने 82 ॥ दशज्ञानांतरायस्था:गावृतिचतुष्टयम् । मंदत्वं नयते सूक्ष्मः समयेत्ये चतुर्दश ॥ 293 ॥ Page #151 -------------------------------------------------------------------------- ________________ ( 142 ) पंच पुंवेद संज्वालाः प्रकृतीरनिवृत्तिकः । रति हास्यं जुगुप्साभीर्निद्यं वर्णचतुष्टयं ॥ 294 ॥ नयते प्रचलितानिद्रे उपघातमपूर्वकः । मंदानुभागबंधत्वमेकादशविशुद्धधीः । / 295 / / आहारकद्वयं शश्वदप्रमत्तेन साधुना । शोकारती प्रमत्तेन मंदत्वं नीयते पुनः । / 296 ॥ मिथ्यात्वमादिकोपादि चतुष्कं स्त्यानगृद्धयः । तिस्रश्वाष्टेतिनीयन्ते मंदत्वंवामदृष्टिना । / 297 ॥ असंयतो द्वितीयानां कषायाणाम् चतुष्टयं । देशव्रतस्तृतीयानाम् मंदत्वं नयते पुनः । / 298 ॥ इत्येताः प्रकृतीरेते संयमाभिमुख स्त्रयः । मन्दानुभागबन्धत्वं नयन्ते षोडशक्रमात् ॥ 299 ॥ आयुश्चतुष्टयं सूक्ष्मं पहूं वैक्रियिकाहयं । साधारणमपर्याप्तं त्र्यं विकलगोचरम् ॥ 300 ॥ मिथ्यादृशोनृतिर्यञ्च मंदीकुर्वति षोडश । उद्योतौदारिकद्वंद्वे तिस्रत्रिदशनारकाः ॥ 301 ॥ तिर्यद्वितयनीचानां तिसृणां kurvateM'ginaH । मंदानुभागबंधत्वं सप्तमीमवनीङ्गताः ॥ 302 ॥ मंदे स्थावरैकाक्षे द्वे तिर्यग्देवमानवाः । कुर्वते मध्यमे भावे वर्तमानाः शरीरिणः । / 303 ॥ एकं सौधर्म देवान्ता आतपं वामदृष्टयः । मनुष्यास्तीर्थकर्तृत्वं मंदीकुर्वन्त्यसंयताः ॥ 304 ॥ उच्छ्रासागुरुलध्याह्ने निर्मित्सचतुष्टयं । पंचाक्षं कार्मणं तेजश्चारुवर्णचतुष्टयम् ॥ 305 ॥ Page #152 -------------------------------------------------------------------------- ________________ (143) परघातं च संक्लिष्टाश्चतुर्गतिनिवासिनः । मंदाः पंचदशाप्येताः कुर्वते वामदृष्टयः ॥ 306 ॥ मिथ्यात्वाकुलितास्तीवविशुद्धिगतमानसाः । आरोपयन्ति मंदत्वं स्त्रीनपुंसकवेदयोः ॥ 307 ॥ वेद्यद्वयं स्थिरद्वंद्वं शुभद्वंद्वं शुभद्वयम् । मनुष्यद्वयमादेयद्वयं हि सुभगद्वयं ॥ 308 ॥ विहायोगमनद्वंद्वं विंशतिं त्रिभिरान्वताम् । प्रपन्नाः मध्यमं भावं मन्दीकुर्वन्ति दुर्दशः ॥ 309 ॥ संज्ञाः कथ्यन्तेभवन्ति सर्वघातिन्यः कषायाः द्वादशादिमाः । आद्याः दृग्रोधने पंच प्रान्ते ज्ञानेक्षणावृती । / 310 ॥ मिथ्यात्वं विंशतिबंधे सम्यग्मिथ्यात्वसंयुताः । उदये ताः पुनर्दक्षरेकविंशतिरीरिताः ॥ 311 ॥ बंधे 20 / उदये 21 ॥ दर्शनावरणे तिस्रः चतस्रो ज्ञानरोधने । संज्वालाः नोकषायाश्च मोहने विघ्नपंचकं ॥ 312 ॥ जायन्ते देशघातिन्यो बंधने पंचविंशतिः । षड्विंशतिर्भवन्त्येताः सम्यक्त्वेन सहोदये । / 313 / / बंधे 25 / उदये 26 / पिंडिताः 47 ॥ वेद्यायुर्नामगोत्राणां प्रोक्ताःप्र्कृत्योऽखिलाः। अघातिन्योऽखिलाः प्राज्ञरेकोत्तरशतप्रमाः ॥ 314 ॥ अघातिन्यः 101 ॥ पिंडिताः 148 ॥ घातिकाभिरिमा युक्ता घातिका सन्त्यघातिका । घातिकास्तत्रपापाख्याः पुण्यपापाभिधाः पराः ॥ 315 ॥ Page #153 -------------------------------------------------------------------------- ________________ ( 144 ) संज्वाला H ज्ञानरुध्याद्याश्चतस्रो विघ्नपंचकं । तिस्रो रुधि पुंवेदः संति सप्तदशेति याः ॥ 316 ॥ चतुर्विधेन भावेन सदा परिणमंति ताः । त्रिविधेन पुनः शेषाः सप्तोत्तरशतप्रमाः । / 317 ॥ लतादावस्थिपाषाणतुल्यास्ता भावतो मताः । अन्याः दार्वस्थिपाषाणतुल्याः सप्तोत्तरंशतम् । / 318 ॥ प्रशस्तानां समाःभावाः गुडखंड सितामृतैः । अन्यासां निंबकंजीर विषहालाहलैर्मताः ॥ 319 ॥ योगेन बध्यते सातं मिथ्यात्वेनात्रषोडश । असंयमेन पंचाग्रा त्रिंशदन्याः कषायतः ॥ 320 ॥ आहारकद्वंद्वे सम्यक्त्वं तीर्थकारिणि । प्रधानप्रत्ययास्तासामितिबन्धो न तैर्विना ॥ 321 ॥ इति प्रधानप्रत्ययनिर्देशः । अपरेप्येवमाहुः - मिथ्यात्वस्योदये यांति षोडश प्रथमेगुणे । संयोजनादये बंधं सासने पंचविंशतिः । / 322 ॥ कषायाणां द्वितीयानामुदये निर्वते दश । स्वीक्रियन्ते तृतीयानां चतस्रो देशसंयते ॥ 323 ॥ सयोगे योगतः सातं शेषाः स्वे स्वे गुणे पुनः । विमुच्याहारकद्वंद्वतीर्थकृत्वे कषायतः । षष्ठिः पंचाधिका बंधं प्रकृतीनाम् प्रपद्यते ॥ 324 ॥ 1 सोलसपणवीसणभं दसचउछक्केक्कबंधवोच्छिण्णा । दुगतीस चतुरपुव्वे पण सोलस जोगिणो एक्को । . Page #154 -------------------------------------------------------------------------- ________________ (145) आहारकद्वयस्योक्तः संयमस्तीर्थकारिणः । सम्यक्त्वं कारणं पूर्व बंधने ब्ण्ध्वेदिभिः॥ 325 ॥ मिथ्यात्वं षोडशानामिह प्रधानं कारणमन्येषामप्रधानम् इत्यादिज्ञेयं ॥ शरीरपंचकं वर्णपंचकं रसपंचकं । षट्टे संस्थानसंहत्योरष्टकं स्पर्शगोचरं ॥ 326 ॥ अंगोपांगत्रयं गंधद्वयं प्रत्येकयुग्मकं । निर्माणागुरुलध्याहे स्थिरद्वंद्वं शुभद्वयम् ॥ 327 ॥ परघातोपघाताद्दे देहबंधनपंचकं । आतपोद्योतसंघातपंचकानीति भाषिताः ॥ 328 ॥ द्वाभ्यां पुद्गलपाकिन्यः षष्ठि प्रकृतयो युताः । एतदीयेन पाकेन शरीराद्युपलब्धितः । / 329 / / ज्ञानग्रोधविघ्नस्थाः वेद्यमोहनगोत्रजाः । गतयो जातयस्तीर्थकृदुच्दासो नभोगती ॥ 330 ॥ ससुस्वरपर्याप्तस्थूलादेययशःशुभाः । सेतरा जीवयाकाः स्युरष्टाग्रा सप्ततिः पुनः ॥ 331 ॥ ज्ञानरोधादयः सर्वाः यतो जीवं विकुर्व्तो॥ जीवपाकास्ततोज्ञेयास्तत्र तत्पाकदृष्टितः ॥ 332 ॥ ___ अत्रात्मनि निबद्धाः सप्तविंशति नामप्रकृतयः तासां त्त्र्विपाकोप्ल्ब्धेः। आनुपूर्व्यश्चतस्रोऽपि क्षेत्रपाका निवेदिताः । जिनैरायूंषि चत्वारि भवपाकानि सर्वदा ॥ 333 ॥ _ इत्युनुभागबंधः स्माप्त्ः॥ 10 पं. सं. Page #155 -------------------------------------------------------------------------- ________________ (146) स्वामित्वभागभागाभ्यामष्टोत्कृष्टादयः सह । दश प्रदेशबन्धस्य प्रकाराः कथिताः जिनः । / 334 ॥ पुद्गलाः ये प्रगृह्यन्ते जीवन परिणामतः । रसादित्वमिवाहाराः कर्मत्वं यांति तेऽखिलाः ॥ 335 ॥ एकक्षेत्रावगादास्ते योग्याः सर्वप्रदेशगाः । गृह्यन्ते हेतुतो जीवैः सादयोऽनादयः सदा ॥ 336 ॥ गंधवर्णरसैः सर्वैः स्पर्शश्चतुर्भिरन्वितैः । विमुक्तानंतभागोस्ति कर्मानंतप्रदेशकं ॥ 337 ॥ एकैकत्रक्षणे येऽत्र बंधमायान्ति पुद्गलाः । अष्टधा बनतः कर्म तेषाम्भागप्रकल्पना ॥ 338 ॥ शीतोष्णस्निग्धरूक्षत्वकलिताः परमाणवः । योग्यत्वं प्रतिपद्यन्ते कर्मबंधस्य नापरे ॥ 339 ॥ एकेन परिणामेन गृहीताः परमाणवः । अष्टकर्मत्वमायांति शुद्धिसंल्केशद्धितः ॥ 340 ॥ वृद्धिर्यथायथाक्षाणां विवर्द्धते तथा तथा । जंतोर्विशुद्धिसंक्लेशौ हीयेते परथा पुनः ॥ 341 ॥ स्वल्पस्तत्रायुषस्तुल्यो गोत्रनाम्नोस्ततोऽधिकः । विघ्नहरज्ञानरोधेषु समोभागस्ततोऽधिकः ॥ 342 ॥ समस्तो परमो भागो मोहनीये निवेदितः । वेदनीयेऽधिकस्तस्मादितीत्थं भागकल्पना ॥ 343 ॥ सुखदुःखे यतोऽनल्पे दत्तोभागस्ततोऽधिकः । वेदनीये परेषान्तु भूर्यवस्थाव्यपेक्षया ॥ 344 ॥ 1 सिद्धानंतिमभागः . Page #156 -------------------------------------------------------------------------- ________________ (147) आवल्यसंख्यभागेन खंडित कर्मसंचये । आधिक्यमेकखंडेन कर्तव्यं सर्वकर्मसु ॥ 345 ॥ अनुत्कृष्टो मतः षष्णां चतुर्भेदस्त्रयः परे । बंधाः साद्यध्रुवाः सर्वे मोहनीयायुषो द्विधा ॥ 346 ॥ दर्शनावरणे षटुं स्त्यानगृद्धित्रिकं बिना। दश ज्ञानान्तरायस्थाः कषायाः द्वादशान्तिमाः ॥ 347 ॥ जुगुप्साभयामित्यासां प्रकृतीनां चतुर्विधः । अनुत्कृष्टस्त्रयः शेषाः बन्धाः साद्यध्रुवाः द्विधा । 348 ॥ उत्कृष्टाद्याः द्विधाबंधाश्चत्वारः सादयोऽध्रुवाः । प्रकृतीनाम् प्रदेशाख्याः शेषाणां नवतेः पुनः ॥ 349 ॥ जघन्योनाधरो यस्मादजघन्योऽस्ति साध्र्ः। उत्कृष्टो नोत्तरो यस्मादनुत्कृष्टोस्ति सोत्तराः ॥ 350 ॥ उत्कृष्टो जायते बंधः षट्सु मिश्रं विनायुस्स्ः। प्रदेशाख्यो गुणस्थाननवके मोहकर्मणः ॥ 351 ॥ अनायुर्मोहनीयानाम् षण्णाम्भवति कर्मणाम् । अपर्याप्तस्य सूक्ष्मस्य निगोतस्य शरीरिणः ॥ 352 ॥ क्षुद्रभवग्रहस्योक्तं त्रिभागे परमायुषः । बंधनं कर्मणाम्प्राज्ञैरन्येषाम्प्रथमे क्षणे । / 353 ॥ दृग्ज्ञानरोधविघ्नानां चतस्रः पंचपंच च । सातमुच्चयशः सप्त दशानां विदधाति वै ॥ 354 ॥ प्रदेशबंधमुत्कृष्टं सूक्ष्मलोभगुणस्थितः । संज्वालनरवेदानां पंचानामनिवृत्तिकः ॥ 355 ॥ तीर्थकृत्प्रचलानिद्राषट्रं हास्यादिगोचरं । नवानां कुरुते बंधमुत्कृष्टं शुभदर्शनः ॥ 356 ॥ Page #157 -------------------------------------------------------------------------- ________________ (148) चतुष्कस्य द्वितीयस्य कषायाणामसंयतः विदधाति तृतीयस्य प्रकृष्टं देशसंयतः ॥ 357 ॥ सुरद्वितयमादेयं सुभगं नृसुरायुस्सी। आये संहतिसंस्थाने सुस्वरः सन्नभोगतिः ॥ 358 ॥ असातं विक्रियाद्वंद्वमित्येताः यास्त्रयोदश । तासां सदृष्टिदुदृष्टी बंधोत्कृष्टत्वकारिणौ ॥ 359 ॥ आहारकद्वयस्योक्तः प्रदशोत्कर्षणक्षमः । अप्रमत्तः, परासान्तु जीवो मिथ्यात्वदृषितः । / 360 ॥ उत्कृष्टयोगवान् संज्ञी पूर्णोंगी स्तोकबंधकः । प्रकृष्टं कुरुते बंधं जघन्यं विपरीतकः ॥ 361 ॥ चतस्रः श्वभ्रदेवायुःश्वभ्रद्वितयलक्षणाः । असंज्ञी कुरुते स्वल्पा मध्ययोगव्यवस्थितः ॥ 362 ॥ आहारकद्वयं साधुः प्रमादरहिताशयः । पंच निःसंयमः तीर्थकृद्देवस्य चतुष्टयं ॥ 363 / / शेषाः सूक्ष्मनिगोतोऽगी स्वल्पत्वं नयते पुनः । मध्ययोगस्थितः सर्वा नवाधिकशतप्रमाः ॥ 364 ॥ प्रदेशप्रकृती बन्धौ भोगतः स्तः कषायतः । जन्तोः स्थित्यनुभागो स्तः तद्वयपाये व्यपायतः ॥ 365 / / स्वभावः प्रकृति या स्वभावादच्युतिः स्थितिः । अनुभागो रसस्तासां प्रदेशोऽशावधारणम् ॥ 366 ॥ प्रकृतिस्तिक्तता निंबे स्थितिरच्यवनं पुनः । रसस्तस्यानुभागः स्यादित्येवं कर्मणामपि ॥ 367 ॥ कालं क्षेत्रं भवं द्रव्यमुदयः प्राप्य कर्मणाम् । जायमानो मतो द्वधा विपाकेतरभेदतः ॥ 368 / / Page #158 -------------------------------------------------------------------------- ________________ (149) भागोऽसंख्यातिमः श्रेणेर्योगस्थानानि देहिनः ॥ ततोऽसंख्यगुणो ज्ञेयः सर्वप्रकृतिसंग्रहः ॥ 369 ॥ ततोऽसंख्यगुणानि स्युः स्थितिस्थानान्यतः स्थितेः । स्थानान्यध्यवसायानामसंख्यातगुणानि वै ॥ 370 / / असंख्यातगुणान्यस्माद्रसस्थानानि कर्मणाम् । ततोऽनंतगुणाः संति प्रदेशाः कर्मगोचराः । / 371 ॥ अविभागपरिच्छेदाः सर्वेषामपि कर्मणाम् । एकैकत्र रसस्थाने ततोऽनंतगुणाः मताः ॥ 372 ॥ उपजातिवृत्तम् । कर्मप्रवादांबुधिविन्दुकल्प चतुर्विधो बंधविधिः स्वशक्तया । संक्षेपतो यः कथितो मयाऽसौ । विस्तीरणीयो महनीयबोधैः ॥ 373 ॥ वंधविचारं बहुतमभेदं यो हृदि धत्ते विगलितखेदम् । / याति स भव्यो व्यपगतकष्टां सिद्धिमबंधोऽमितगतिरिष्टाम् ॥ गुणस्थानविशेषेषु प्रकृतीनां नियोजने । स्वामित्वमिह सर्वत्र स्वयमेव विबुध्यताम् ॥ 375 ॥ इति श्रीमदमितगत्याचार्यवर्यप्रणीते पंचसंग्रहाख्यग्रंथे शतकं समाप्तम् । नत्वाहमहतो भक्तया घातिकल्मषघातिनः । स्वशक्तया सप्ततिं वक्ष्ये बंधभेदावबुद्धये ॥ 376 ॥ बंधोदयसत्त्वानां सिद्धपदैदृष्टिवादपाथोधेः । स्थानानि प्रकृतीनामुद्धृत्य समासतो वक्ष्ये ॥ 377 ॥ . Page #159 -------------------------------------------------------------------------- ________________ उदय सत्ता 88 (150) वंधे कत्युदये सत्त्वे संति स्थानानि वा कति । मृलोत्तरगताः सन्ति कियंत्यो भंगकल्पनाः ॥ 378 ॥ अष्टकं सप्तकं षष्ठं ब्ण्धेऽस्स्त्तोद्य्स्त्व्योः। एकबंधे त्रयो भेदा एको बंधविवर्जिते ॥ 379 ॥ बंध न बंध 111 बं. एकबंधे-उदय 77 अबंधे-u. 4 सत्ता 87 त्रयोदशसु सप्ताष्टौ बंधेऽष्टोदयसत्तयोः । भेदाः संज्ञिनि पर्याप्ते पंच द्वौ केवलिद्वये ॥ 380 ॥ वं. बाबा त्रयोदशसु जीवसमासेषु-u. 88 एकस्मिन् संज्ञिनि पूर्णे-888 केवलिद्वये,-1, 0 / 4, 4 / 4, 4 / द्वो विकल्पौ गुणस्थानषदे मिश्रं विनाष्टसु । एकैकः कर्मणां बंधः पाकसत्वेषु जायते ॥ 381 / / मिथ्यादृष्टयादीनां षण्णां मिश्रवर्जितानां द्वौ विकल्पौ8, 7 / 8, 8 / 8,8 / मिश्र अपू. a.sU.u.kSI. sa.a. स. 80 एकैकोऽष्टानां- 2 9 एकैकोऽष्टानां 2 V बंधोदयास्तिता मूलप्रकृतीनां निवेदिताः । उत्तरप्रकृतीनां ताः कथयिष्यामि साम्प्रतम् ॥ 382 ॥ बंधादित्रितये पंच विघ्ने ज्ञानाबरोधने । / शांत क्षीणे च निर्बन्धे पंचानामुदयास्तिते ॥ 383 ॥ Page #160 -------------------------------------------------------------------------- ________________ (151) दशसु,-5, 5 / 5, 5 / 5, 5 / शान्तक्षीणयोः-0, 015, 5 / 5, 5 / नव स्युः षट् चतस्रश्च दृग्रोधे ब्ण्ध्स्त्व्योः। स्थानानि त्रीणि पाके द्वे चतस्रः संति पंच वा ॥ 384 ॥ भवंति नव सर्वाः षट् स्त्यानगद्वित्रयं विना । चतस्रः प्रचलानिद्रारहिताः बंधसत्त्वयोः ॥ 385 / / 9 / 6 / 4 चतस्रोत्रोदये चक्षुर्दर्शनावरणादयः । जायंते पंच वा निद्रादीनामेकतरोदये ॥ 386 ॥ 4 / 5 / बंधत्रये संति नवात्र सत्त्वे षटू चतुर्वन्धिनि बंधहीने । नवाथ षटू द्वौ सकतेषु पाको सत्वे च पाके च चतुष्कमंत्ये ॥ 387 ॥ द्वयोर्नव द्वयोः पदं चतुषु च चतुष्टयम् । पंच पंचसु शून्यानि भंगाः संति त्रयोदश । / 388 ॥ बंध । 0 0 उदय सत्ता 9 .545 सत्ता बंधत्रये 9 / 6 / 4 सर्वे मूलभंगाः 13 / सत्तायां नवकंपट्टे द्वयेषटुं नव द्व्ये। द्वितये षटुमेकत्र गतवंधे चतुष्टयम् । / 389 ॥ इति मूलभंगेषु सस्वभंगाः । उदयभंगाश्चत्वारः पंच वा सर्वत्र । Page #161 -------------------------------------------------------------------------- ________________ (152) द्वितये नवकं पटुं ततोऽपूर्वस्य पूर्वकम् । यावद्भागं ततः सूक्ष्मं बंधे यावच्चतुष्टयम् । / 390 ॥ गुणस्थानेषु ब्ण्ध्ः-9।9।6।6।6।6।6।6|4|410101010 | सत्वे नवोपशांतांताः क्षीणे षट्र प्रथमे क्षणे । चतस्रोत्रांतिमे ज्ञेयाः सत्त्वं नास्ति ततः परम् । / 391 ॥ क्षपके संत्यपूर्वस्य नव प्रकृतयः स्फुटम् । अनिवृत्तेरसंख्येयभागेषु षडतः परम् ॥ 392 / / -99 / 66 क्षी.प्र.क्षी.अं. सर्वत्र चत्वारः पंच चोदये परं क्षीणस्यांत्यक्षणे चतुष्टयमिति । मिथ्यादृष्टिसासनयोः-बंधः 9, 9 / उदयः 4, 5 / सत्ता 9, 9 / सम्यमिथ्यादृष्टयादिषु द्विविधापूर्वकरणप्रथमसप्तमभागं यावत्-बं. 6, 6 / u. 4, 5 / स. 9, 9 / शेषापूर्वानिवृत्तिसूक्ष्मोपशमकेषु, क्षपकेषु चापूर्वकरणस्य सप्तभागेषु षट्स्वनिवृत्यसंख्यातान् बहून् भागान् यावत्-बं. 4, 4 / u. 4, 5 / स. 9,9 / ततः परं क्षपितषोडशप्रकृतेरनिवृत्तेः शेषसंख्यातभागे सूक्ष्मक्षपके ca__बं. 4, 4 / u. 4, 5 / स. 6, 6 / उपशांते-चं. 0, 0 / u. 4, 5 / स. 9, 9 / क्षीणे प्रथमे क्षणे-बं. 0, 0 / u. 4, 5 / स. 6,6 / क्षीणांत्यक्षणे-बं. 0 / u. 4 / स. 4 / सप्त गोत्रेऽष्ट वेद्ये स्युभंगाः पंच नवोदिताः । नव पंचक्रमाच्छभ्रतियङ्नरसुरायुषाम् ॥ 393 / / Page #162 -------------------------------------------------------------------------- ________________ (153) गोत्रे 7 / वेद्ये 8 / आयुषि 5 / 9 / 9 / 5 / उच्चं द्वयोर्द्वयोर्नीचं बंधे पाके चतुष्टये । उच्चनीचोच्चनीचानि द्वयं सत्त्वे चतुष्टये ॥ 394 ॥ पंचमे सकलं नीचमित्थं वेद्येऽपि बुध्यताम् । एकोऽङ्कः प्रथमेऽन्यत्र शून्यस्तत्र निवेश्यते ॥ 395 ॥ बंध 11 उदय 10 सत्ता 1 / 01 / 01 / 01 / 0/010/ अत्रांकसंदृष्टेरुच्चे एको नीच शून्यः 120 एकः साते शून्योस्साते 110 / आद्ये पंचादिमाः भंगाश्चत्वारः सस्तदर्शने । द्वावाद्यौ त्रितयेऽन्यत्र पंचमेस्त्येक आदिमः ॥ 396 ॥ . मिथ्यादृष्टयादिषु दशसु पंचानां विभागः 5 / 4 / 2 / 2 / 2 / 1 / 1 / 1 / 1 / 1 / / उच्चं पाके द्वयं सत्त्वे चतुष्के बंधवार्जते । अयोगस्योच्चमंत्येऽस्ति समये पाकसत्त्वयोः ॥ 397 ॥ चतुर्यु u. 1 / स. 110 / अयोगांत्यक्षणे 1 / 1 / एवं सप्त 7 / चत्वारो गोत्रवद्गाः वेद्यस्य प्रथमा मताः । आधेषुषट्सु ते सति प्रथमौ द्वौ च सप्तसु ॥ 398 ॥ आद्यौ बंधपरित्यक्तावयोगे द्वावुपान्तिमे । द्धावसाते तथा साते तस्यान्ते पाकसत्त्वयोः ॥ 399 ॥ बं. 1 1 0 स.10.10.10.101010 Page #163 -------------------------------------------------------------------------- ________________ एवमष्ट 8 / वायुरुदितं सच्च तिर्यगायुरबध्नतः । बनतस्तत्र जायेते बध्यमानोदिते सेती ॥ / 400 ॥ सती बद्धोदिते बद्धे मर्त्यायुष्यप्ययं क्रमः । एकद्वित्रिचतुर्भिश्च संज्ञांकैरायुषां क्रमात् । / 401 ॥ चतुर्णामायुषां संदृष्टिः 1 / 2 / 3 / / / पाके वायुषोऽबंधे, बंधे तिर्यङ्नरायुषोः । सत्वे वयुषो भंगास्तदाद्योः परयोरपि ॥ 402 ॥ 5/0/2 (ति.) 0 श्वभ्रायुषो भंगा: 1|1 1 1 ( 154 ) तिर्यग्भवायुरुदयेऽबंधे, बंधे पुनश्चतुष्कस्य । तिर्यग्जीवितसत्त्वे सत्त्वे वा परचतुष्कस्य ॥ 403 ॥ 1019 * O तिर्यगायुगाः 2 2 2 2 2 । 22।1|2 / 1 2 / 2 2/2 मनुष्यायुर्भेगा: - ।1।1।2 12 13 13 न. ति. न. ति. न. म. न. म. 3 (म.) 0 न्ग् 01 0 0 मानव भवायुरुदयेऽबंधे, बंधे पुनचतुष्कस्य । मानुषजीवितसच्चे सत्त्वे चापरचतुष्कस्य ॥ 404 ॥ r 0 0 3 0 3 3 3 ; ; ; ; ; | 3 3 3 |3|13|1| 3 / 2 3 / 23 / 3 3 / 3 34 3/4 4 ; 1 तिर्यगायुरबनतो जीवस्य श्वभ्रायुरुयं सत्ताच । तिर्यगायुर्वनतो नारकजीवस्य तिर्यगायुर्बंधः नरकायुरुदयः द्वयोः सत्ता । 3 2 ( 1 ) अंकेन नरकायुर्बोध्यम् ( 2 ) अंकेन तिर्यगायुः ( 3 ) अंकेन मनुष्यायुः (4) अंकेन देवायुः . Page #164 -------------------------------------------------------------------------- ________________ (155) पाके देवायुषो बंधे बंधे तिर्यनरायुषोः । सत्वे देवायुषो भंगास्तदायोः परयोरपि ॥ 405 ॥ देवायुभंगा- 3 द्वयेकाग्रे विंशती ते त्रिसप्तन्यूने म्नीस्सिन्न्ः। नव पंच च चत्वारि त्रीणि द्वे विदुरेककम् ॥ 406 ॥ यानीति मोहनीयस्य स्थानानि दश कर्मणः । बंधे संति गुणस्थाने तेषामस्तीति योजना ॥ 407 ॥ 22 / 21 / 17 / 13 / 9 / / 4 / 3 / 2 / 1 / मिथ्यात्वयुजि मिथ्यात्वं कषायाः षोडशैककः । वेदो हास्यादिकेस्वकं युग्मं भययुगुप्सने ॥ 408 ॥ द्वाविंशतिरमिथ्यात्वषंढका स्रस्तदर्शने । न्यूनानंतानुबंधिस्त्रीवेदैमिश्रचतुर्थयोः ॥ . 09 ॥ 1 / 16 / / 2 / 11 / मिळिताः 22 / इति । मिथ्यादृष्टौ प्रस्तारः-2 / 2, 2 / 1,1, 1 / 16 / 1 / सासने 21 / प्रस्तारः-2 / 2, 2 / 1,1 / 16 / मिश्राव्रतयोः 17 / प्रस्तारः,-2 / 2,2 / 1 / 12 / अप्रत्याख्यानकैरूना देशे षष्ठे तृतीय्कैः॥ सप्तमाष्टमयोरेते शोकारति विना कृताः ॥ 410 ॥ देशे 13 / प्रस्तारः-2 / 2,2 / 1 / 8 / षष्ठे 9 / प्रस्तारः,-2 / 2,2 / 1 / 4 / सप्तमाष्टमयोः 9 / prstaar:2।2|1 / 4 / Page #165 -------------------------------------------------------------------------- ________________ ( 156 ) बंधे पुंवेदसंज्वालाः संज्वाला नवमे क्रमात् । एकद्वित्रिभिरूनास्ते मोहने क्रमतो बुधैः ॥ 411 ॥ नवमे 5 / 4 / 3 / 2 / 1 / भंगाः षडादिमे' बंधे चत्वारस्ते द्वितीयके । 3 द्वौ द्वौ त्रिषु परेषु स्यादेकैको मोहकर्मणः ॥ 412 ॥ 6 / 4 / 2 / 2 / 2 / 1 / 1 / 1 / 1 / 1 / उदयस्थानानि कथ्यन्ते नव स्थानानि मोहस्य क्रमाद्दश दशोदये । एकद्वित्रिचतुः पंचषडष्टनववर्जिताः । / 413 / 10।9।8|7|6|5|4|2|1| मिथ्यात्वमेकमेकं च कषायाणां चतुष्टयम् । वेद एकतमो युग्मं हास्यादिष्वेककं भयम् ॥ 414 ॥ जुगुप्सेत्युदये सन्ति दश प्रकृतयः स्फुटम् । मिथ्यादृष्टिगुणस्थाने द्वाविंशतिनिबंधने ॥ 415 / / युग्मम् ॥ तत्र मिथ्यात्वं 1 | अनंतानुबंध्यप्रत्याख्यानप्रत्याख्यान संज्वलनेषु चत्वारः क्रोधमानमायालाभाः 4 / त्रिषु वेदेष्वेकतमो वेदः 1 | हास्यरत्यरतिशोकयोरेकतरं युग्मं 2 / भयं 1 / जुगुप्सा 1 / दशोदयस्थानमिदं द्वाविंशतिबंधस्थानानि मिथ्यादृष्टौ 10 / मिथ्यात्वमाद्याः क्रमतो द्वितीया स्त्याज्यास्तृतीया भयजुगुप्सनम् (1) / 1 मिथ्यात्वे 22 स्थाने षट् भंगाः वेदत्रयहास्यादियुग्मद्वयगुणनेन । 12 वेद हास्यादियुग्मयगुणनेन 3 हास्यादियुग्मद्वयेन । 4 अत्रैकाक्ष राधिक्येन छन्दोभङ्गः । Page #166 -------------------------------------------------------------------------- ________________ (157) तयुग्महास्यादियुगे सवेदे ___ स्थाने परत्रोदययोजनाय ॥ 516 ॥ अस्यार्थः-दशोदयस्थानतो मिथ्यात्वत्यागे नवोदयस्थानमेकविंशतिबंधके सासने 9 / ततः कषायाणामादिचतुष्कत्यागे परचतुष्कत्रयैकतरत्रयग्रहे एकतरवेदादिपंचकग्रहे चाष्टोदयस्थानं, सप्तदशबंधकस्य सम्यमिथ्यादृष्टेरसंयतस्यौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेश्च 8 / ततो द्वितीयचतुष्कत्यागे परचतुष्कद्वयान्यतरद्वयग्रहे एकतरवेदादिपंचकग्रहे च सप्तोदयस्थानं, त्रयोदयबंधकस्य संयतासंयतस्यौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेश्व 7 / ततस्तृतीयचतुष्कत्यागें चतुर्णा संज्वलनानामेकतरग्रहे एकतरवेदादिपंचकग्रहे च षदुदयस्थानं नवकबंधकानामौपशमिकक्षायिकसम्यग्दृष्टीनां प्रमत्ताप्रमत्तापूर्वाणां 6 / ततो भयजुगुप्सयोरेकतरत्यागे पंचोदयस्थानं प्रमत्तादीनामेव 5 / ततो भयजुगुप्साद्वयत्यागे चतुरुदयस्थानं प्रमत्तादीनामेव 4 ॥ एषामुदयस्थानानां दशादीनाम् कषाय चतुष्कवेदत्रययुग्मद्वयानां परस्पराभ्यासे चतुर्विशतिभंगाः 24 / ततो हास्यादित्यागे च चतुर्णा सज्वलनानामेकरतरग्रहे त्रयाणां च वेदानामेकतरग्रहे सवेदस्यानिवृत्तेर्द्विकमुदयस्थानं 2 / अस्य द्वादश भंगाः 12 / चतुर्बधकस्यानिवृत्तेरुदयस्थाने द्वावेकश्च तत्राद्य dvaadshbhNgaaH। द्वितीये निर्वेदस्यानिवृत्तेश्वतुणी संज्वलनानामेकतरेणैकमुदयस्थानं 1 / अस्य चत्वारो भंगाः 4 / त्रयबंधकस्य क्रोधवानां संज्वलनानामेकतरेणैकमुदयस्थानं 1 / अस्य त्रयो भंमाः 3 / द्वयबंधकस्य क्रोधमानवज्ययोः संज्वलनयोरेकतरेणैकमुदयस्थानं 1 / अस्य द्वौ Page #167 -------------------------------------------------------------------------- ________________ (158) भंगौ 2 / एकबंधकस्य लोभसंज्वलनेनैकमुदयस्थानं 1 / अस्यैको भंगः 1 / अबंधकस्यसूक्ष्मलोभस्य लोभसंज्वलनेनैकमुदयस्थानं 1 अस्याप्येको bhNgH। पंचदश सत्तास्थानानि कथ्यन्तेक्रमाद्वित्रिचतुःषट्सप्ताष्टनववर्जितम् । सप्तकं त्रिंशतां कृत्वा त्रिद्वयेकसहितान् दश ॥ 417 ॥ एकद्वित्रिचतुःपंचहीनान् षण्मोहकर्मणः । सत्त्वे पंचदश प्राहुः स्थानानीति मनीषिणः ॥ 418 ॥ 28 / 27 / 26 / 24 / 23 / 22 / 21 / 1 / 12 / 12 / 5 / 4 / 3 / 2 / 1 / मोहेष्टाविंशतिः सर्वाः सम्यक्त्वे सप्तविंशतिः । क्रमात्षड्विंशतिर्मिश्रे भवत्युद्वेलिते सति । / 419 ॥ 28 / 27 / 26 / अष्टाविंशतितः क्षीणे कषायाणां चतुष्टये । / प्रथमेऽसति मिथ्यात्वे मिश्रसम्यक्त्वयोः क्रमात् ॥ 420 ॥ कोपादिकाष्टके षंढे स्त्रियां हास्यादिगोचरे । षट्टे पुंसि क्रमानष्टे संज्वालानां त्रये सति ॥ 421 ॥ 24 / 23 / 22 / 21 / 13 / 12 / 11 / 5 / 4 / 3 / 2 / 1 // सत्त्वस्थानानि शेषाणि ज्ञेयानीति यथागमम् । उदस्थानयोगोऽतो बंधस्थानेषु कथ्यते ॥ 422 ॥ पंचस्वायेषु बंधेषु पंचपाका दशादिकाः । द्वौ परे द्विकमेको वा परेऽन्यष्येकको मतः ॥ 423 ॥ व 222117132/ अनिवत्तौ-व 5 सम उ । Page #168 -------------------------------------------------------------------------- ________________ (159) आये संयोजनोनोऽन्यो द्वौ (च) सप्तदशे परौ । पाको समिश्रसम्यक्त्वो ससम्यक्त्वौ द्वयोः परौ । / 424 ॥ .22 2017 |13| | 10 99 988106/ भिया जुगुप्सया हीना द्वितयेन dshaapymii। उपर्युपरि त्रयो भंगाः एकैकत्र ततो मताः ॥ 425 ॥ 2221) 17 / 13 8 7 7 वे u. क्षा. वे u.kSA वे u. क्षा. 10 / 981877 717666 / 6, 5.5 अत्रैको दशानामुदयः षट्, नवानामेकादशाष्टानां दश, सप्तानां सप्त, पण्णां चत्वारः पंचानामेकश्चतुर्णा द्वावनिवृत्ती द्वयोः पंचानामेकैकभेदाः पाकाः ज्ञेयाः । तत्र पंचसु स्थानेषु 1 / 6 / 11 / 10 / 7 / 4 / 1 / पिंडिताः 40 / अनिवृत्तौ 2 / 4 / सूक्ष्मे 1 / तत्र द्वाविंशतेबंधे सप्ताद्या दशैकविंशतेनैव सप्ताद्याः, सप्तदशानां नव षडाद्या स्त्रयोदशानामष्ट पंचाद्याः नवानां सप्त चतुराद्याः पाकाः द्रष्टव्याः 140 / कषायवेदयुग्मानां भंगाघाते परस्परम् । चतुर्विंशतिरादिष्टा बंधस्थानेषु पंचसु ॥ 24 / 426 ॥ चतुर्विंशत्या चत्वारिंशतस्ताडने संत्युदयभेदाः 960 / भंगा वै द्वादश प्रोक्ताः वेदैः कोपादिताडने । आद्ययोबधयोदौतियस्योदये सति ॥ 427 ॥ Page #169 -------------------------------------------------------------------------- ________________ (160) एकपाके चतुर्बधे ज्ञेयं भंगचतुष्टयम् । त्रिद्वयेकबंधने भंगास्त्रिद्वयेकेऽन्यत्र चैककः ॥ 428 ॥ 024 16.15 12124 3 21 सूक्ष्मे 0,1,1 / सर्वे भंगा मिलिताः 35 / पूर्वैः सहिताः 995 / पाकप्रकृतिभिर्हत्वा पाकस्थानानि ताडयेत् । चतुर्विंशतिभंगाद्यैः पदबंधोपलब्धये ॥ 429 / / दशादीनि चतुरंतानि पाकस्थानानि 98565 dshaadipaakprkRtitaadditaani-18154|8870|42|2014 पिंडितानि 288 / चतुर्विंशतिभंगताडितानि 6912 / अनिवृत्तौ पूर्वोक्ता द्विकादिपाकप्रकृतयः । 111 / 11 सूक्ष्मे 1 / एभिर्भगैरेताः 12 / 1 / 4 / 3 / 2 / 1 / 1 / गुणिता etaavNtH-24124।4|3|2|1|1| पिंडिता 59 / पूर्वैः सह पदबंधा एतावतः 6971 / मोहप्रकृतिसंख्यायाः पदबंधा भवंत्यमी । एकोनत्रिंशता हीनाः सहस्राः सप्त निश्चितम् ॥ 430 / / बंधस्थानं प्रति सत्तास्थानानि दीयंतेआये त्रीण्येकमन्यत्र त्रिषु पंच षडैककः । सप्तापरत्र चत्वारि सत्तास्थानान्यतः परे ॥ 431 ॥ मोहस्य सत्तास्थानानि बंधस्थानेषु सामान्यनाह Page #170 -------------------------------------------------------------------------- ________________ ( 161) तानि विशेषणाहआद्यमाद्य त्रयं बंधे द्वितीये चाष्टविंशतिः । त्रिषु विंशतिरुक्ताष्टचतुस्त्रिद्वयेकसंयुता ॥ 432 ॥ पंचबंधकेएषाष्टचतुरेकाग्रा त्रिद्वयेकायाः मताः दश । पंचाग्राणि परे तानि चत्वार्येव ततः परम् ॥ 433 ॥ प्रत्येकं विंशतिर्युक्ता त्त्रास्स्त्त्च्तुरेक्कैः। बंधकाबंधकेप्वग्रे चतुस्त्रिद्वयेककाः परे ॥ 434 ॥ द्वाविंशति बंधके सत्तास्थानानि 28 / 27 / 26 / एकविंशतिबंधके 28 / सप्तदशत्रयोदशनवबंधकेषु 28 / 24 / 23 / 22 / 21 पंचबंधके 28 / 24 / 21 / 13 / 12 / 11 / चतुर्बधके 28 / 24 / 21 13 / 12 / 11 / 5 / त्रिबंधके 28 / 24 / 21 / 4 / द्विबंधक 28 / 24 / 21 / 3 / एकबंधके 28124 ॥ 21 / 2 / अबंधके 28124 ॥ 21 ॥ 2 // नामकर्म कथ्यतेदश स्थानानि बंधेऽत्र मोहनीये नवोदये । सत्त्वे पंचदशाख्याय कथ्यन्ते नामकर्मणि ॥ 435 / / त्रिकपंचपडष्टाग्रा नवकाग्रा दशाधिका । एकादशाधिका ज्ञेया विंशतिनाम्नि चैककम् ॥ 436 / / नामनि ब्ण्ध्स्थानान्याः-23।25।26।28।29।30||31||1|| एक पंच त्रयं पंच श्वभ्रतिर्यनुनाकिनाम् । क्रमतो गतियुक्तानि बंधस्थानानि नामनि ॥ 437 ॥ 1 / 5 / 3 / 5 / 1. पं. सं. Page #171 -------------------------------------------------------------------------- ________________ पचेन्द्रियमादिवर्णादीनां वराशुभे ॥ (162) हुंडं श्वभ्रद्वयं निर्मित्कार्मणं सुभगास्थिरे । अयशोऽसनभोरीतिस्तैजसं दुःस्वराशुभे ॥ 438 ॥ त्रसाद्यगुरुलध्वादिवर्णादीनां चतुष्टयम् । पंचेन्द्रियमनादेयं द्वयं वैक्रियिकाह्वयम् ॥ 439 ॥ इत्यष्टाविंशतिस्थानमेकं मिथ्यात्ववासिताः । सश्वभ्रगतिपंचाक्षपूर्ण बनंति जन्तवः ॥ 440 ॥ 28 / स्थानं 1 / भंगाः 11नरकगत्या सह वृत्तिविरोधादेकाक्षविकलाक्षजातिसंहननानि नात्र बध्यन्ते । एकत्रिंशद्धियुक्तैकद्विकपंचषडष्टकैः । पंच स्थानानि जायंते तिर्यग्गत्यामिति स्फुटम् । / 441 ॥ 30 / 29 / 26 / 25 / 2 // एकं संस्थानषटस्य षस्यैकं च संहतेः । पण्णां स्थिरादियुग्मानामेकैकं कर्म तैजसम् ॥ 442 ॥ नभोगतियुगस्यैकं निर्मिदौदारिकद्वयम् । वर्णाद्यगुरुलध्वादित्रसादीनां चतुष्टयम् ॥ 443 ॥ तिर्यद्वितयमुद्योतं पंचाक्षं त्रिंशदादिमा । पर्याप्तोद्योतपंचाक्ष तिर्यग्गतिसमन्विता ॥ 444 ॥ मिथ्यादृष्टिभिरेषात्र बध्यते सासनैरपि । द्वितीय त्रिंशदेषैव व्यन्त्यसंस्थानसंहतिः ॥ 445 ॥ तत्र प्रथमत्रिंशति संस्थानषसंहननषदनभोरीतियुग्मस्थिरादियुग्मषद्वानां 6 / 6 / 2 / 2 / 2 / 2 / 2 / 2 / 2 / परस्पराभ्यासे भंगाः 4608 पुनरुक्तत्वान्न गृह्यन्ते । हुंडमौदारिकद्वन्द्वं तेजोऽसंप्राप्तदुर्भगे । त्रसाद्यगुरुलध्वादिवर्णादीनां चतुष्टयम् ॥ 446 ॥ . Page #172 -------------------------------------------------------------------------- ________________ ( 163) यशः स्थिरशुभद्वन्द्वत्रितयैकतरत्रयम् । निमिद्विकलजात्येकमुद्योतासन्नभोगती ॥ 447 ॥ तिर्यरद्वयमनादेयं कार्मणं दुःस्वरं त्विमाम् । तृतीयां त्रिंशतिं मिथ्यादृष्टिर्बध्नाति दुष्टधीः ॥ 448 ॥ विकलेन्द्रियपर्याप्ततिर्यग्गतिभिरन्विताम् । अत्रान्योन्याहतैर्भगा जातित्रययुगत्रयैः ॥ 449 ॥ संस्थानं विकलाक्षाणां हुंडं भवति सर्वदा । जातिस्वभावतस्तेषां दुःस्वरं बंधपाकयोः ॥ 450 ॥ 3 / 2 / 2 / 2 / भंगाः 24 / यथेति त्रिंशतिस्तिस्र ekontriNshtstthaa| परं भेदोऽयमेतासु यदुद्योतो न बध्यते ॥ 451 ॥ 4608 / 24 एते भंगाः राशौ नं गृह्यन्ते । सासनस्य 3200 एते पूर्वोक्ता न गृह्यन्ते । पूर्वोक्तानादेये वोगुरुलघुचतुष्टयद्वितयम् । तिर्यग्द्वयमेकाक्षं तैजसमौदारिकं पूर्णम् ॥ 452 ॥ स्थिरशुभयशोयुगानामेकैकं दुर्भगाड्यं स्थूलम् । स्थावरमुद्योतातपयोरेकं कार्मणं हुंडम् ॥ 453 ॥ निर्माणं षड्विंशतिरेतां बध्नाति वृद्धमिथ्यात्वः । पूर्णैकेन्द्रियतिर्यग्गतिवादरसंयुतां जीवः ॥ 454 ॥ एकेन्द्रियजीवानामष्टांगाभावतो यतो नास्ति । अंगोपांग हुंडं संस्थानं जायते चैकम् ॥ 455 ॥ तस्मादातपोद्योतस्थिरास्थिरशुभाशुभयशोऽयशोयुगानां 2 ॥ 2 / 2 / 2 / परस्पराभ्यासे भंगाः 16 / 1 1 'ख' पुस्तके "न" इत्यस्यपाठोनास्ति । Page #173 -------------------------------------------------------------------------- ________________ ( 164 ) उद्योतातपहीना पट्टिशतिमेकतरयुतां पूर्वाम् । प्रत्येक सूक्ष्मयुगयोः स्वीकुरुते पंचविंशतिं पूर्वः ॥ 456 ॥ मिथ्यादृष्टिर्भवनादीशानांताः सूक्ष्मं साधारणं न बध्नंति । / अवरुध्यायशस्तस्मात्स्थिरयुग्मं ताड्यते शुभयुगेन । भंगा : 4 / स्थूलप्रत्येकस्थिरशुभयुग्मानां परस्पराभ्यासे । अयशःकीर्त्ति श्रित्वा षोडश भंगाः प्रजायते । / 457 ॥ चतुर्णा युगानां 2 / 2 / 2 / 2 / अन्योन्याभ्यासे भंगा: 16 / द्वये 20 / अयशःकी पघाते तेजोऽगुरुलघु डुंडास्थिरे त्रसापूर्णे । वर्णचतुष्कं स्थूलं निर्मित्तिर्यद्वयमनादेयम् ॥ 458 ॥ प्रत्येकमसंप्राप्तं दुर्भगमौदा रिकद्वयं परं कर्म । विकलेन्द्रियपंचेद्रियजात्येकतरमशुभं ज्ञेयम् ॥ 459 ॥ सास्पूर्णत्रसतिर्यग्गतिमेतां पंचविंशतिं जीवः । बध्नाति वामदृष्टिर्मंगचतुष्टययुतामन्याम् ॥ 460 ॥ यतोऽत्र परघातोच्छ्रासदुःस्वरविहायोगतीनामपर्याप्तेन सह बंधो नास्ति विरोधादपर्याप्तकाले तेषामुदयाभावाच्च । ततश्वत्वारो जातिभंगाः 4 / त्रयोविंशतिरेकाक्षं तिर्यद्वितयनिर्मिती । दुर्भगागुरुध्वा तेज औदारिके शुभम् । / 461 ॥ अयशःकीर्त्तिरेकैकं स्थूलप्रत्येकयुग्मयोः । उपघातमनादेयमपर्याप्तक दुर्भगे । / 462 / / वर्णचतुष्कं हुंडं स्थावरमथ कार्मणं समिध्यात्वैः । तिर्यग्गत्येकाक्षा पूर्णयुता बध्यते दीनैः ॥ 463 ॥ . Page #174 -------------------------------------------------------------------------- ________________ ( 165) अत्र संहननबंधो नास्ति एकेन्द्रियेषु संहननोदयाभावात् । अत्र वादरप्रत्येकयुग्मयोरन्योन्याभ्यासे चत्वारो भंगाः 4 / इति तिर्यग्गतिगताः सर्वे भंगाः 9308 / विंशतिर्दशभियुक्ता नवभिः पंचभिः क्रमात् । बंधस्थानानि जायंते नृगत्यां त्रीणि नामनि ॥ 464 ॥ 30 / 29 / 25 / त्रिंशदेषात्र पंचाक्षं नृद्वयौदारिकद्वये । / सुखरं सुभगादेये पूर्व संस्थानसंहती ॥ 465 ॥ शुभस्थिरयशोयुग्मेष्वेकैकं स्त्र्भोग्तिः। वर्णाद्यगुरुलध्वादित्रसादीनां चतुष्टयम् ॥ 466 ॥ तीर्थकृत्कार्मणं तेजो निर्मिद्वध्नात्यसंयतः । एतां नृगतिपंचाक्षपूर्णतीर्थकरैर्युताम् ॥ 467 ॥ _30 / अत्र दुर्भगदुःस्वरानादेयानां तीर्थकरसम्यक्त्वाभ्यां सह विरोधान्न बंधः सुभगसुस्वरादेयानामेव बंधो यतः, ततस्रयाणां युगानां 2 / 2 / 2 / परस्पराभ्यासे भंगाः 8 / मानवगत्यादियुतामेकोनत्रिंशतं निब्ध्नीत्ः। हीनां त्रिंशतमेतां तीर्थकृता मिश्रसदृष्टी ॥ 468 ॥ 24 / अत्राष्टौ भंगाः पुनरुक्तत्वान्न गृह्यन्ते 8 / संहतिसंस्थानानां षण्णामेकतरसंयुतामेताम् । आदेयसुस्वरसुभगद्वंद्वानामेकतरयुक्ताम् ॥ 469 ॥ बनाति वामदृष्टिः षद्वययुग्मषटू कोपेताम् । सगगनगतियुग्मैकामेकोनत्रिंशतं जीवः ॥ 470 ॥ अत्रैषां 6 / 6 / 2 / 2 / 2 / 2 / 2 / 2 / 2 / परस्परबधे भंगाः 4608 / Page #175 -------------------------------------------------------------------------- ________________ ( 166 ) तृतीयामपि बध्नाति द्वितीयामिव सासनः । व्यन्त्यसंहतिसंस्थानां शेषैकतरसंयुताम् ॥ 471 ॥ 5।5।2|2|2|2|2|2|2| परस्पराभ्यासे भंगाः 3200 / एते पूर्वप्रविष्टत्वान्न गृह्यन्ते । पंचविंशतिरुद्दिष्टा कार्मणं मानुषद्वयम् । तेजो हुंडमसंप्राप्तं पंचाक्षइअउदारिकद्वये ॥ 472 / / अपूर्णागुरुलध्वाङ्के स्थूलं प्रत्येक दुर्भगे । उपघातमनादेयं निर्माणमयशोऽशुभम् । / 473 / / त्रसमस्थिरकं वर्णचतुष्टयमिमामसौ । गृह्णात्य पूर्णपंचाक्षमनुष्यगतिसंयुताम् ॥ 474 ॥ अत्र संशतो वध्यमानेनापर्याप्तेन सह स्थिरादीनां विशुद्धिप्रकृतीनां वंधाभावादेको भंगः 1 / नृगतौ सर्वे भंगा : 4617 इति नृगतिगताः सर्वे भंगाः समाप्ताः । एक द्वित्रिचतुस्त्यागे क्रमात् द्वात्रिंशतः स्फुटम् । चत्वारि देवगत्यां स्युरेकं निर्गतिपंचकम् । / 475 ॥ 31 / 30 / 29 / 28 / 1 / एकत्रिंशदियं तत्र कार्मणां त्रिदशद्वयम् । पंचाक्षमाद्य संस्थानं तेजोवैक्रियिकद्वयम् । / 476 ॥ वर्णाद्यगुरुलघ्वादित्रसादीनां चतुष्टयम् । 1 सुस्वरं सन्नभोरीतिः शुभमाहारकद्वयम् । / 477 ॥ सुभगं यश आदेयं निर्मित्तीर्थकर स्थिरे । बध्यते सप्तमापूर्वैः पूर्णपंचेन्द्रियान्विता । / 478 ॥ देवेत्याहारकद्वन्द्वतीर्थकारित्वसंयुता । संहतिर्बध्यते नात्र तस्या देवेष्वभावतः ॥ 479 ॥ . Page #176 -------------------------------------------------------------------------- ________________ (167) भंगः 1 / एकात्रंशदियं त्रिंशदुक्ता तीर्थकरोचिता । बध्यते निःप्रमादेन साऽपूर्वकरणेन च ॥ 480 ॥ __ अत्र यतोऽस्थिरादीनां बंधो नास्ति विशुद्धया सह बंधविरोधात् । ततो भंगौ 2 / आहारकद्वयत्यागे मतैकत्रिंशतो बुधैः। एकोनत्रिंशदाद्यासौ बध्यते सप्तमाष्टमः ॥ 481 ॥ अत्र भंगः पुनरुक्तः 2 / एकोनत्रिंशदियं त्रिभिरव्रतपूर्वकैः समाचर्या, स्थिरशुभयशोयुगानामेकतरेणान्विताऽन्यास्ति । अत्र देवगत्या सहयोतो न बध्यते तस्यां तस्योदयो नास्ति, तिर्यग्गतिं मुक्त्वाऽन्यगत्या सह तस्य बंधविरोधाच । देहदीप्तिस्तु देवानां वर्णनामकर्मोदयात् । अत्र त्रयाणां युगानां 2 / 2 / 2 / परस्परबर्धे भंगाः 8 / एकत्रिंशदपास्ते तीर्थकराहारकद्वन्द्वे । अष्टाविंशतिराद्या स्वीकार्या सप्तमाष्टमकैः ॥ 482 ॥ एकोनत्रिंशतोऽपास्ते तीर्थकृत्वे प्रवध्यते । अष्टाविंशतिरन्यासौ सर्वदा षभिरादिनः ॥ 483 ॥ कुतो यतोऽप्रमादादीनामस्थिराशुभायशसां बंधो नास्ति भंगा 8 / सर्व देवेषु भंगाः 19 / अपूर्वाख्यानिवृत्याख्यसूक्ष्मलोभायास्त्रयः । एकं यशो निवनंति न परं नामकर्माण ॥ 484 ॥ मिलितानामशेषाणां पंचपंचाशता विना । चतुर्दशसहस्राणि विकल्पाः संति नामनि ॥ 485 ॥ 1 'उपार्जनीया' इत्यपि पाठः । 2 गुणने । Page #177 -------------------------------------------------------------------------- ________________ (168) 13945 / नाम्न उदयस्थानानि कथ्यन्तेअत्रैकविंशतः पाके चतुर्विंशतिरिष्यते । सैकद्वित्रिचतुः पंचषट्सप्ताग्रा नवाष्ट च । / 486 / / 21 / 24 / 25 / 26 / 27 / 28 / 29 / 30 / 31 / 9 / 8 / तत्रैकंपचसप्ताष्टनवाग्रा विंशतिः क्रमात् । याकस्थानानि जायंते पंच श्वाभ्रगताविति ॥ 487 / / 21 / 25 / 27 / 28 / 29 / / एकविंशतिमत्रेदं कार्मणं नारकद्वयम् । पर्याप्तागुरुलध्वावे तेजोवर्णचतुष्टयम् ॥ 488 ॥ पंचेन्द्रियमनादेयमयशो दुर्भगं त्रसम् । स्थूलं शुभस्थिरद्वन्द्वे निर्माणमिति भाषितम् ॥ 489 ॥ विग्रहर्तिमुपेतस्य नारकस्योदयस्य च । एको जघन्यतो ज्ञेयः समयौ द्वौ प्रकर्षतः ॥ 490 ॥ 2 / भंगः 1 / त्यक्तश्वभ्रानुपूर्वीकं तद्युक्तं पांचविंशतम् । / प्रत्येकांगोपघाताख्यहुंडवैक्रियिकद्वयैः ॥ 491 / / इदमात्तशरीरस्य ज्ञेयं श्वाभ्रस्य पूर्णताम् । यावच्छरीरपर्याप्तिर्गच्छंत्यतर्मुहर्तिकी ॥ 492 ॥ 25 / भंगः 1 / नास्त्यत्र संहतेः पाको देवनारकयोयतः । न तस्यां जायते बंधः कदाचन निसर्गतः ॥ 493 ॥ असद्गत्यन्यघाताभ्यां तद्युक्तं सप्तविंशतम् । . पूर्णागस्यानपर्याप्तिं यावत्कालोऽस्य जायते ॥ 494 ॥ Page #178 -------------------------------------------------------------------------- ________________ (169) 27/ भंगः 1 / तदष्टविंशतं युक्ते स्यादुच्छासेन पूर्णताम् । यावद्वचनपर्याप्तेः कालोऽस्यांतर्मुहूर्त्तकम् ॥ 495 ॥ 28 / मंगौ 2 / एकोनत्रिंशतं युक्तं दुःस्वरेण तदिष्यते । एकैको जायते भंगः स्थानानामिति पंचके । / 496 ॥ 29 / भंगाः 1 / सर्वे भंगाः 5 / दशवर्षसहस्राणि कालस्तस्य जघन्यकः । प्रकृष्टस्तु त्रयस्त्रिंशत्सागराः विनिवेदिताः ॥ 497 ॥ अन्तर्मुहूर्त्तानं कालद्वयं ज्ञेयम् । / इति श्वभ्रगतिः समाप्ता । एकविंशतिरुक्ता च चतुरादियुता च सा । एकत्रिंशत्पर्यन्तास्तिर्यग्गत्यां नवोदयाः ॥ 498 / / 21 / 24 / 25 / 26 / 27 / 8 / 29 / 30 / 31 // उद्योतस्योदयस्त्यक्त्वा तेजः पवनकायिकौ । स्थूलेष्वन्येषु सर्वेषु पूर्णेष्वस्ति त्रसेषु च ॥ 499 ॥ आतपस्योदयः पूर्णे वादरे क्षितिकायिके । सामान्यैकेन्द्रियस्योक्तं प्रथम स्थानपंचकम् ॥ 50 ॥ 21 / 25 | 25 / 26 / 27 / आतपोद्योतपाकेन सप्तविंशतिवर्जितम् । सामान्यैकेद्रिये ज्ञेयमाद्यपाकचतुष्टयम् ॥ 501 ॥ 21 / 24 / 25 / / 6 / ____ इति पाकचतुष्टयम् । अस्त्येकविंशतं स्थानं निरुद्योतातपोदयम् । कार्मणागुरुलघ्यावे तिर्यद्वितयतैजसे । / 502 ॥ Page #179 -------------------------------------------------------------------------- ________________ (170) वर्णगन्धरसस्पर्शा निर्मित्स्थिरशुभद्वये । र्णयशोयुग्मत्रितयैकतरत्रयम् । / 503 ॥ एकेन्द्रियमनादेयं स्थावरं दुर्भगं परम् । विग्रहाविदं स्थानमेकद्वित्रिक्षणस्थिति ॥ 21 / 504 ॥ सूक्ष्मसाधारणापूर्णैः सार्धं नोदेति यद्यशः । एकोऽतोऽस्ति यशः पाके भंगोऽन्यत्र चतुष्टयम् ॥ 505 ॥ अत्रायशःपाके वादरपर्याप्तयुग्मयोरन्योन्याभ्यासे भंगा: 4 / यशःपाके भंगः 1 / मिलिता भंगाः 5 / अतिर्यगानुपूर्वीकं चातुर्विंशतमस्त्यदः । स्थानमौदारिके हुंडे प्रत्येकयुगलैकके ॥ 506 ॥ उपघाते च निक्षिप्ते गृहीतांगस्य पूर्णता । यावच्छरीरपर्याप्तेरत्र भंगाः नवेरिताः ॥ 24 / 507 ॥ अत्रायशःपाके स्थूलपर्याप्तप्रत्येकयुग्मानामन्योन्याभ्यासे भंगाः 8 / यशःपाके भंगः 1 / यतो यशःपाकेन सार्ध सूक्ष्मापर्याप्तसाधारणानामुदयो नास्ति । सर्वे भंगाः 9 / सान्यघातमपूर्णोनमस्तीदं पांचविशतम् । यावदुच्छासपर्याप्तिस्तावत्कालोऽस्य भास्सित्ः॥25 / 508 ॥ भंगाः परस्पराभ्यासे स्थूलप्रत्येकयुग्मयोः । चत्वारोऽत्रायशःपाके परत्रकोऽभिधीयते ॥ 509 ॥ अयशःपाके 4 / यशः पाके 1 / मिलिताः 5 / सोच्छासमानपर्याप्ताविदं SAr3इशतं मतम् । अस्य वर्षसहस्राणि स्थितिआविंशतिः परा । / 510 ॥ 26 / भंगाः 5 स्थितिः 22000 / सर्वे भंगाः 24 / . Page #180 -------------------------------------------------------------------------- ________________ (171) पांचविंशतमस्त्यस्य शेषं स्थानचतुष्टयम् । पंचकैकेंद्रियोक्तं यत्तदुद्योतातपोदये ॥ 511 ॥ 21 / 24 / 26 / 27 / एकाग्रचतुरग्रे द्वे विंशती पूर्विके विना । सूक्ष्मसाधारणापूर्णैः सत्युद्योतातपोदये । / 512 ॥ ___ 21 / 24 / तत्र सूक्ष्मपर्याप्तोनैकावंशतिः 21 / साधारणोना चतुर्विंशतिः 24 / अत्रातपोद्योतोदयभागिनां सूक्ष्मापर्याप्तसाधारणशरीरोदयाभावाद्यशोयुग्मस्यैकतरभंगा द्वौ द्वौ पुनरुक्तौ 2 / 2 / परघातातपोद्योतद्वितयैकतरान्वितम् । इदं षाविंशतं स्थानं पर्याप्तांगस्य जायते ॥ 26 / 513 ॥ अस्योत्कृष्टा जघन्या च स्थितिरन्तर्मुहूर्तकम् । भंगाः । सोच्छासमानपर्याप्तावस्तीदं साप्तविंशतम् । ज्ञेयंजीवितपर्यन्तं सविकल्वं चतुष्टयम् ॥ 514 ॥ __अस्य स्थितिः परा द्वाविंशतिवर्षसहस्राणि 22000 / भंगाः 4 / एकेन्द्रियस्य सर्वे भंगाः 32 / ज्ञेयकविंशतिः पाके सामान्ये विकलेन्द्रिये । सा क्रमातपंच सप्ताष्टयुक्ता नवदशाधिका । / 515 ॥ विकलाक्षस्य षट् पाकस्थानानि 21126 / 28 / 29 / 30 / 31 विनकत्रिंशतं पंच निरुद्योतोदये सति । तान्युद्योतोदयालीढे तत्राष्टाविंशतं विना ॥ 16 ॥ निरुद्योतोदये विकले 21126 / 28 / 29 / 30 / उद्योतोदय... युक्ते विकले 21126 / 29 / 30 // 31 // Page #181 -------------------------------------------------------------------------- ________________ (172) तत्रैकविंशतं द्वयक्ष निरुद्योतोदये सति । त्रसं तिर्यग्द्वयं द्वयक्षं तेजः स्थिरशुभद्वये ॥ 517 / / कार्मणागुरुलध्वाट्वे स्थूलं वर्णचतुष्टयम् । अनादेयं यशः पूर्णद्वितयैकतरद्विकम् । / 518 ॥ निर्माणं दुर्भगं वक्ररीतौ द्वयेकक्षणस्थितिः । एको भंगो यशः पाके द्वौ परत्रात्र भाषितौ ॥ 519 ॥ 1 / 2 / अत्रापर्याप्तोदयाभावाद्यशाकीयुदये सत्येको भंगः 1 / पर्याप्तापर्याप्तोदयसद्दावादयशःकीयुदये द्वौ भंगौ 2 / मिलिताः 3 / प्रत्येकौदारिकयुगहुंडासंप्राप्तकोपघातयुतम् । षाड्दिशतमानुपूर्वीरहितं स्वीकृतशरीरस्य ॥ 520 ॥ अन्तर्मुहूर्त्तकालं कायग्रहणक्षणादिदमाद्यात् । भंगत्रितयोपेतं शरीरपरिपूर्णतां यावत् । / 521 ॥ 26 / भंगाः 3 / अष्टाविंशतमिष्टं परघातासनभोगतिसमेतम् । व्यपनीतापूर्णमिदं पूर्णागे भंगयुगयुक्तम् ॥ 522 / / 28 / यशःपाके भंगः । प्रतिपक्षप्रकृत्युदयाभावादयशःपाकेप्येको भंगः 1 / मिलितौ 2 / पूर्णोच्वासस्य सोच्छासमेकोनत्रिंशतं स्मृतम् । . भाषापर्याप्तिपर्यन्तमिदं भंगद्वयान्वितम् ॥ 523 ॥ 29 / भंगौ 2 / इदंवचनपर्याप्तौ त्रिंशतं जीवितावधि । स्थानं भंगद्वयोपेतं सुदुःस्वरमुदाहृतम् ॥ 524 ॥ 1 अत्रैक्मात्रान्यून्ता। . Page #182 -------------------------------------------------------------------------- ________________ (173) स्थितिरस्य परा द्वादश वर्षाणि, अपराऽन्तर्मुहूर्त्तः । 30 / भंगौ 2 / एकाग्रा च पडग्रा च विंशती द्वीन्द्रिये मते । अपूर्णरहिते पूर्व प्राप्तोद्योतोदये सति । / 525 ॥ 21 / 26 / अत्र भंगाः पुनरुक्ताः 2 / 2 / सोद्योतासन्नभोरीती परघातं द्विभंगकम् । स्यात्पाशितमेकोनत्रिंशतं पूर्णविग्रहे ॥ 526 ॥ 29 / भंगौ 2 / सोच्छ्रासमानपर्याप्तौ त्रैशतं तद्विभेदकम् । भाषापर्याप्तिपर्यन्तः कालोऽस्यान्तर्मुहूर्त्तकः ॥ 527 ॥ 30 / भंगौ 2 / एकत्रिंशतमुद्दिष्टं वाक्पर्याप्तौ सुदुःस्वरम् । द्विभेद स्थितिरस्योक्ता परा द्वादशवार्षिकी । / 528 / / 31 / भंगौ 2 / सर्वे भंगाः 18 / अष्टादश मता भंगा द्वीन्द्रिस्येति पिण्द्दिताः। तस्यैव स्थानभंगादि ज्ञेयं त्रिचतुरक्षयोः ॥ 529 ॥ त्रीन्द्रिये त्रिंशतः कालस्तथैकत्रिंशतः प्र्ः। दिनान्येकोनपंचाशत्षण्मासाश्चतुरिन्द्रिये ॥ 530 ॥ तत्र त्रीन्द्रियस्य निरुद्योतसोद्योतपाकयोः 30 / 31 ॥ स्थितिदिवसाः 09 / सर्वे भंगाः 18 ॥ चतुरिन्द्रिये पूर्वस्थानयोः 30 / 31 / स्थितिमासाः 6 / सर्वे भंगा 18 / एवं विकलेन्द्रिये सर्वे भंगाः 54 / पाकास्तिरश्चि पंचाक्षे षडोघादेकविंशतिः । क्रमात्पडिशतीइत्रचतुःपंचयुता च सा ॥ 531 ॥ Page #183 -------------------------------------------------------------------------- ________________ (174) 21026 / 28 // 29 // 30 // 31 // तान्यनुद्योतपाकस्य संत्येकत्रिंशतं विना । उद्योतपाकयुक्तस्य संत्यष्टविशतं विना ॥ 532 / / उद्योतोदयरहिते पंचेंद्रिये 21 / 26 / 28 / 29 / 30 / उद्योतोदयसहिते 21126 / 29 / 30 / 31 / अनुद्योतोदयस्येदं पंचाक्षस्यैकविंशतम् । तिर्यग्वितयपंचाक्षे तेजोगुरुलघुत्रसम् । / 533 ॥ पर्याप्तसुभगादेययशः कीर्तिद्विकैककम् । निर्माणं कामणं स्थूलं वर्णानां च चतुष्टयम् ॥ 534 ॥ शुभस्थिरद्वये भंगा एकद्वित्रिक्षणस्थितौ । / वक्रत्तौं पूर्णपाकेऽष्टावेकेऽन्यत्रोभये नव ॥ 535 ॥ / अत्र पूर्णोदये भंगाः 8 / सुभगादेययश कीर्तिभिः सहापूर्णोदयाभावादपूर्णोदये भंगाः 1 / सर्वे 9 / इदं त्यक्त्वाऽऽनुपूर्वीकं स्थानं षाद्विशतं स्मृतम् । क्षिप्ते संस्थानसंहत्योरेकत्रौदारिकद्विके ॥ 536 ॥ प्रत्येक उपधाते च स्वीकृतांगस्य देहिनः । आनपर्याप्तिपर्यन्ता स्थितिरन्तर्मुहूर्तिकी ॥ 537 ॥ अस्य पूर्णोदये भंगा द्वादशोनं शतत्रयम् । एकोऽपूर्णोदये ज्ञेयो भंगमार्गविचक्षणैः ॥ 26 / 538 ॥ अत्र पूर्णोदये संस्थानषसंहतिषटूयुग्मत्रयाणां 6 / 6 / 2 / 2 / 2 / परस्पराभ्यासे भंगाः 288 / शुभैः सहापूर्णोदयस्याभावादपूर्णोदये भंगाः 1 / उक्तं चं . Page #184 -------------------------------------------------------------------------- ________________ ( 175 ) असंप्राप्तमनादेयमयशो हुंडदुर्भगे । अपूर्णेन सहोदयंति ( 1 ) पूर्णेन तु सहेतराः । / 539 / / सर्वे 289 / पूर्णाङ्गस्य गतापूर्णमाष्टाविंशतमीरितम् । परघातनभोरीतियुगलैकतरान्वितम् । / 540 / / भंगानां षट्शतीस्याच्चचतुर्विंशतिं विना । जघन्या च प्रकृष्टा च स्थितिरान्तर्मुहूर्त्तिकी ॥ 541 ॥ 28 / एते पूर्वोक्ताः 288 / नभोरीतियुगहता भंगाः 576 सोच्छ्वासमान पर्याप्तावेकोनत्रिशतं मतम् । अत्र दक्षैर्विबोद्धव्याः स्थितिभंगाः पुरातनाः । / 542 / / 29 | भंगाः 576 / शतं पूर्ण भाषस्य स्वरैकतरसंयुतम् । / अत्र द्विगुणिता भंगाः परा पल्यत्रयं स्थितिः ॥ 543 ॥ 30 / भंगाः पूर्वोक्ताः 576 | स्वरयुगलाहताः 1152 / इत्थमुद्यतोदयरहिते पंचाक्षे भंगाः सर्वे, एवं 2602 / प्राप्तोद्योतोदये एकषडग्रे विंशती बुधैः । पंचेंद्रिये मते पूर्वे त्यक्तापूर्णादये परम् । / 544 ॥ 21 / 26 अत्र भंगाः पुनरुक्ताः 8 / 288 / स्थानं pAr3इशतं ज्ञेयमेकोनत्रिंशतं बुधैः । पूर्णागस्य खेरीत्यन्यतरोद्योतान्यघातयुक् । / 545 ॥ शतानि पंच भंगानां षट्सप्तत्या समं स्फुटम् । प्रकृष्टोऽस्य जघन्यश्च कालोऽवाच्यंतर्मुहूर्त्तकः । / 546 / / 1 नभोगति 2 अकाक्षराधिक्यम् । Page #185 -------------------------------------------------------------------------- ________________ ( 176) 29 / भंगाः 576 / आनपर्याप्तिपर्याप्ते सोच्छ्वासं त्रैशतं स्मृतम् । कालभंगा विबोद्धव्याः सूरिभिः पूर्वभाषिताः ॥ 547 ॥ 30 / भंगाः 576 / तत्स्वरैकतराश्लिष्टमेकत्रिंशतमीरितम् । द्विघ्ना भंगा वचःपूर्णे पल्यानां त्रितयं स्थितिः॥ 548 ॥ 31 / भंगाः 1152 / __इत्थं सोद्योतोदये पंचाक्षे भंगाः सर्वे 2304 / उद्योतरहिपंचाक्षे 2602 / एवे पंचेन्द्रिये सर्वे भंगाः 4906 / सहस्राः पंच भंगानामष्टहीना निवेदिताः। तिर्यग्गतौ समस्तानां पिडितानां पुरातनैः ॥ 549 ॥ सर्वे तिर्यग्गतौ भंगाः 4992 / ___एवं तियग्गतिः स्माप्ता। पाका मनुष्यगत्याऽमा समस्ता मर्त्यजन्मनाम् । चतुर्विंशतिपाकोनदशशेषाः पुरोदिताः । / 550 / / 21125/26 / 27 / 28 / 29 / 30 / 31 / 9 / 8 / यानि स्थानानि तिर्यक्ष निरुद्योतेषु पंच वै । पंचेंद्रियेषु मानां तानि सामान्यभामिनाम् ॥ 551 ॥ 21 / 26 / 28 / 29 / 30 / अत्र तिर्यग्द्वयस्थाने भणनीयं नरद्वयम् । भंगास्तद्वन्मता द्वयग्रषष्ट्विंशतिशतप्रमाः ॥ 2602 / 552 ॥ यद्यपि पूर्वमुक्तास्ते तथापि सुखार्थमुच्यन्ते Page #186 -------------------------------------------------------------------------- ________________ (177) तत्रैकविशतं तीर्थकृत्वाहारकोज्झिते । पंचेन्द्रियं नरद्वन्द्वं तेजोऽगुरुलघुत्रसम् ॥ 553 ॥ निर्माणं सुभगादेययशः पर्याप्तनामसु । युगेष्वेकतरं वर्णचतुष्कं स्थूलकार्मणे ॥ 554 ॥ शुभस्थिरद्वये भंगा एकद्वित्रिक्षणस्थितौ । वक्रत्तौं पूर्णपाकेऽष्टावेकोऽन्यत्रोभये नव ॥ 555 ॥ *21 / पूर्णपाके भंगाः 8 / अपूर्णपाके 1 / उभये 9 / प्रत्येकौदारिकद्वन्द्वोपघातसहितं स्मृतम् । तत्संस्थानस्य संहत्याः षट्स्यैकतरेण च ॥ 556 ॥ स्थानं पदिशतं दक्षैरात्तदेहस्य देहिनः । निराकृतानुपूर्वीकं यावद्देहस्य पूर्णताम् ॥ 557 ॥ पर्याप्तस्योदये भंगा द्वादशोनं शतत्रयम् । एकोऽन्यस्योदये कालः कथितोऽन्तर्मुहूर्त्तकः ॥ 558 ॥ पर्याप्तोदये भंगाः 288 / अपर्याप्तोदये 1 / सर्वे 289 / तदाष्टाविंशतं प्रोक्तमपर्याप्तविवर्जितम् । परघातखगत्येकतरयुक्तं शरीरिणः ॥ 559 ॥ शतानि पंच भंगानां षट्सप्तत्या सह स्फुटम् । पर्याप्तांगस्य निर्दिष्टः कालोऽत्रान्तमुहूर्तकः ॥ 560 ॥ 28 / भंगाः 576 / सोच्छासमानपर्याप्तावेकोनात्रिंशतं मतम् । बुधैरत्रावबोद्धव्याः स्थितिभंगाः पुरातनाः ॥ 561 ॥ 29 / भंगाः 576 / स्वरैकतरसंयुक्तं वाक्पूर्णे त्रिंशतं मतम् । अत्र द्वितार्3इता भंगाः परा पल्यत्रयं स्थितिः ॥ 562 ॥ 12 पं. सं. Page #187 -------------------------------------------------------------------------- ________________ ( 178) 30 / भंगाः 1152 / सर्वे मिलिताः 2602 / आहारकोदयालीढे विशेष्टे नरनामनि । उदये पंचसप्ताष्टनवाग्रा विंशतिर्मता ॥ 563 ॥ 25 / 27 / 28 / 29 / पांचविंशतमत्रेदं नृगत्याहारकद्विके । कार्मणं सुभगादेये तेजो वर्णचतुष्टयम् ॥ 564 ॥ चतुरस्रोपघाताख्ये निर्मित्त्रसचतुष्टयम् । पंचाक्षागुरुलध्वाह्वे शुभस्थिरयुगे यशः ॥ 565 ॥ आहारकोदयेस्तीदं यावत्तदेहपूर्णताम् । ससद्गत्यन्यघातं तत्पूर्णागे साप्तविंशतम् । / 566 ॥ 25 / भंगाः 1 / 27 / भंगः 1 / पूर्णोच्छ्वासस्य सोच्छासमष्टविंशतमस्त्यदः । एको भंगोत्र कालस्तु विज्ञेयोऽन्तर्मुहूर्तकः ॥ 567 ॥ 29 / भंगः 1 / एकोनत्रिंशतं स्थानं पूर्णेऽवाचि ससुस्वरम् । कालभंगौ मतौ पूर्वावैक्ये भंगचतुष्टयम् ॥ 568 ॥ 29 भंगौ 2 / विशेषमनुष्ये भंगाश्चत्वारः 4 / तत्रैकत्रिंशतं ज्ञेयं योगिन्स्तीर्थ्कारिन्न्ः। आधे संहतिसंस्थाने नृगत्यौदारिकद्वये ॥ 569 ॥ पंचाक्षं कार्मणादेये तीर्थकृत्सुभगं yshH। वर्णाद्यगुरुलध्वादि त्रसादीनां चतुष्टयम् । / 570 ॥ निर्मिच्छुभस्थिरद्वन्द्वे तेजः सद्गतिसुस्वरे । पूर्वकोटी परा वर्षपृथक्त्वं त्वपरा स्थितिः ॥ 571 ॥ Page #188 -------------------------------------------------------------------------- ________________ ( 179) 31 / भंगः 1 / अत्रोत्कृष्टा स्थितिरन्तर्मुहूर्त्ताधिकाग - द्यष्टवर्षहीना पूर्वकोटी, जघन्या वर्षपृथक्त्वम् । नगतिः पूर्णमादेयं पंचाक्षं सुभगं यशः । सस्थूलमयोगेऽष्टौ पाके तीर्थकृतो नव ॥ 572 ॥ पाके 8 / भंगः 1 / तीर्थकृता युता 9 / भंगः 1 / सर्वे केवलिनो भंगाः 3 / par3इशतिशतान्युक्त्वा नवाग्राणि नृणां गतौ । भंगानतः परं वक्ष्ये सयोगे पाकसप्तकम् ॥ 573 ॥ 2609 / उदये विंशतिः सैकषट्सप्ताष्टनवाधिका । दशाग्रा चेति विज्ञेयं सयोगे स्थानसप्तकम् ॥ 574 ॥ 20 / 21 / 26 / 27 / 28 / 29 / 30 / नृगतिः कार्मणं पूर्ण तेजोवर्णचतुष्टयम् । पंचाक्षा गृरुलध्वाह्वे शुभस्थिरयुगे यशः ॥ 575 ॥ सुभगं वादरादेये निर्मित्त्रसमिति स्फुटम् । उदयं विंशतिर्याति प्रतरे लोकपूरणे ॥ 576 ॥ 20 / भंगः 1 / - तत्र प्रतरे समयः 1 / लोकपूरणे 1 / पुनः प्रतरे 1 / इत्थं त्रयः समयाः 3 / आये संहनने क्षिप्ते प्रत्येकौदादिकद्वये । उपघाताख्यसंस्थानषट्रैकतरयोरपि ॥ 577 ॥ pAr3इशतमिदं स्थानं कपाटस्थस्य योगिनः । संस्थानकतरैः षड्भिर्भगषदामिहोदितम् ॥ 578 ॥ Page #189 -------------------------------------------------------------------------- ________________ ( 180 ) 26 | भंगाः 6 | परघातखगत्यन्यतराभ्यां सहितं मतम् । तदाष्टाविंशतं स्थानं योगिनो दंडयायिनः ॥ 579 ॥ 28 | अत्र द्वादश भंगाः 12 / तदुच्छ्रासयुतं स्थानमेकोनत्रिंशतं स्मृतम् । आनपर्याप्तपर्याप्ते गाः पूर्वनिवेदिताः । / 580 ॥ 29 | भंगाः 12 / त्रैशतं पूर्णभाषस्य स्वरैकतरसंयुतम् । चतुर्विंशतिरत्रोक्ता भंगा भंगविशारदैः । / 581 ॥ 30 | भंगाः 24 / पृथक्तीर्थकृता योगे स्थानानां पंचकं परम् । प्रथमं तत्र संस्थानं प्रशस्तौ च गतिस्वरौ । / 582 ॥ इति तीर्थकृति सयोगे स्थानानि । 21 / 27 / 29 / 30 / 31 / एकैकेन पंचसु भंगा: 5 / एवं सयोगभंगाः 60 / अत्रैकत्रिंशतं स्थानं पंचमं पूर्वभाषितम् । भंगो न पुनरुक्तत्वात्तदीयः परिगृह्यते । / 583 ॥ शेषाः 59 / सहतैस्ते पूर्वादिता: 2609 / एतावंतः 2668 | इति सर्वे नृगतिभंगाः । एवं मनुष्यगतिः समाप्ता । अस्येक पंचसप्ताष्टनवाग्रा विंशतिः क्रमात् । नानो दिवौकसां तावुदये स्थानपंचकम् ॥ 584 ॥ 21 । 25 | 27 / 28 / 29 / Page #190 -------------------------------------------------------------------------- ________________ (181) तत्रैकविंशतं पूर्व देवद्वितयकार्मणे । स्थूलं शुभस्थिरद्वन्द्वे यशो वर्णचतुष्टयम् । / 585 ॥ पंचाक्षसुभगादेये तेजोऽगुरुलघुत्रसम् । निर्माणमिति वक्रतावेकद्वित्रिक्षणस्थितिः ॥ 586 ॥ 21 / भंगः 1 / तदपास्तानुपूर्वीकं पांचविंशतमन्वितम् । प्रत्येकचतुरस्रोपघातवैक्रियिकद्विकैः ॥ 587 / / इदं गृहीतदेहस्य यावदेहस्य पूर्णताम् । एको भंगोऽस्य कालस्तु भवेदन्तर्मुहूर्त्तकः ॥ 588 ॥ 25 / भंगः 1 / सत्खगत्यन्यघाताभ्यां तद्युक्तं साप्तविंशतम् । कालोऽप्यस्यांगपर्याप्तौ विज्ञेयोऽन्तर्मुहर्तकः ॥ 589 ॥ 27 / भंगः 1 / पर्याप्तानस्य सोच्छासं तदाष्टविंशतं स्मृतम् । यावद्वचनपर्याप्तिस्तावत्कालोऽस्य भाषितः ॥ 590 ॥ 28 / भंगः 1 / एकोनत्रिंशतं भाषापर्याप्तौ तत्ससुस्वरम् । जीवितव्यावधिः कालो भंगानामेषु पंचकम् ॥ 591 ॥ 29 / भंगः 1 / एकत्र 5 / 1 तच्छिगिवीसं ठाणं देवदुगं तेज कम्म वण्णचहू~ / अगुरुयलहुपंचिंदिय तस वारय पज्जत्तं । / थिरमथिरं सुभमसुमं सुहयं आदेजयं च सणिमिणं । विग्गहगई हिएए एकं वा दोव समयाणि । / (प्राकृतपंचसंग्रहात् ) Page #191 -------------------------------------------------------------------------- ________________ (182) भाषापर्याप्तिपर्याप्ते प्रथमात्क्षणतः स्थितिः । जीवितव्यावधिः प्रोक्ता कृतजीवितनिश्चयैः ॥ 592 ॥ दशवर्षसहस्राणि त्रयस्त्रिंशत्पयोधयः । अंतर्मुहूर्तहीने स्तस्ते जघन्याजघन्यके । / 593 ॥ सकलान्तर्मुहूर्तांना पूर्णभाषे स्थितिर्जिनैः । प्रोक्तोपपादिकेग्न्यत्र जघन्यांतर्मुहार्तिकी ॥ 594 ॥ इति देवगतिः स्माप्ता। सैकादशाः स्मृताः पाकाः षड्सप्ततिशतप्रमाः । एकोनषष्टिरन्यास्ति समुद्धातगते जिने ॥ 595 ॥ 7611 / समुद्धातगते नाम्नः पाका 59 / त्रिद्वयेकसहिता सत्वे नवतिर्नवतिः परा । क्रमादष्टचतुर्यग्राऽशीतिः सा च निवेदिता । / 596 ॥ निरेकद्वित्रिकाशीतिर्नाम्नो दश नवापराः । सत्त्वस्थानानि विज्ञाय योज्यानीति त्रयोदश ॥ 597 ॥ 93292291 / 9018884/828079/78771019 / तत्र त्रिनवतिः srvaastriirtheshaahaarkaadvikaiH| हीनाः स्थानत्रये कार्याः क्रमादेकद्विकत्रिभिः ॥ 598 / / आद्य स्थाने 93 / त्रिष्वतः स्थानेषु 92291 / 90 / त्यक्ते देवद्वये श्वभ्रचतुष्के नृद्वये क्रमात् । नवतेनरतिर्यक्षु स्थानानां त्रितयं स्मृतम् ॥ 599 / / नरतिर्यक्षु 88 / 84 / तिर्यक्षु 82 / तिर्यनारकयोयुग्मे एकाक्षं स्थावरातपौ । विकलत्रिकमुद्योतं सूक्ष्म साधारणाह्वयम् । / 600 ॥ . Page #192 -------------------------------------------------------------------------- ________________ ( 183) आद्याच्चतुष्कतस्त्यक्त्वा क्रमादेतास्त्रयोदश । अनिवृत्यादिषु ज्ञेयमशीत्यादिचतुष्टयम् ॥ 601 ॥ अनिवृत्यादिषु पंचसु 80 / 79 / 78 / 77 / पूर्ण सुभगमादेयं पंचेंद्रियनरद्वये । त्रसं स्थूलं यशस्तीर्थ कृन्निओगे दश स्मृताः ॥ 602 ॥ अयोगे तीर्थकरे 10 / तीर्थकरोनाः परत्र 9 / चत्वार्यसंयतायेषु प्रथमान्यष्टसु स्फुटम् । सत्त्वे मिथ्यादृशः पदं द्वानवत्यादिकं विदुः ॥ 603 ॥ ___ अत्रासंयतायेषूपशांतांतेष्वष्टसु 93 / 92 / 91 / 90 / मिथ्यादृशः 92 / 91 / 90 / 88184 / 82 / नवतिः सासने ज्ञेया मिश्रे द्वानवतिः पुनः । तिर्यक्षु द्वानवत्यामा नवत्यादिचतुष्टयम् ॥ 604 ॥ सासने 90 / मिश्रे 92 / तिर्यक्षु 92 / 90188184 / 02 / आद्यं चतुष्टयं देवे श्वाभ्रे त्रिनवतिं विना । निद्वर्यशीतीनि सर्वाणि स्थानानि नरजन्मसु ॥ 605 ॥ __ श्वाभ्रेषु 92 / 91 / 90 / देवेषु 93 / 92 / 91 / 90 नरेषु सर्वाणि द्वयशीति विना 12 / नाम्नः सत्प्ररूपणा स्माप्ता। त्रिपंचषडुपेताया विंशतेर्बधने विदुः । उदये नव सत्तायां क्रमतः पंच सूरयः ॥ 606 ॥ बंध 2325/26) उदय 9 9 9 सत्ता 5 5 5 Page #193 -------------------------------------------------------------------------- ________________ ( 184 ) टविंशष्टौ पाके सच्चे चतुष्टयम् 1 एकोनत्रिंशतो बंधे नव सप्तान्ययोः क्रमात् । / 607 / / बं. 28 / u. 8 / स. 4 / एकोनत्रिंशतो बंधे - बं 29 | उ 9 / स 7 / बंधने त्रिंशतः पाके नव सत्त्वे तु सप्तकम् । बंधादित्रितये नामस्थानानीति विदुर्बुधाः । / 608 ॥ बंध 30 / उदय 9 / सत्ता 7 / त्रिपंचषयुक्तायाविंशतेर्बंधने सति । अंतिमं द्वितयं हित्वा ज्ञेयाः पाका नवादिमाः । / 609 ॥ स्थानानां पंचकं द्वयग्रा नवतिः सा च केवला । अशीतिरपि सत्तायां सहिताष्टचतुर्द्विभिः । / 610 / / बंधस्थानेषु 23|25/26 / प्रत्येकं नव पाकस्थानानि 21 / 25।26।27।28|29|30|31 | सत्तास्थानानि 92 / 10 / 88।8482 | पूर्वत्र ज्ञेयमुदये सप्तविंशतेः । द्वयशीतिवर्जितं सत्ये पूर्व स्थानचतुष्टयम् । / 611 ॥ 23।25|26 | उदये 27 / सत्तायां 92 90।88।84 | इति बंधत्रयं समाप्तम् । चतुर्विंशतिमत्यस्यं तथा द्वितयमंतिमम् । अस्त्यष्टाविंशतेर्बंधे पाकानामष्टकं परम् ॥ 612 ॥ क्रमात् त्रिनवतिं तत्र निरेकद्वित्रिपंचकम् । सत्तास्थानानि चत्वारि सामान्येन विदुर्बुधाः ॥ 613 ॥ बंधे 28 / पाके 21/25/26 27 28 29 30 31 | सवे 92 91/90 88 / 1 त्यक्त्वा । Page #194 -------------------------------------------------------------------------- ________________ (185) विंशती स्तः पडेकाग्रे पाके बंधेऽष्टविंशतः । नवतिआनवत्यामा सत्त्वे स्थानद्वयं पुनः ॥ 614 ॥ एषा क्षायिकसदृष्टौ मानवे कुरुवर्षजे । विशेषणावबोद्धव्या स्थानत्रितयवेदिभिः ॥ 615 ॥ बंधे 28 / उदये 26 / 21 / सत्वे 8280 / पंचसप्तायविंशत्योः प्रमत्तस्योदये सति । अष्टाविंशतिबंधोऽस्ति सतीद्वानवतिः पुन्ः॥ 616 ॥ __ आहारकारंभकेऽप्रमत्ते बंधे 28 / उदये 25/27 / सत्त्वे 92 / विशती स्तो नवाष्टाग्रे पाके bNdhe'ssttviNshtH|| सत्तायां नवतिद्वर्यग्रा नवतिः केवला परा ॥ 617 ॥ असंयतस्य sdRssttebNdhe'saavssttviNshteH| अप्रमत्ते च विज्ञेयः सदाहारककर्मणि ॥ 618 ॥ बंधे 28 / उदये 29 / 28 / सत्त्वे 92 / 90 / उदये त्रिंशतः सत्त्वे नवतिद्वर्युत्तरा च सा । स्यादष्टाविंशतेबंधो मिथ्यादृष्टयादिपंचके ॥ 619 ॥ बंधे 28 / उदये 30 / सत्त्वे 92290 / बंधोऽष्टाविंशतः पाकस्त्रिंशतो नवतिः सती । एकाग्रा तीर्थकर्तृत्वसत्त्वे द्वित्रिक्षितिश्रिताम् ॥ 620 ॥ बंधे 28, उदये 30, सत्वे 31, उदयस्त्रिंशतः सत्त्वमष्टाशीतेः प्रजायते । नरतिर्यक्षु बंधेष्टाविंशतेमदृष्टिषु ॥ 621 ॥ 1 सह । 2 स्त्ता। Page #195 -------------------------------------------------------------------------- ________________ (186) बंधे 28 / उदये 30 / सत्त्वे 88 / एकाग्रत्रिंशतः पाके नवतिद्वर्युत्तरा च सा । सत्त्वेष्टाविंशतबन्धो मिथ्यादृष्टयादिपंचके । / 622 ॥ बंधे 28 / उदये 31 / सत्त्वे 92 / 90 / अष्टाशीतिः सती पाकः सैकायाः त्रिंशतः पुनः । मिथ्यादृष्टिषु तिर्यक्षु बंधेऽष्टाविंशतेः सति ॥ 623 ॥ बंधे 28 / उदये 31 / सत्त्वे 88 / इत्यष्टाविंशतेर्बधः स्माप्त्ः। एकोनत्रिंशतो बंधे त्रिंशतश्च नवोदयाः । अन्तिमं द्वितयं हित्वा सामान्येन निवेदिताः ॥ 324 / / सत्तायामादितः सप्त द्वयशीत्यंतानि संति वै । अत्र स्थानानि सामान्यादतो वक्ष्ये विशेषतः ॥ 625 ॥ बंधे 29 / 30 / पाकाः प्रत्येकं नव 21 / 24 / 25 / 26 / 27 / 28 / 29 / 30 / 31 / सत्तास्थानानि सप्त 93 / 92 / 91 / 90 / 88 / 84 / 82 / एकोनत्रिंशतो बंध udyo'styekviNshteH|| त्र्येकाग्रे नवती सत्यौ बद्धतीर्थकरे नरि ॥ 626 ॥ विग्रहगतिगते बंधे 29 / उदये 21 / सत्त्वे 93 / 91 / पूर्वी बंधोदयौ सत्त्वे नवतिद्वर्युत्तरा च सा । चातुर्गतिकजीवानां विग्रहर्तिव्यतिक्रमे ॥ 627 ॥ बंधे 29 / उदये 21 / सत्त्वे 92 / 90 / चतुरष्टयुताऽशीतिः सत्त्वे बंधोदयौ च तौ। / नरतियशु तिर्यक्षु द्वयशीतिः श्रितविग्रहे । / 628 ॥ Page #196 -------------------------------------------------------------------------- ________________ (187) नरतिर्यक्षु बंधे 29 / उदये 21 / सत्त्वे 84 / 88 / तिर्यनु बंधे 29 / उदये 21 / सत्त्वे 82 / चतुर्विंशतिरेकाक्षे पाके बंधः पुरातनः । सप्तादिमानि सत्तायां तृतीयप्रथमे विना ॥ 629 ॥ अपूर्णांकाक्षे बंधे 29 / उदये 24 / सत्त्वे 92 / 90 / 88 84 | 82 / पंचाग्रा विंशतिः पाके बंधः पूर्णे पुरात्नाः। आद्यानि सप्त सत्तायां चतुर्गतिगतेऽगिनि ॥ 630 ॥ परं भवति तिर्यक्षु त्र्येकाग्रे नवती विना । प्रजायंते न तिर्यचः सत्त्वे तीर्थकृतो मतः ॥ 631 ॥ बंधे 29 / उदये 25 / सत्त्वे 93 / 92 / 91 / 90 / 88 / 84 / 82 / एकोनत्रिंशतो बंधः सदाचं स्थानसप्तकम् । त्रिंशत्पाके तथा त्रिंशदेकद्वित्रिचतुश्च्युताः ॥ 632 ॥ बंधे 29 / यथासंभवमुदये 30 / 29 / 28 / 27 / 26 / सवे 93 / 92911908884/82 / अस्त्येकत्रिंशतः पाके बंधः पूर्वनिवेदितः । तृतीयप्रथमापोढं सदाद्यं स्थानसप्तकम् ॥ 633 ॥ बंधे 29 / उदये 31 / सत्त्वे 92 / 901888482 / इत्येकोनत्रिंशतो बंधः स्माप्त्ः। . एकोनत्रिंशतो बंधे पाकस्थानादि यन्मतम् । / तत्त्रिंशतोऽपि निःशेषं बंधस्थाने निबुद्धयताम् ॥ 634 ॥ विशेष त्रिंशतो बंधे स्यात्पाकः pNcvishteH। सप्तादिमानि सत्तायां स्थानानीति विदुर्बुधाः ॥ 635 ॥ Page #197 -------------------------------------------------------------------------- ________________ AL (188) त्र्येकाने नवती सत्त्वे देवनारकयोमते । द्वयशीतिरथ तिर्यक्षु पूर्वी बंधोदयौ स्मृतौ ॥ 636 ॥ चातुर्गतिकजीवानां नवतिद्वर्युत्तरा च सा । अशीतिश्चतुरष्टाग्रा सत्त्वे तिर्यक्षु नृष्वपि ॥ 637 ॥ सामान्येन त्रिंशद्धंधे 30 / उदये 25 / सत्त्वे 93 / 92 / 91 / 908884/82 / एषां सप्तस्थानानां विभागः देवनारकयोः 93 / 91 / तिर्यक्षु 92 / चातुर्गतिकजीवेषु 92 / 90 / नरतिर्यक्षु 8884 / पाके षड्विंशतिः सत्त्वेऽशीतिस्तिर्यक्षु सद्विका । नवत्यादित्रयं तिर्यङ्नषु द्वानवतिः परा ॥ 638 ॥ त्रिंशद्धंधे 30 / तिर्यक्षूदये 26 / सत्त्वे 82 / तिर्यक्षु बंधे 30 / उदये 26 / सत्त्वे 92 / 90 / 8884 / संत्येकपंचसप्ताष्टनवाग्रा विंशतिः क्रमात् । उदयास्त्रिंशतो बंधे सदाचं स्थानसप्तकम् ॥ 639 ॥ बंधे 30 / उदये 21125 / 27 / 28 / 29 / सत्त्वे 93 / 12 / 911908884/82 / त्रिंशत्सैका च सा पाके विंशतिः षट्चतुर्युता । सत्तास्थानानि तान्यत्र त्र्येकाग्रे नवती विना ॥ 640 ॥ बंधे 30 / उदये 3130 / 26 / 24 / सत्त्वे पंच 92 / 90 ॥ 8884/82 / त्रिंशतो बंधः स्माप्त्ः। एकाग्रत्रिंशतो बंधे त्रिंशत्पास्ति नामनि । सप्तमाष्टमयोः सत्त्वे त्र्युत्तरा नवतिर्मता ॥ 641 / / . Page #198 -------------------------------------------------------------------------- ________________ ( 189 ) बंधे 31 / उदये 30 | सच्चे 93 / भाषितो बनतकमुदयस्त्रिंशतः स्फुटम् । सत्तायां शम के प्राज्ञैराद्यं स्थानचतुष्टयम् ॥ 642 ॥ क्षपकेष्वष्ट सत्तायां विमुच्योपरिमद्वयम् । अग्रस्थानानि चत्वारि चैत्वारि प्रथमानि च ॥ 643 ॥ उपशमकेषु बंधे 1 / उदये 30 | सच्चे 93 / 92 / 91 / 90 / क्षपकेषु सत्त्वे 93 / 92 / 91 / 90 / 80 / 79 / 78 / 77 / त्रिंशत्सैका च सा पाके नष्टबंधे नवाष्ट च । चत्वार्याद्यानि सत्तायां पडग्राणि यथागमम् ॥ 644 ॥ नष्टबंधे पाकाः 31 । 30 । 9 | 8 सत्त्वे 93 / 92 / 91 / 90 / 80 / 79 / 78 / 77 / 10 / 9 / अस्य विशेषो व्याख्यायते - क्षणन्त्ये सप्तमेऽपूर्वेऽनिवृत्तिर्दशमो यशः । एकं बति चत्वारः परे संति न बंधकाः ॥ 645 ॥ यशोबंधकास्त्रयः 1 / 1 / 1 / अबंधकाश्चत्वारः 0 । 0 ।0।0। पाके त्रिंशदपूर्वादिपंचके योगिनः पुनः । त्रिंशत्सैका च सा पाके गतयोगे नवाष्ट च ॥ 646 ॥ अपूर्वादिषु पाके 30 / 30 / 30 । 30 | 30 / योगिनि 30 / 31 / निर्योगे 9 / 8 / शमकेषु चतुविष्टमाद्यं स्थानचतुष्टयम् । षोडशप्रकृतिध्वंसमकुर्वत्यनिवृत्तिके ॥ 647 / / , 1 'क' ख' पुस्तकयोर्नोपलब्धयम् पाठः इति स्वकल्पित एव । Page #199 -------------------------------------------------------------------------- ________________ (190) सत्तत्र क्षपिते तस्मिन्नशीत्यादिचतुष्टयम् । तत्सूक्ष्मादित्रये सत्वे निर्योगोपांतिमे क्षणे ॥ 648 ॥ प्रोक्ता दश नव प्राज्ञैर्नियोगस्यांतिम क्षणे । शमकचतुष्कापूर्वानिवृत्याधनवांशेषु ॥ 649 ॥ 92 / 92 / 91 / 90 / ___ अनिवृत्तिशेषनवांशाष्टकसूक्ष्मक्षीणसयोगनिर्योगोपांतिमक्षणेषु सत्त्वे 80 / 79 / 78 / 77 / निर्योगांत्यक्षणे 10 / 9 / एवं नामप्ररूपणा स्माप्ता। स्थानानां त्रिविकल्पानां कर्त्तव्या विनियोज्ञा। अतो जीवगुणस्थाने क्रमतः सर्वकर्मणाम् ॥ 650 ॥ बंधनोदयसत्त्वेषु ज्ञानावृत्त्यंतराययोः । पंच जीवसमासेषु निबंधे पाकसत्त्वयोः ॥ 651 ॥ ___ जीवसमासेषु त्रयोदशसु बंधे 5 / उदये 5 / सत्त्वे 5 / चतुर्दशे संज्ञिनि पर्याप्ते मिथ्यादृष्टयादिसूक्ष्मान्ते बंधत्रये, बंधे 5 / उदये 5 / सत्त्वे 5 / निर्बन्धोपरतबंधयोरुपशांतक्षीणयोः पाके सत्त्वे च 5 / 5 / / त्रयोदशसु दृग्रोधे नव बंधनसत्त्वयोः । चतस्रः पंच वा पाके पूर्ण संज्ञिनि भाषिताः ॥ 652 ॥ गुणस्थानोदिता भंगा जीवस्थाने चतुर्दशे । वेद्यायुर्गोत्रकर्माणि भाषित्वा वच्मि मोहनम् । / 653 / / - त्रयोदशसु, बं. 9,9 / u. 4,5 / स. 9,9 / संज्ञिनि पूर्णे मिथ्यादृष्टिसासनयोः, 9,9 / 4,5 / 9,9 / मिश्राद्य 2 छन्दोभंगः । . Page #200 -------------------------------------------------------------------------- ________________ ( 191) पूर्वकरणद्वयप्रथमसप्तमभागं यावत्, 6,6 / 4,5 / 9,9 / शेषापूर्वानिवृत्तिसूक्ष्मोपशमकेषु क्षपकेष्वपूर्वशेषसप्तमभागेषु षट्स्वनिवृत्तेरसंख्यातमागं यावत्, 4,4 / 4,5 / 9,9 / ततः परमनिवृत्तेः शेषसंख्यातभागे सूक्ष्मक्षपके च 4,4 / 4,5 / 6,6 / शान्ते, 0,0 / 4,5 / 9,9 / क्षीणद्विचरमक्षणे, 0,0 / 4,5 / 66 / क्षीणचरमक्षणे, 0 / 4 / 4 / एवं सर्वे पिंडिताः 13 / वेद्यस्य द्वाषष्टिस्त्रियुतं शतमायुषो विकल्पानाम् । चत्वारिंशद्गोत्रे सप्ताग्राऽवाचि जीवेषु । / 654 ॥ जीवसमासेषु भंगाः 62 / 103 / 47 / प्रत्येकं चत्वारो भंगाः संत्यादिमाश्चतुर्दशसु । षटुं केवलियुग्मे द्वाषष्टिर्जायते वेद्ये ॥ 655 ॥ चतुर्दशसु प्रत्येकमादिमाश्चत्वारः 0 स. 10101010 ॥ इति, योगिनि द्वावाद्यो बं 1 / बं 1 / u.1| u. . / स 10 / स 10 / अयोगेऽपि द्वौ बंधेन विनाद्यावुपांतिम समये 1,0 / 10,10 / द्वापयोगस्यांत्ये समये 0,1 / 0,1 / इत्थं सर्वे 62 / देवायुर्नरकायुर्वनीतः संझ्यसंज्ञिनौ पूर्णौ । द्वादश नैकाक्षाद्या जीवसमासाः परे जातु ॥ 656 ॥ पंचैकादशसूक्ताः प्रत्येकमसंज्ञिनि नव पर्याप्त । संज्ञिनि दशकापूर्णे विंशतिरष्टाधिकाऽपूर्णे ॥ 657 ॥ Page #201 -------------------------------------------------------------------------- ________________ (192) केवलिभंगेन युतं त्रियुतमायुषो विकल्पानाम् । विज्ञातव्यं सद्भिर्जीवसमासेषु सर्वेषु ॥ 103 / 658 ॥ आसामर्थः-यस्मादेकादश जीवसमासाः श्वभ्रदेवायुषी न बन्नति, ततस्तेषु तिरश्चामायुबंधभंगेभ्यो नवभ्यः श्वभ्रायुबंध भंगौ द्वौ, देवायुबंधभंगौ द्वौ, अपाकृत्य शेषा जीवसमासेष्वेकादशसु पंचपंचेति पंचपंचाशद्भवंति । 8 / 2) 0) 3 . तत्र पंचानां संदृष्टिः रिस2 2 327 0 ॥ ततः परमसंज्ञिनि पर्याप्ते नव तिर्यग्भंगाः--2 र रररररर रररर रररर संज्ञिनः दशापूर्णे यस्मादपूर्णसंज्ञी तिर्यमनुष्यश्च श्वभ्रदेवायुषी न बध्नीतस्तस्मात्तिरश्चां मनुष्याणां चायुबंधभंगेभ्यो नवभ्यः श्वभ्रायुबंधभंगौ देवायुबंधभंगौ च हित्वा शेषाः पंच पंचायुबंधभंगाः 5 / 5 / 0 .hmmr 0n my // इत्थमपूर्णे संज्ञिनि भंगाः 10 / पंच श्वभ्रे भंगा नव नव तिर्यङ्मनुष्ययोज्ञेयाः । क्रमतो बन्नन् स्वायुबंधेऽपि च पंचपंच देवेषु ॥ 659 ॥ 5 / 9 / 9 / 5 / paM0 2.30 1 0 2 0 3 0 112/12/13 132212122/2223/23 . Page #202 -------------------------------------------------------------------------- ________________ (193) Bre 12 वरू र र र ) र रररर पूर्णे संज्ञिनि श्वभ्रतियङ्मनुष्यदेवायुबंधभंगा भवन्त्येते 5 / 9 / 9 / 5 / पिंडिताः 28 / एक; केवलिनि, 0 / 3 / 3 / इत्थं सर्वे 103 / गोत्रभंगाः कथ्यतेउच्चं बंधे नीचं पाके सत्त्वं द्वयं द्वयोनींचम् । उभयं सत्त्वे सर्व नीचं भंगास्त्रयो ज्ञेयाः ॥ 660 ॥ चत्वारिंशदितैको जीवसमासेषु ते त्रयोदशसु । संज्ञिनि षट्र पर्याप्त प्रथमौ द्वौ केवलिद्वन्द्वे । / 661 ॥ प्रत्येकं त्रयस्त्रयस्त्रयोदशस्विति 39 / संज्ञिनि पर्याप्ते सप्तानां भंगानां षट् प्रथमा: 1 0 1 0 0 ॥ केवलिनोरंतिमौ द्वौ,-1,1 / 10,1 / एते 39 / 6 / 2 / पिंडिताः 47 / गोत्रे भंगाः सर्वे चत्वारिंशद्भवंति सप्ताग्राः । वक्ष्याम्यधुना मोहे भंगविकल्पान् समासेन ॥ 662 ॥ सूक्ष्मस्यापूर्णानां सप्तानामष्टजन्मिनामित्थम् । द्वाविंशतिरथ बंधे पाके सत्त्वे त्रितयमाद्यम् ॥ 663 ॥ 1 गत एका यस्याः । 13 पं. सं. Jain, Education International Page #203 -------------------------------------------------------------------------- ________________ अष्टानां, बंधे 22 / पाके 10 / 9 / 8 / सत्त्वे 28 / 27 / 26 / संज्ञिनमेकं हित्वा पंचानामादिमानि पूर्णानाम् । द्वे चत्वारि त्रीणि क्रमतः स्युर्वधपाकसत्त्वेषु ॥ 664 ॥ पंचानां पूणोनां, बंधे 22 / 21 / उदये 10 / 9 / 8 / 7 / सत्त्वे 28 / 27 / 26 / / संज्ञिनि पूर्णे बंधे दश पाके नव मतानि सत्तायाम् । पंचदश स्थानानि प्रमथितमोहारिभिर्मोहे ॥ 665 / / संज्ञिनि पूर्णे सर्वाणि बंधे 22 / 21 / 17 / 13 / 9 / 5 / 4 / 3 / 2 / 1 / पाके 109 / 8765 / 4 / 2 / 1 / सत्तायां 28 / 27 / 26 / 24 / 23 / 22 / 21 / 13 / 12 / 11 / 5 / 4 / 3 / 2 / 1 / इतो नामकर्म कथ्यतेबंधे पाके सत्त्वे पंच द्वे पंच पंच चत्वारि । पंच त्रितये पंच क्रमतः पंचाथ षट् पंच च ॥ 666 ॥ पट् षट् पंचाष्टाष्टावेकादश नामकर्मणः संति । स्थानानि स्थानज्ञैर्जीवसमासेषु योज्यानि ॥ 667 ॥ 555'5 सप्तापर्याप्तकाः सूक्ष्मो वादरो विकलत्रयम् । असंज्ञी क्रमतः संज्ञी स्वामिनः स्युश्चतुर्दश ॥ 668 ॥ क्रमादेषां स्वामिसंख्या 71 / 13 / 1 / 1 / विंशतिरपूर्णकानां त्रिपंचपट्नवदशाधिका बंधे । स्थानानि पंच दक्षैः सप्तानामिह निगद्यन्ते ॥ 669 ॥ 23 / 25 / 26 / 29 / 30 / . Page #204 -------------------------------------------------------------------------- ________________ (195) एकविंशतिपाकोऽस्ति सूक्ष्मापर्याप्तकेंगिनि । / चतुर्विंशतिपाकोऽस्ति स्थलापर्याप्तके पुनः ॥ 670 ॥ 21 / 24 / पाकेऽन्येषामपूर्णानां पंचानां विंशती स्मृते । * एकषट्सहिते प्राज्ञैरतः सवं निगद्यते ॥ 671 ॥ 21 / 26 / द्वयुत्तरा नवतिः सा च रहिता द्विस्स्द्द्स्स्त्त्भिः। नवतिः क्रमतस्तेषां सत्वस्थानानि पंच वै ॥ 672 ॥ 9219018884/82 / __ सप्तस्वपूर्णस्विति गतम् । सूक्ष्मे स्थानानि पूर्वाणि पर्याप्ते बंधसत्त्वयोः । पाकेऽस्त्येकचतुःपंचषडग्रा विंशतिः पुनः ॥ 673 ॥ सूक्ष्मे पूर्णे बंधाः 23 / 25 / 26 / 29 / 30 / उदया: 21 / 24 / 25 / 26 / सत्त्वानि 92 / 9018884/82 / पूर्णो स्थानानि पूर्वाणि बादरे बंधसत्त्वयोः । सप्तविंशतिपर्यन्ताः पाकाः संत्येकविंशतेः ॥ 674 ॥ पूर्णे बंधाः 23 / 25 / 26 / 29 / 30 / उदयाः 21 ॥ 24 ॥ 25 / 26 / 27 / संति 92 / 901888482 / विकलत्रितये बंधसत्वस्थानानि पूर्न्न्के। प्रत्येकं संति पूर्वाणि पंचसंख्यानि निश्चितम् ॥ 675 ॥ एकद्वित्रिचतुयूंना द्वात्रिंशदिशतिः पुनः । / षडेकाग्रात्क्रमात्पर्टी पाकस्थानगतं स्मृतम् ॥ 676 ॥ बंधे 23 / 25 / 26 / 29/30 / उदये 2126 ॥ 28 ॥ 29 // 3031 / सत्त्वे 92 / 901888482 / Page #205 -------------------------------------------------------------------------- ________________ (196) त्रिंशदंताःमता बंधास्त्रयोविंशतिपूर्वकाः । विकलाक्षगताः सत्त्वपाकाः पूर्णे त्वसंज्ञिनि । / 677 ॥ बंधाः 23 / 25 / 26 / 28 / 29/30 / उदयाः 21 / 26 / 28 / 29 / 30 / 31 / सन्ति 92 / 9018884/82 / बंधे सर्वाणि पाकेऽष्ट पर्याप्ते सति संज्ञिनि । नवाष्टकं परित्यज्य चतुरग्रां च विंशतिम् ॥ 678 ॥ संति स्थानानि सत्तायां परिमुच्याग्रिमं द्वयम् । आद्यान्येकादशान्यानि क्रमेणात्र त्रिसंशयम् ॥ 679 ॥ बंधाः 23 / 25 / 26 / 28 / 29 / 30 / 3 / 1 / उदयाः 21 ॥ 25/26 / 27 / 28 / 29 / 30 / 31 / संति 939291190 ॥ 8884/8228079/8777 / उदये क्रमतस्त्रिंशदेकत्रिंशन्नवाष्ट च । षडग्रिमाणि सत्तायां संति केवलिनोद्वैये ॥ 680 ॥ उदये 303 / 9 / 8 / सत्तायां 8079/78|77 / 10 / 9 / इति जीवसमासप्ररूपणा समाप्ता । बंधनोदयसत्त्वेषु ज्ञानरोधान्तराययोः । गुणानां दशके पंच द्वितये पाकसत्त्वयोः ॥ 681 ॥ gunnsthaandshke,-5,5| 5,5 / 5,5 / shaantkssiinnyoH0,0| 5,5 / 5,5 / दृग्रोधे नवकं षटुं चतुष्टयमिति त्रयम् । बंधे सच्चे द्वयं पाके चतुष्कं पंचकं च वै ॥ 682 ॥ आद्यद्वितीययोः संति बंधे सत्त्वे नव स्फुटम् । चतस्रः पंच वा संति सर्वात्राप्युदये पुनः ॥ 683 ॥ मिथ्यादृष्टिसासादनयोः-बं. 9,9 / u. 4,5 / स. 9,9 / . Page #206 -------------------------------------------------------------------------- ________________ ( 197) षड्बंधकेषु सत्तायां संति प्रकृतयो नव । मिश्राद्येष्वादिमापूर्वसप्तभागावसानिकाः ॥ 684 ॥ . मिश्राद्येष्वपूर्वकरणद्वयप्रथमसप्तमभागं यावत् ,-6,6 / 4,5 / 9,9 / चतुर्वधो मतो द्वेधा शमकेतरभेदतः । शमके नव सत्तायां क्षपके षट् प्रकीर्तिताः ॥ 685 ॥ अष्टमे नवमे सूक्ष्मोपशमके नव भास्सिताः। क्षपके नवमे सूक्ष्मे सत्तायां षट् निरूपिताः ॥ 686 ॥ शेषापूर्वानिवृत्तिसूक्ष्मशमकेषु,-4,4 / 4,5 / 9,9 / अनिवृत्तिसूक्ष्मक्षपकेषु-4,4 / 4,5 / 6,6 / निवृत्तबंधने' शान्ते सत्तायां नव भास्सिताः। षडादिमे क्षणे ज्ञेयाश्चतस्रश्चरमे क्षणे ॥ 687 ॥ shaante-0,04,5|9,9 / kssiinne-0,0| 4,5 / 6,6 / kssiinnaaNtykssnne-4|4 / iti sarve दर्शनावरणीयस्य 13 / द्वाचत्वारिंशतं वेद्य त्रयोदशयुतं शतम् । आयुष्याहुर्जिना भंगान् गोत्रे पंचायविंशतिम् । / 688 ॥ 42 / 113 / 25 / चत्वारः प्रथमाः षट्वे द्वावाद्यौ सप्तके परे । अंत्या वेद्यस्य चत्वारो भंगा योगविवर्जिते ॥ 689 ॥ तत्र मिथ्यादृष्टीनां प्रमत्तान्तानां षण्णां प्रत्येकं प्रथमाश्चत्वारः वेद्यस्य भंगा:- 1/1] 1 गतबंधे । 2 चतुर्दशमे गुणे वेद्यस्य भंगाः चत्वारः । Page #207 -------------------------------------------------------------------------- ________________ ( 198) इत्थं पट्टे मिलिताः 24 | परत्र सप्तके प्रथम द्वौ द्वौ - 1, 1 / 1, 0 / 10, 10 / इत्थं 14 / योगवर्जितेऽन्त्याश्चत्वारः 9 009 10 100 1 इत्थं सर्वे 42 / अष्टाविंशतिराद्ये षट्विंशतिः स्रस्तदर्शने । मिश्रे षोडश सदृष्टौ विंशतिः पडतः परे ॥ 690 ॥ त्रयस्त्रयर्द्वयोद्वौ द्वौ चतुर्व्वे कैक कस्त्रिषु । शतं त्रयोदशालीढं भंगानामायुषो मतम् ॥ 691 ॥ मिथ्यादृष्टचादिषु भंगाः 28/26 । 16।20।6|3|3|2|22 22|1|1|1 | मिलिताः 113 | भंगाः पंच नव प्रोक्ता नव पंच यथाक्रमम् । श्वभ्रतिर्यङ्नृदेवानामष्टाविंशतिरैक्यतः । / 692 / / 5/9/9/5/ मिलिताः 28 / उदितं विद्यमानं च देहिन्यायुरवनति । बध्यमानोदिते ज्ञेये विद्यमाने प्रबति । / 693 ॥ तत्र बद्धोदिते बद्धे विद्यमाने निवेदिते । ज्ञेया भंगाः क्रमाद्दक्षैरित्थं गतिचतुष्टये । / 694 ॥ बं. 0 2 3 1 1 1 1 स. 1/12/12/13/13 एषां संदृष्टिर्नारिकेषु - u. 1 0 > 1 यदा काले जीव आयुर्न बन्नाति तदाकाले देहिनि जीवे आयुः अबध्नति सति निजायुष उदयो भवति सत्त्वं च एवं प्रथमकोष्ठकः । जीवे आयुवति सति बंध उदयो भवति द्वे सत्त्वे भवतः, एकं पूर्व सत्त्वं द्वितीयं यत् अधुना बद्धं, एवं द्वितीयकोष्ठकः । Page #208 -------------------------------------------------------------------------- ________________ ( 199) तिर्यक्षु इत्थम् - FREE M 0 0 AM W मिथ्यादृष्टौ सर्वे 28 / सासनः श्वभ्रं न गच्छतीति श्वभ्रायुर्वधे तिर्यगायुरुदये द्वयोः सत्त्वे 1 / श्वभ्रायुर्बधे मनुष्यायुरुदये द्वयोः सत्त्वे 1 / इति द्वौ भंगौ त्यक्त्वा सासने शेषाः 26 / एकमप्यायुर्न बध्नाति यतो मिश्रस्ततस्तस्योपरतभंगाः 16 / यतो बध्नाति सदृष्टिनरतिर्यग्गतिंगतः । देवायुरेव नान्यानि श्वभ्रदेवगतिं गतः ॥ 695 ॥ मायुरेव नान्यानि भंगानामष्टकं त्त्ः। विहाय विंशतिः प्रोक्ता भंगास्तस्य मनीषिभिः ॥ 696 ॥ तिर्यगायुबंधे श्वभ्रायुरुदये द्वयोः सत्त्वे 1 / श्वभ्रायुर्वधे तिर्यगायुरुदये द्वयोः सत्त्वे 2 / तिर्यगायुबंधे तिर्यगायुरुदये सत्त्वे 3 / नरायुर्बधे तिर्यगायुरुदये द्वयोः सत्त्वे 4 / श्वभ्रायुबंधे नरायुरुदये द्वयोः सत्वे 5 / तिर्यगायुबंधे नरायुरुदये द्वयोः सत्त्वे 6 / नरायुबंधे नरायुरुदये द्वयोः सत्त्वे 7 / तिर्यगायुबंधे देवायुरुदये द्वयोः सत्त्वे 8 / | 2 1 2 1/2 1 2 2 2 333 22/2ररर र 12 2 3 4 1 तस्य मिश्रस्य बंधं विनोपरतषोडश भंगा बंधशून्यानाम् । Page #209 -------------------------------------------------------------------------- ________________ ( 200) इत्थमसंयतस्याष्टौ त्यक्त्वा शेषाः 20 / __ तिर्यगायुरुदयसत्त्वयोः 1 / देवायुर्वन्धे तिर्यगायुरुदये द्वयोः सत्त्वे 2 / तिर्यगायुरुदये तिर्यगायुर्देवायुषोः सत्त्वे 3 / नरायुरुदयसत्त्वयोः 4 / देवायुर्वन्धे नरायुरुदये द्वयोः सत्त्वे 5 / नरायुरुदये नरदेवायुषोः सत्त्वे 6 / इत्थं देशसंयतस्य सर्वे 6 / __नरायुरुदयसत्त्वयोः 2 / देवायुर्वन्धे नरायुरुदये द्वयोः सत्त्वे 2 / नरायुरुदये नरदेवायुषोः सत्त्वे 3 / इत्थं प्रमत्ते सर्वे 3 / __ त एवाप्रमत्तेऽपि । अपूर्वकरणादारभ्य यावदुपशान्तांत चतुर्णा शमकानां क्षपकानां च नरायुरुदयसत्त्वयोः 1 / उपशमकानाश्रित्य नरायुरुदये नरदेवायुषोः सत्त्वे 2 / इत्थं द्वाभ्यां द्वाभ्यां भंगाभ्यां चतुर्वष्टौ 8 / क्षीणसयोगायोगेषु नरायुरुदयसत्त्वयोः 2 / इत्थं त्रिषु त्रयः 3 / सर्वेऽप्यायुषि भंगाः 113 / प्रथमे पंच चत्वारो द्वितीये त्रितये द्वयम् । एकैकोऽष्टसु गोत्रे द्वावंतेन्त्यौ पंचविंशतिः ॥ 697 ॥ गुणेषु गोत्रभंगाः 5 / 4 / 2 / 2 / 2 / 1 / 11 / 1 / 1 / 11 / 12 / उच्चोच्चमुच्चनीचं नीचोचं नीचनीचमिति ज्ञेयम् । बंधे पाके सत्त्वे द्वंद्वं सर्व क्रमानीचम् ॥ 698 ॥ . . . स 10/10/10/100 . Page #210 -------------------------------------------------------------------------- ________________ ( 201) प्रथमे प्रथमाः पंच चत्वारः सासने म्ताः। द्वौ द्वौ त्रिष्वादिमौ भंगौ पंचस्वेकैक आदिमः ॥ 699 ॥ ____ मिथ्यादृष्टयादिषु सूक्ष्मांतेषु भंगाः 5 / 4 / 2 / 2 / 2 / 1 / 1 / 1 / पशयम् । उच्चं पाके सत्त्वे द्वितयं शान्तादिकेषु विज्ञेयम् । निर्बन्धकेष्वयोगे पाके सत्वं च पुनरुच्चम् ॥ 700 ॥ शान्तक्षीणसयोगेषु चतुर्षु चत्वारः 1 1 1 1 अयोग 10101010 स्यांत्यक्षणे एकः 1, 1 / एवं गोत्रे सर्वे भंगाः 25 / मोहनीयस्य बंधाः कथ्यन्तेद्वाविंशतिः समिथ्यात्वे सासनेऽस्त्येकविंशतिः । द्वयोः सप्तदशेकत्र त्रयोदश नवत्रिषु ॥ 701 ॥ एकद्वित्रिचतुःपंचहीनाः स्स्द्द्निवृत्तिके। क्रमतो मोहनीयस्य बंधस्थानानि संति वै ॥ 702 ॥ 22 / 2 / 17 / 17 / 13 / 9 / 9 / 9 / अनिवृत्तौ 5 / 4 / 3 / 2 / 1 / भंगाः कथ्यतेषडाये संति चत्वार एकविंशतिबंधके । परे चतुष्टये द्वौ द्वावैकैकोऽन्येषु पंचसु ॥ 703 ॥ 6 / 4 / 2 / 2 / 2 / 2 / शेषस्वेकः 1 / संत्येकद्विचतुः पंच षट् सप्ताष्ट नव क्रमात् । दश च मोहनीयस्य कर्मणोऽस्य नवोदयाः ॥ 704 ॥ 1019/876 / 5 / 4 / 2 / 1 / 1 अयोग्स्योपाण्त्य्क्स्स्न्ने। - Page #211 -------------------------------------------------------------------------- ________________ (202) मिथ्यात्वं संति चत्वारः कोपाद्या veda ekkH। हास्यादियुग्मयोरेकं भीजुगुप्सा दशोदयाः ॥ 705 ॥ मिथ्यात्वदृष्टितः प्राप्ते नास्ति संयोजनोदयः । यावदावलिकां यस्मात्तस्मादन्यो नवोदयः ॥ 706 ॥ इति मिथ्यादृष्टौ द्वावुदयौ 10 / 9 / मिथ्यात्वं सासने मिश्रद्वये चाद्याः क्रुधादयः । द्वितीयाः पंचमे हेयास्त्रिष्वन्येषु तृतीयकाः ॥ 707 ॥ सासनादिषु 9/8181766 / / सम्यमिथ्यात्वपाकेन मिश्रके मोहनोदयः । सम्यक्त्वस्योदयोऽन्योऽस्ति क्षयोपशमदर्शने ॥ 708 ॥ सम्यमिथ्यात्वयोगे मिश्रे 9 / शामिकक्षायिके न स्तः सम्यक्त्वे द्वे यदा तदा । चतुर्थे पंचमे षष्ठे सप्तमेऽप्युदयः प्र्ः॥ 709 ॥ सम्यक्त्वोदये यतश्चतुष्टयेऽन्योऽप्युदयो द्वितीयस्ततो द्वौ द्वावुदयौ, तत्र 9,88,77,67,6 / सम्यक्त्वस्योदयाभावे षण्णामेवोदये यतः । एक एव सदाऽपूर्वे ततः पदोदयो मतः ॥ 710 ॥ भिया जुगुप्सया द्वाभ्यां सर्वे हीनाः क्रमाद्यतः । ततोऽन्येऽप्युदयास्तेषामेकैकस्योपरि त्रयः ॥ 811 ॥ तत्र मिथ्यादृष्टौ-8,9,9,10 / 7,8,8,9 / सासने-7, 8,8,9 / मिश्रे-7/8,89 / क्षायो. औप. असंयते-साथ आप देशे- दास वेद. क्षायि. . Page #212 -------------------------------------------------------------------------- ________________ (203) prmtte-5,6,6,714,5,5,6|aprmtte-5,6,6,74,5,5,6|| सम्यक्त्वं विद्यते पूर्वे यतो जातु न वेदकम् । मुनिभिर्गदितं तत्र पाकस्थानत्रयं त्त्ः। 4/5,5/6 ॥ 712 // प्रथमे दश सप्ताद्याः सासने मिश्रके नव । षडाद्या नव निवृत्ते पंचाद्याः पंचमेऽष्ट वै ॥ 713 ॥ चतुराद्या द्वयोः सप्त चतुराद्याः षडष्टमे । द्वावेको नवमे सूक्ष्मे सदैकस्योदयो मतः ॥ 714 ॥ कोपाद्यन्यतमो वेदो द्वावित्थं प्रथमे क्षणे । / गतवेदस्य तस्यैकः कोपाद्यन्यतमः परे ॥ 715 ॥ तत्र चतुर्णा कषायाणामन्यतमो, वेदश्चेति द्वावुदयस्थानं. सवेदेऽनिवृत्तौ प्रथमे क्षणे, परेषु चतुषु भागेषु यथासंभवमवेदकषायाणामेकतमः 1 / इत्यनिवृत्तौ 2, 1 / सूक्ष्मे 1 / सप्तोदया दशाद्या, यांति चतुर्विंशति स्फुटं भेदात् । कोपादिवेदयुग्मैः क्रमाच्चतुस्त्रिद्विभिर्वाते ॥ 716 ॥ इति दशायुदया सप्त 10 / 9 / 876 / 5 / 4 / एते कषायाःदिभिर्गुणिताः प्रत्येकं चतुर्विंशतिभेदास्तेषां संख्यामाहदुर्दृष्टावष्ट चत्वारि द्वयोरष्ट चतुष्टये । अपूर्वे संति चत्वारि पाकस्थानानि mohane ॥ 717 ॥ 84/4/clalcle अपूर्वे 4 / अपूर्वान्ता अमी पाकाश्चतुर्विंशतितार्3इताः । योगोपयोगलेश्याभिर्गुणनीया यथायथम् ॥ 718 ॥ सासने मिश्रके पूर्व पाकाः षण्णवतिर्बुधैः । पंचवन्येषु ते प्रोक्ताः सकला द्विगुणा पुनः ॥ 719 ॥ Page #213 -------------------------------------------------------------------------- ________________ (204) इति मिथ्यादृष्टयादिषु पाकविकल्पाः 192 / 96 / 96 / 192 / 192 / 192 / 96 / सवेदेऽनिवृत्तौ 12 / अवेदे 4 / सूक्ष्मे 1 / मिलिताः 17 / या पाकस्थानसंख्या सा पाकभेदा निरूपिता। पंचषष्टियुतं तेषां शतद्वादशकं मतम् । 1265 ॥ 720 ॥ अष्टषष्ठिः समिथ्यात्वे द्वात्रिंशद्वितये मतः । सा षष्ठिरष्टहीना सा चतुर्थे पंचमे क्रमात् ॥ 721 ॥ चत्वारिंशचतुर्युक्ताः प्रमत्तेतरयोर्द्वयोः । अपूर्वे विंशतिज्ञेयाः पाकप्रकृतयः स्फुटम् ॥ 722 ॥ दशकायुदयानांताश्चतुर्विंशतिसंगुणाः । * पूर्वत्र कथिता मोहे ज्ञेयाः संख्याविशारदैः ॥ 723 ॥ पूर्वोदितदशकाआदयानां प्रकृतयो मिथ्यादृष्टयादिषु 68 / 32 ॥ 32 ॥ 60 / 52 / 44 / 44 / अपूर्वे 20 / अनिवृत्तौ 21 / सूक्ष्मे 1 / एताश्चतुर्विंशतिगुणा यावदपूर्व मिथ्यादृष्टौ 864 / 768 / उभयोर्मिलिताः 1632 / सासनादिषु 768 / 760 / 144011248 / 1056 / 1056 / 480 / एता मिलिता 8448 / / एतदुक्तम् चतुःषष्ठया शतान्यष्टावष्टषष्ठयात्र सप्त च । मिथ्यादृष्टौ शतान्यैक्ये द्वात्रिंशानीति ssoddsh।1632॥724|| मिश्रसासनयोः सप्त साष्टा षष्ठीन्यसंयते । चत्वारिंशानि विद्वांस शतान्याहुश्चतुर्दश ॥ 725 ॥ 768 / 768 / 1440 / Far Private & Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ ( 205) / विना पंचाशतं द्वयग्रां तानि देशे त्रयोदश । षष्ठसप्तमयोर्तेयं षट्पंचाशं सहस्रकम् ॥ 726 ॥ 1248 / 1056 / 1056 / अपूर्वेऽशीतिसंयुक्तं ज्ञेयं शतचतुष्टयम् । पंचाशीतिशतान्येके स्युर्दापंचाशतं विना ॥ 727 ॥ अपूर्व 484 / सर्वाः पदबंधाख्याः प्रकृतयः 8448 / अनिवृत्तभंगाः कथ्यन्तेवेदसंज्वलनाभ्यासे द्वादश स्युर्द्विकोदयाः । एकोदयास्तु चत्वारः संज्वालान्यतमोदये ॥ 728 ॥ एकः सूक्ष्मे भवत्येवं द्वये सप्तदशोदयाः । एकोनत्रिंशदैक्ये ते द्वाभ्यामभ्यसने सति ॥ 729 ॥ __सवेदेऽनिवृत्तौ द्विकोदयाः 12 / अवेदे त्वेकोदयाः 4 / सूक्ष्मलोभे एकः 1 / सर्वे मिलिताः 17 / द्वाभ्यामभ्यसने द्विकोदयेषु प्रकृतयः 24 / एकोदये 4 / सूक्ष्मे 1 / पिंडिताः 29 / पदबंधाख्याः प्रकृतयः । / पाकप्रकृतिसंख्यायाः पदबंधा भवंति ते । पंचाशीतिशतान्याहुस्तां त्रयोविंशति विना । 8477॥730 ॥ ये भवंति गुणे यत्र पाकाः प्रकृतयश्च याः । योगोपयोगलेश्याभिस्ते गुण्यास्ताश्च यत्नतः ॥ 731 ॥ त्रयोदश द्वयोर्योगा दशान्यत्र त्रयोदश । नवैकादश ते षट्रे nava sapta ca yogini // 732 // 1 gunnne| Page #215 -------------------------------------------------------------------------- ________________ (206) गुणेषु योगाः 13 / 13 / 10 / 13 / 9 / 11 / 9 / 9 / 9 / 9 / 9 / 9 / '70 / गुणेषु पाकभेदाः पूर्वोदिता मिथ्यादृष्टौ 96 / 96 / सासनादिषु 96 / 96 / 192 / 192 / 1921192196 / अनिवृत्तौ 12 / 4 / सूक्ष्मे 1 / इति द्वयोः 17 / मिश्रो वैक्रियिको योगः स tathaudArikoM'gini / कार्मणश्च त्रयो नैते मिथ्यात्वं दृष्टितो गते ॥ 733 ॥ त्रयोदश ततो योगा मिथ्यादृष्टौ दशाथवा । सासने द्वादश प्रोक्ता द्वयोदेश नवापरे । / 734 / / एकत्रैकादश ज्ञेया नव योगा द्व्योस्त्त्ः। पाकप्रकृतयः पाकास्तैरभ्यस्या यथायथम् ॥ 735 ॥ मिथ्यादृष्टौ योगाः 13 / 10 / सासनादिषु 12 / 10 / 10 / 9 / 11 / 9 / 9 / यौगैः षण्णवत्यादयः पाकविकल्पाः पूर्वोदिता गुणिता मिथ्यादृष्टौ 148 / 960 पिंडिताः 2208 / सासनादिषु 1152 / 960 / 1920 / 1728 / 2112 / 1728 / 864 / पिंडिताः 12672 / न श्वभ्रं सासनो याति मिश्रवैक्रियिके यतः । पंढवेदो न तस्यास्ति ततस्तत्र कदाचन ॥ 736 ॥ वेदकोपादियुग्मोत्थैभंगैः षोडशभिस्ततः । चतुःषष्ठिर्मताः पाकाश्चत्वारो गुणिताः परे । 64 ॥ 737 ॥ पंढो वैक्रियिके मिश्रे नरके त्रिदिवे पुमान् । पुमानौदारिके मिश्रे जायते नृष्वसंयतः ॥ 738 ॥ भंगैः षोडशभिर्गुण्या वेद्कोपादियुग्म्कैः। कर्मवैक्रियमिश्राभ्यां निव्रतोष्टोदयस्तथा ॥ 739 ॥ Page #216 -------------------------------------------------------------------------- ________________ ( 207) नपुंसकवेदद्वयकषायचतुष्कहास्यादियुग्मानामन्योन्याभ्यासे भंगाः 16 / एतैरष्टोदया हताः 128 / चैक्रियिकमिश्रकामणयोगाभ्यां हताः 256 / युग्मैकवेदकोपादिभंगैरष्टभिराहताः । अष्टावौदारिके मिश्रे चतुःषष्ठिसदाहृताः ॥ 740 ॥ __ युग्मैकवेदकोपादीनामन्योन्यबधे भंगाः 8 / एतेऽष्टोदयहताः 64 / औदारिकमिश्रहताः 64 / एवमसंयते पूर्वैः सहोदयविकल्पाः परे 320 / नवमे दशमे पाकाः पूर्व सप्तदशोदिताः । योगैर्नवभिरभ्यस्तास्त्रिपंचाशं शतं मतम् ॥ 741 ॥ सवेदेशनिवृत्ती वेदाः 3 / संज्वलनाः 4 / परस्परबंधे द्विकोदयाः 12 / नवयोगहताः 108 / निर्वेदे शेषेषु पंचमभागेषु चतुर्षु संज्वालान्यतमोदयाः 4 / योगनवकगुणिताः 36 / द्वयेऽप्यनिवृत्तौ मिलिताः 144 / सूक्ष्मे सूक्ष्मलोभसंज्वालस्यैकस्योदयः 1 / नवभिर्योगैर्गुणिताः 9 / इत्थं सर्वे पिंडिताः 153 / मोहनोदयभंगा ये योगानाश्रित्य मेलिताः । नवोत्तरशते ते द्वे सहस्राणि त्रयोदश ॥ 1320 / 742 ॥ साम्प्रतं पदबंधा योगानाश्रित्य कथ्यन्ते तत्र मिथ्यादृष्टयादिषु पूर्वोदितैर्योगैरेतैः 13 ॥ 20 ॥ सासनादिषु 12 / 10 / 9 / 9 / 11 / 9 / 9 / क्रमादेताः प्रकृतयः पूर्वोदिता मिथ्यादृष्टौ 864 / 768 / सासनादिषु 768 / Page #217 -------------------------------------------------------------------------- ________________ (208) 768 / 1440 / 12481056 / 1056 / 480 | गुणिता जाता मिथ्यादृष्टौ 11232 / 7680 सासनादिषु 921617680 ॥ 1440 / 11232 / 11616 / 9504 / 4320 // पाकप्रकृतयः संति चतुर्विंशतिभंगजाः । षडशीतिसहस्राणि साशीति च शताष्टकम् ॥ 743 ॥ 86880 / द्वात्रिंशत्पोडशाभ्यस्ताः पाकप्रकृतयः स्फुटम् । सह द्वादशभिज्ञेयं सासने शतपंचकम् ॥ 744 ॥ सासने चत्वारः पाकाः 7,8,8,9 / एवं प्रकृतयः 32 / पूर्वोदितैः षोडशविर्भगैर्गुणयित्वा वैक्रयिकमिश्रयोगबंधेऽन्येपिपदबंधाः 512 / पाकाष्टकगता षष्ठिःप्रकृतीनामसंयते । हताः षोडशभिर्भगैर्वेदकोपादियुग्मजैः ॥ 745 ॥ कर्मवैक्रियमिश्राभ्यां योगाभ्यां ताडिता सती । सहस्रं नव विशानि शतानि च भवंति ताः ॥ 746 ॥ __ असंयतेऽष्टोदयाः 7,8,8,9 / 6,7,7,8 / एषां प्रकृ. तयः 60 / षोडशभंगगुणिताः 960 / वैक्रियिकमिश्रकार्मणयोगाभ्यां हताः 1920 / पाकप्रकृतयो भंगैरष्टषष्टिभिराहताः । निहतौदारिकमिश्रेण सहाशीत्या चतुःशती ॥ 747 ॥ . असंयतेऽन्येप्यौदारिकमिश्रयोगे भंगाः480 / एवं निव्रते योगत्रये अन्येपि मिलिताः पदबंधाः 2400 / 1 'अष्ट' इति स्वकल्पितपाठः । Page #218 -------------------------------------------------------------------------- ________________ ( 209) एकोनत्रिंशदभ्यस्ता नवमे दशमे च ताः । योगैर्नवभिरादिष्टं सैकषष्टिशतद्वयम् ॥ 748 ॥ नवमे उदये 2 / द्वादशभिद्धिकोदयैर्घाते 24 / चतुर्भिरेकोदयः । 4 / सर्वाः 28 सूक्ष्मे एकोदयः 1 / मिलिताः 29 / एता नवभिर्योगैरभ्यस्ता 261 / / पदबंधाः मताः सर्वे मिलिता मोहकर्मणि । नवतिः स्युः सहस्राणि त्रिपंचाशानि निश्चितम् ॥ 749 ॥ इति मोहे योगानाश्रित्य गुणेषु पदबंधाः 90053 / गुणस्थानेषु ये पाका पदबंधाश्च संति ये । उपयोगैर्हता ज्ञेयास्ते निःशेषा विचक्षणैः ॥ 750 ॥ द्वयोः पंच क्रमेणैते त्रिषु षट् सप्त सप्तसु । द्वयोववबोद्धव्या गुणस्थानेषु कोपिदैः ॥ 751 ॥ गुणेषूपयोगाः 5 / 5 / 6 / 6 / 6777 / 7 / 7 / 7 / 7 / 2 / 2 / गुणेष्वष्टसु पाकविकल्पाः 19219696 / 192 / 192 / 192 // 192 / 96 / नवमे 12 / 4 दशमे 1 / द्वयोः 17 / उपयोगगुणा एते एतावतो निवेदिताः । उपयोगं प्रति प्राज्ञैः पाकभेदा यथागमम् ॥ 752 ॥ 960 / 480576 / 1152 / 1152 / 1344 / 1344 / 672 / मिलिताः 7680 / नवमे दशमे पाकाः पूर्व सप्त dshoditaaH। उपयोगगुणाः संति शतं सैकोनविंशति ॥ 753 / 119 / मिलिताः 7799 / भेदा मोहनपाकानामुपयोगहता म्ताः। ऐक्ये नवनवत्यामा शतानां सप्तसप्ततिः ॥ 754 ॥ 14 पं.सं. Page #219 -------------------------------------------------------------------------- ________________ ( 210 ) गुणस्थानाष्टके संति पाकप्रकृतयो यकाः । उपयोगैः क्रमादेताः पदबंधा हता मताः ॥ 755 ॥ गुणेष्वष्टसु पाकप्रकृतयः 1632।768 | 768 / 1440 / 1248 / 1056 / 1056 | 480 / एताः यथास्वमुपयोगगुणाः पदबंधाः 8160 3840।4608|8640 7488|7392 / 7392|3360| मिलिताः 50880 / सूक्ष्मानिवृत्तिकस्थानपाकप्रकृतयो हताः । सप्तकेनोपयोगानां व्युत्तरे द्वे शते मते । / 756 ॥ द्वयोः पाकप्रकृतयः 29 / उपयोगसप्तकहता H 203 / उपयोगगताः सर्वे पदबंधा निरूपिताः । सहस्राण्येक पंचाशत्सत्र्यशीतीनि सूरिभिः ॥ 757 ॥ 51083 / लेश्याश्चतुष्टये षट् षट् तिस्रस्तिस्रत्रये शुभाः । एकैकास्ति गुणानां सा षट् निर्लेश्यमंतिमम् ॥ 758 / / 6।6।6|6|3|3|3|1|1|1|1|1|1| | अष्टसु गुणस्थानेषु पाकविकल्पाः 192/96/96/192/192|192|192|96 / एते यथाक्रमं लेश्यागुणाः लेश्यासु पाकभेदाः - 1152/576 / 576 / 1152/576/576 | 576 / 96 | अनिवृत्तिसूक्ष्मयोरुदयाः 17 | शुक्ललेश्यागुणाः 17 / सर्वे पिंडिताः 5297 / त्रिहीनानि त्रिपंचाशच्छतान्येवं गुणेषु वै । लेश्या पाकविकल्पानां भवत्येकत्र मोहने ॥ 759 ॥ गुणाष्टके पदबंधे पाकप्रकृतयः 1632|768/768/1440|1248|1056 / 1056 | 480 / यथाक्रमं लेश्याहताः पदबंधा आगताः 9792/4608।4608|8640 3744 / Page #220 -------------------------------------------------------------------------- ________________ (211) 31683168 / 3168 / 480 / मिलिताः 38208 / नवमदशमयोः पाकप्रकृतयः 29 / शुक्ललेश्याहताः 29 / सर्वे मिलिताः 38237 / संति लेश्याहताः सर्वे पदवंधा विसंशयम् । अष्टत्रिंशत्सहस्राणि सप्तत्रिंशं शतद्वयम् ॥ 760 ॥ मोहनीयोदया ह्येताः समस्ता vedtaadd'itaa। गुणस्थानाष्टकर्याश्च चतुर्विंशतिसंगुणाः ॥ 761 ॥ मिथ्यादृष्टयादिस्वष्टसूदयाः 84|4 4 / एते त्रिवेदतार्3इताः 24 / 12 / 12 / 24 / 24 / 24 / 24 / 12 / चतुर्विंशतिसंगुणाः 576 / 288288576 / 576 / 576576 / 288 / सर्वैक्ये 3744 / अनिवृत्तौ संज्वाला वेदत्रयगुणाः 12 / वेदैस्तु त्रिभिरभ्यस्ताः संज्वाला अनिवृत्तिके । सप्तत्रिंशच्छतान्याहुः षट्पंचाशीनि मेलने ॥ 762 / / पाकस्थानानि । एवं 3756 / पाकप्रकृतयः सर्वाः वेदत्रयहता मताः । गुणस्थानाष्टके मोहे चतुर्विंशतितार्3इताः ॥ 763 ॥ 6832 // 3216052 / 44 / 4420 / त्रिवेदे गुणाः 204 / 96 / 96 / 180 / 156 / 132 / 132 / 60 / चतुर्विंशतितार्3इताः 4896 / 2304 / 2304 / 43203744 / 3168 / 3168 / 1440 / मिलिताः 25344 / अनिवृत्तौ संज्वालाः 4 / प्रकृतिद्वयगुणाः 8 / त्रिवेदगुणाः 24 / अनिवृत्तिस्थसंज्वालाः प्रकृतिद्वयसंगुणाः । वेदैस्त्रिभिरभ्यस्ता मेलनीया विचक्षणैः । / 764 ॥ Page #221 -------------------------------------------------------------------------- ________________ ( 212 ) शतत्रयाष्टषष्टिश्च सहस्रा पंचविंशतिः । पदसंख्या विबोद्धव्या त्रिवेदी प्रति मोहने ॥ 765 ॥ 25368 / त्रिसंयमगुणाः पाकाः षष्ठसप्तमयोर्मताः । अपूर्वे गुणिता द्वाभ्यां सर्वे तीर्थकरैर्हताः ॥ 766 ॥ षष्ठसप्तमयोरुदयाः 88 / संयमत्रयहताः 24 / 24 | अपूर्वे पाकाः 4 / द्विसंयमगुणाः 8 / चतुर्विंशतिगुणाः सर्वे 576 / 576 / 192 | सर्वैक्ये 1344 / षोडशैकस्तथा पाकाः संयमे गुणिताः क्रमात् । अनिवृत्तौ तथा सूक्ष्मे द्वाभ्यामेकेन कोविदैः ॥ 767 ॥ अनिवृत्ताबुदयाः 16 / संयमद्वयगुणाः 32 / सूक्ष्मे पाकाः 2 / एकसंयमगुणे मिलिताः । सप्तसप्ततियुक्तानि त्रयोदश शतानि ते । विकल्पाः संति पाकानां संयमं प्रति मोहने । 1377 ॥ 768 ॥ षष्ठसप्तमयोः पाकास्त्रिभिर्द्वाभ्यां च संयमैः । हत्वा प्रकृतिसंघातांस्ताडयेत्तीर्थकारिभिः ॥ 769 ॥ प्रमत्ताप्रमत्तयोः पदबंधाः 44।44 | संयमत्रयाभ्यस्ताः 132/132 | अपूर्वे पदबंधाः 20 / द्विसंयमगुणाः 40 / चतुर्विंशति गुणाः 3168/3168/960 | सर्वैक्ये 7296 / द्वयं द्वादशभिर्हत्वा चतुर्भिरेककं पुनः । संयमद्वितयाभ्यस्ता विधेयमनिवृत्तिके । / 770 ॥ अनिवृत्तौ द्वौ द्वौ द्वादशगुणौ 24 / एकश्चतुर्गुणः 4 / द्वापि द्विसंयमगुणौ 56 / एकः सूक्ष्मे 1 | एकसंयमगुणः 1 ॥ Page #222 -------------------------------------------------------------------------- ________________ ( 213 ) caturthe संयमेनैको हन्यात्सूक्ष्मकषायके । त्रिसप्ततिशतान्याहुस्त्रिपंचाशीनि मेलिताः ॥ 771 ॥ 7353 / चतुर्थादिगुणैः पाकाः सम्यक्त्वैस्त्रिभिराहताः । द्वाभ्यां पुनरपूर्वाख्ये हंतव्याः पाकवेदिभिः । / 772 / / चतुर्विंशतिज्ञाः सर्वे कार्याः प्रकृतिवेदिभिः । अनिवृत्तौ तथा सूक्ष्मे सम्यक्त्वद्वयताडिताः । / 773 / / असंयतादिगुणचतुष्टये udaye clcicle । त्रिसम्यक्त्वा - भ्यस्ताः 24।24।24।24 | अपूर्वे पाकाः 4 / सम्यक्त्व - द्वयाभ्यस्ताः 8 / सर्वे चतुर्विंशतिगुणाः 576 / 576 / 576 / 576 / 192 / एते मिलिताः 2496 / अनिवृत्तिसूक्ष्मयोः पाकाः 17 / द्विदर्शन गुणाः 34 / सर्वे मिलिताःत्रिंशदभ्यधिका ज्ञेया शतानां पंचविंशतिः । पाकभंगाः विबोद्धव्याः सम्यक्त्वं प्रति मोहने । 2530 ॥ 774 ॥ सद्दष्टयादिगुणस्थानचतुष्के ताडितास्त्रिभिः । चतुर्विंशतिविध्वस्ताः कर्त्तव्याः सकला बुधैः ॥ 775 ॥ come गुणस्थानचतुष्टये पाकप्रकृतयः 60 52।44 ।44 | सम्यक्त्वत्रयगुणाः 180 / 156 | 132/132 / अपूर्वे उदयप्रकृतयः 20 / दर्शनद्वयाभ्यस्ताः 40 / सर्वाश्चतुर्विंशतिभंगघ्नाः 4320।3744।3168|3168/960 | सर्वैक्ये 15360 / अनिवृत्तौ तथा सूक्ष्मे पाकप्रकृतयो बुधैः । सम्यक्त्वद्वितयाभ्यस्ताः कर्तव्याः बुद्धिशालिभिः ॥ 776 ॥ अनिवृत्तिसूक्ष्मयोः पाकप्रकृतयः 29 / दर्शनद्वयगुणाः 58 / Page #223 -------------------------------------------------------------------------- ________________ (214) अष्टादशाधिकं ज्ञेयं बुधैः शतचतुष्टयम् । तथा पंचदश ज्ञेयाः सहस्राः मिलिते सति ॥ 777 ॥ 15418 / ये मोहनीये पदबंधपाक__ त्रयोपयोगैः क्रमतः सलेश्यैः । निघ्नंति निमलितमोहबंधा स्ते यांति सद्योऽमितगत्यभीष्टम् ॥ 779 ॥ इत्यमिगत्याचार्यवर्यप्रणीते पंचसंग्रहे मोहपाकस्थान प्ररूपणा स्माप्ता। गुणेषु मोहसत्त्वस्थानान्याहत्रीण्येकं द्वे क्रमात्पंच सत्त्वे गुणचतुष्टये । त्रीणि स्युर्दश चत्वारि त्रीणि स्थानानि मोहने ॥ 1 ॥ krmaadekaadshgunnessu-3|12|5|5|5|5|3|10|4|3| अष्टसप्तषडग्रास्ति विंशतिः प्रथमे ततः । परे विंशतिरष्टाग्रा मिश्रे साष्टचतुर्युता । / 2 ॥ मिथ्यादृष्टौ 28 / 27/26 / सासने 28 / मिश्रे 28124 / क्रमतोष्टचतुस्त्रिद्वियुक्ता सैका च विंशतिः । पंच स्थानानि जायते सत्त्वे गुणचतुष्टये ॥ 3 ॥ चतुर्थपंचमषष्ठसप्तमेषु चतुर्यु पंच 28 / 24 / 23 / 22 / 21 / सैवाष्टचतुरेकाग्रा स्थानानां शमके त्रयम् । अपूर्व क्षपके सैका विंशतिः कथिता परम् ॥ 4 ॥ अपूर्वस्य शमके 2824 / 21 / क्षपके 21 / Page #224 -------------------------------------------------------------------------- ________________ (215) सैवाष्टचतुरेकामा सैकाग्रा नवमे दश । सत्रिद्वयेका क्रमात्पंच चत्वारस्त्रिद्वयो मताः ॥ 5 ॥ अनिवृत्तेः शमके 28 / 24 / 21 / अनिवृत्तेः क्षपके 21 / 13 / 12 / 11 / 5 / 4 / 3 / 2 / सूक्ष्मेषु चतुरेकायां विंशतिं क्रमतो विदुः । एकं च क्षपके तस्य त्रयं शान्ते पुरातनम् ॥ 6 ॥ सूक्ष्मस्य शमके 28 / 24 / 21 / क्षपके 1 / शांत 28 ॥ 24 ॥ 21 // इत्थं मोहसत्ताप्ररूपणा समाप्ता । बंधादित्रितयं नानो गुणानां दशके कमात् । पाकसत्त्वद्वयं योज्यं परे तस्माच्चतुष्टये ॥ 7 ॥ बंधे पाके क्रमात्सत्त्वे स्युः षट् नव षडादिमे । सासने त्रीणि सप्तकं द्वे त्रीणि द्वे च मिश्रके ॥ 8 ॥ निव्रते त्र्यष्टचत्वारि द्विद्विचत्वारि पंचमे । षष्ठे द्विपंचचत्वारि चत्वार्येकं चतुष्टयम् ॥ 9 ॥ सप्तमेऽपूर्वके पंच ज्ञेयमेकं चतुष्टयम् । एकमेकं क्रमादष्ट गुणस्थानद्वये ततः ॥ 10 ॥ एकं चत्वारि शांताख्ये क्षीणे चोद्य्स्त्त्व्योः। त्रयोदशे द्विचत्वारि द्वे षटुं च चतुर्दशे ॥ 11 ॥ 4 5 . 0 UWW 04 और्न् sa61 षडादितः समिथ्यात्वे बंधपाके नवादितः । षट् स्थानान्यादितः सत्वे संति त्रिनवतिं विना ॥ 12 ॥ Page #225 -------------------------------------------------------------------------- ________________ (216) बंधे 23 / 25 / 26 / 28 / 29/30 / पाके 21 ॥ 24 ॥ 25 // 26 // 27/28/29/3031 / सत्त्वे 9219119018884/82 / चतुस्त्रिद्विच्युता बंधे द्वात्रिंशत्सप्त सासने । सप्ताष्टाग्रे विना पाके विंशती नवतिः सती ॥ 13 ॥ __बंधे 28 / 29 / 30 / पाके 21 / 24 / 25 / 26 / 29 / 30 / 31 / सासनस्तीर्थकराहारकद्वयसत्कर्मा न भवतीति 90 / मिश्रे साष्टनवा बंधे सैकादश dshodye। सनवा विंशतिद्वयग्रा नवतिः सा तथा सती ॥ 14 ॥ बंधे 28129 / पाके 29 / 30 / 31 / सत्त्वे 92 / 90 / चतुस्त्रिद्विच्युता बंधे द्वात्रिंशदादितोऽवते । द्वितीयोनानि पाकेऽष्ट सत्त्वेऽस्त्याचं चतुष्टयम् ॥ 15 ॥ __बंधे 28 / 29 / 30 / पाके 21 / 25 / 26 / 27 / 28 / 29 / 30 31 / सत्त्वे 93 / 92 / 91190 / नवाष्टसहिते बंधे विंशती पंचमे मते । त्रिंशत्सैका च सा पाके सच्चतुष्टयमादिमम् ॥ 16 ॥ बंधे 28 / 29 / पाके 30/31 / सत्त्वे 93292 / 91 / 90 / बंधे साष्टनवा षष्ठे प्रथमं सच्चतुष्टयम् । पंचत्रिद्वयेकनिर्मुक्ता त्रिंशत्सा च मतोदये ॥ 17 ॥ __ बंधे 28 / 29 / पाके 25/27 / 28 / 29/30 / सत्त्वे 93 / 92 / 91190 / चतुस्त्रिद्वयेकसंत्यक्ता बंधे द्वात्रिंशदीरिता । उदये सप्तमे त्रिंशदादिमं सच्चतुष्टयम् ॥ 18 ॥ बंधे 28 / 29 / 30 / 31 / पाके 30 / सत्वे 93 / 92 / 91190 // Page #226 -------------------------------------------------------------------------- ________________ (217) शमके क्षपके पूर्व बंधेऽन्त्यस्थानपंचकम् । उदये जायते त्रिंशत्पूर्व सत्त्वे चतुष्टयम् ॥ 19 ॥ __ बंधे 28 / 29 / 30 / 311 / पाके 30 / सत्त्वे 93.92 ॥ 91 / 90 / सप्तमेऽन्त्यक्षणेऽपूर्वो नवमो दशमस्त्रयः । वनंत्येकं यशः शेषाश्चत्वारः संत्यबंधकाः ॥ 20 ॥ 11 / 10 / 000 / अष्टमादित्रये शांत क्षीणे त्रिंशन्मतोदये । त्रिंशत्सैका च सा योगयुक्ते योगे नवाष्ट च ॥ 21 ॥ __ अपूर्वादिषु पंचसु पाके 30 / 30 / 30 / 30 / 30 / सयोगे उदये 30 / 31 / अयोगे उदये 9 / 8 / शमकत्रितये शांते क्स्स्प्कान्नाम्पूर्व्के॥ पोडशप्रकृतिध्वंसमकुर्वत्यनिवृत्तिके । / 22 ॥ चतुष्कं प्रथमं सत्त्वे परतोऽतः क्षणाष्टके । नवमे दशमे क्षीणे सयोगे योगवर्जिते ॥ 23 ॥ चतुष्टयमशीत्यादिनिर्योगांत्यक्षणे परम् । ज्ञेया नव दश प्राज्ञैरिति नाम प्ररूपितम् । / 24 ॥ ___ तत्रोपशमश्रेण्यामपूर्वादीनां चतुर्णाक्षपकाणामपूर्वेऽनिवृत्तिप्रथमनवांशे च । सच्चे 93 / 92 / 91190 / अनिवृत्तिक्षपकशेषनवांशेष्वष्टसु सूक्ष्मक्षीणसयोगनिर्योगोपांतिमक्षणेषु च । सत्त्वे 8079/7877 / निर्योगांत्यक्षणे 10 / 9 / एवं नामप्ररूपणा स्माप्ता। Page #227 -------------------------------------------------------------------------- ________________ ( 218 ) मार्गणां प्रति बंधादित्रयं कथ्यन्तेबंधे पाके सच्चे द्वे पंच त्रीणि संति नरकेषु । षट् नव पंच त्रितये संति स्थानानि तिर्यक्षु ॥ 25 ॥ अष्टादश द्वादश च त्रितये स्थानानि संति मानुष्ये चत्वारि पंच चत्वारि त्रिदिवे तत्र जायंते ॥ 26 ॥ तदित्थं नवदशसहिता बंधे नरके विंशतिरुदाहृता पाके । एषैकपंचसप्ताष्टनवाग्रा जायते तत्र ॥ / 27 ॥ एकद्वित्रिपरित्यक्ता तत्र त्रिनवतिः सती । उक्त्वा बंधादिकं श्वभ्रे तिर्यक्षु कथयाम्यतः ॥ 28 ॥ व बंधे 29 30 | उदये 21।25।27।28।29 | सत्त्वे 92 / 91 / 90 / आद्यानि तत्र षड्बंधे नवाद्यान्युदये विदुः । त्र्येकाग्रे नवती सत्वे सप्ताद्यानि विना क्रमात् ॥ 29 ॥ तिर्यक्षु बंधे 23 । 25 । 26।28|29|30| पाके 21।24। 25।26।27|28|29|30|31 | तीर्थकृत्सत्कर्मा तिर्यक्षु न यातीति तेन विना सत्त्वे 92 90/88|84 / 82 / सर्वे बंधे नृत्त्वे क्रमाच्चतुर्विंशतिं विना पाकाः । सत्वे द्वयशीत्यूनस्थानान्यखिलानि जायंते ॥ 30 ॥ नृत्वे बंधाः 23 । 25।26।28।29|30|31|1 | पाकाः 21।25।26।27।28।29|30|31|9|8 | सैन्ति 93 / 92 | 1 सत्वस्थानानि । च. 2/6 84 u.59 105 स. 3/5124 Page #228 -------------------------------------------------------------------------- ________________ व (219) 911908884/80/797877 / 10 / 9 / बंधे पंचषडग्रा नवदशयुक्ता च विंशतिः स्वर्गे । सा सैकपंचसप्ताष्टनवपाके विनिर्दिष्टा ॥ 31 ॥ सत्त्वे प्रथमचतुष्कं बंधादित्रितयमुक्तमिति नाके । इदमिन्द्रियेस्विदानी कथयामि यथागमं ज्ञात्वा ॥ 32 ॥ __ स्वर्गे बंधे 25 / 26 / 29 / 30 / पाके 21 / 25 / 27 / 28 / 29 / सत्तायां 93 / 92 / 11 / 9 / एकाक्षे त्रितये पंच विकलत्रितये म्ताः। पंच षद् पंच पंचाक्षे त्वष्टौ दश त्रयोदश ॥ 33 ॥ e.vi. पं. तदित्थम् स.5/6/13 बंधे त्रिपंचषट्नवदशयुक्ता विशतिर्मतैकाक्षे । पाकाः पंच प्रथमाः प्रथमतृतीये विना संति ॥ 34 ॥ __ स्थानानीति शेषः । बंधे 23 / 25 / 26 / 29/30 / पाका:. 2024 / 25 / 26 / 27 / संति 92 / 9018884/82 / एकेन्द्रियवद्धंधे सत्त्वे विकलत्रये प्रजायंते । एकषडष्टनवदशैकादशयुग्विंशतिः पाके ॥ 35 ॥ बंधे 23 / 05 / 26 / 29 / 30 / पाकाः 2126 / 28 / 29 / 30 / 31 / सत्त्वे 92 / 9018884/82 / / बंधे सत्त्वे जीवे सर्वस्थानानि संति पंचाक्षे । तानि चतुर्विशत्या पाके हीनानि जायते ॥ 36 ॥ बंधे 23 / 25 / 26 / 28 / 29/30/3111 / पाके 21 ॥ 25 ॥ Page #229 -------------------------------------------------------------------------- ________________ (220) 26 / 27 / 28 / 29 / 30 / 31 / 9 / 8 / सत्त्वे 93 / 92191190 ॥ 8884/82 / 8079/78/7710 / 9 / सर्वासु मार्गणास्वेवं सत्संख्याद्यष्टकेऽपि च । बंधादित्रितयं नाम्नो योजनीयं यथागमम् ॥ 37 ॥ न चत्वारिंशतं सैकं परित्यज्यान्यकर्मणाम् । पाकोदीरणयोरस्ति विशेषः स्वाम्यतः स्फुटम् ॥ 38 ॥ मिश्रसासादनापूर्वशांतायोगान् विमुच्य सा । योजनीया गुणस्थाने विभागेन विचक्षणैः ॥ 39 ॥ एकचत्वारिंशत्प्रकृतयो गुणस्थानं प्रति दीयन्तेमिथ्यात्वं तत्र दुर्दृष्टौ तुर्ये shvbhrsuraayussii|| तैरश्चं जीवितं देशे षडेताः सप्रमादके ॥ 40 ॥ सातासातमनुष्यायुस्त्यानगृद्धित्रयाभिधाः । सम्यक्त्वं सप्तमे वेदत्रितयं त्वनिवृत्तिके ॥ 41 ॥ लोभः संज्वलनः सूक्ष्मे क्षीणाख्ये दृक्चतुष्टयम् । दश ज्ञानांतरायस्था निद्राप्रचलयोर्द्वयम् ॥ 42 ॥ त्रसपंचाक्षपर्याप्तवादरोच्चनृरीतयः । तीर्थकृत्सुभगादेययशांसि दश योगिनि ॥ 43 ॥ 1002 / 16 / / 03 / 10 / 16 / 10 / 0 / मिलिताः 41 ॥ त्रिभिविरहितं तीर्थ्क्र्तृत्वाहार्क्द्विकैः। स्वीकरोति समिथ्यात्वः शतं सप्तदशोत्तरम् ॥ 44 ॥ सासनः शतमेकाग्रं चतुर्भिः सप्तभिर्युताम् । सप्ततिं मिश्रनिव्रतौ सप्तभिस्त्रिभिरन्विताम् ॥ 46 ॥ पइइंशतिं च गृह्णाति ततो द्वाविंशतिं परः । / एकद्वित्रिचतुयूनामेतां संयमपंचके ॥ 47 ॥ . Page #230 -------------------------------------------------------------------------- ________________ ( 221) सूक्ष्मः सप्तदशैकस्य शान्तक्षीणाख्ययोगिनाम् । सातस्य कर्मणो बंधो निर्योगो बंधवर्जितः ॥ 18 ॥ ___ तीर्थकराहारकद्वयहीना मिथ्यादृष्टौ-16,117,3,31 / सासने-25,101,19,47 / मर्त्यदेवायुषी विना mizre0,74,46,74 / तीर्थकरमर्त्यदेवायुर्भिः सहासंयते-10, 77,43,71 / देशे-4,67,53,81 / प्रमत्ते-6,63,57, 85 / आहारकद्विकेन सहाप्रमत्ते-1,59,61,89 / / 2 * * . 030 उन् 5 85656565656 rA22 अनिवृत्तौ पंचसु भागेषु- रो . | 22 21, 20 19/ 18 19100101102 126 127128129/130 सूक्ष्मे-16,17,103,131 / शांते-0,1,119,147 / क्षीणे-0,1,119,147 / सयोगे-1,1,119,147 निर्योग्-0,0,120,148॥ प्रकृतीनामतो योज्यं खाम्यं ग्तिच्तुस्स्त्त्ये। सामान्येन पटोयोभिः पर्यालोच्य यथागमम् ॥ 49 ॥ तीर्थकृच्छभ्रदेवायुस्त्रयं रीतित्रये स्मृतम् । पराः प्रकृतयः संति सर्वा रीतिचतुष्टये ॥ 50 ॥ तीर्थकृत्त्वं न तिर्यक्षु श्वभ्रायुस्त्रिदशेषु नो । नारकेषु न देवायुः संत्यन्याः सर्वरीतिषु ॥ 51 ॥ Page #231 -------------------------------------------------------------------------- ________________ ( 222) चतुष्टयं कषायाणामादिमं दर्शनत्रयम् । शांता निव्रतमारभ्य यावत्सप्तानिवृत्तिकम् ॥ 52 ॥ शांतः पंढः स्त्री नोकषायपटू क्रमेण पुण्वेद्ः। कोपायेषु द्वौ द्वावेकैकोऽतोऽथ संज्वालः ॥ 53 ॥ उक्तं चपार्यते नोदयो दातुं यत्तत् शांतं निगद्यते । संक्रमोदययोर्यन्न तनिधत्तं म्नीनिभिः॥54॥ शक्यते संक्रमे पाके यदुत्कर्षापकर्षयोः । चतुर्यु कर्म नो दातुं भण्यते तनिकांचितम् ॥ 55 ॥ __ अनिवृत्तौ 71 / 6 / 1 / / 2 / 2 / 2 / सूक्ष्मे 1 / शांत 1 / / पिंडिताः सप्तभिः सह 28 / ताः समुदिताः प्राहशांताः क्रमेण सप्ताष्ट नव पंचदश क्रमात् । षोडशाष्टादश ज्ञेया विंशतिद्वयुत्तरा च सा ॥ 56 ॥ चतुर्भिः पंचभिः षभिः सहिता सानिवृत्तिके । सप्तभिः सहिता सूक्ष्मे शान्ते साष्टभिरन्विता ॥ 57 ॥ 789 / 15 / 16 / 18 / 20 / 22 / 24 / 25 / 26 / सूक्ष्मे 27 / शान्ते 28 / मिथ्यात्वमथ सम्यक्त्वं मिश्रमाद्याः क्रुधाद्य्ः। चतुर्यु संयतायेषु क्षीयंते सप्त कुत्रचित् ॥ 58 ॥ स्त्यानगृद्धित्रयं तिर्यद्वितयं नारकद्वयम् । आतपस्थावरद्वन्द्वमाद्यं जातिचतुष्टयम् ॥ 59 ॥ . For Private &Personal Use Only . Page #232 -------------------------------------------------------------------------- ________________ ( 223 ) सूक्ष्मसाधारणोद्योताः षोडशेतां निवृत्तिके । संख्यातव्यतमे भागे यांति प्रकृतयः क्षयम् ॥ 60 ॥ तिर्यग्यादयः सद्भिस्तिर्यग्गतिगता मताः । श्रश्रद्वयादयो जैनैः श्वभ्ररीतिगताः पुनः । / 61 ॥ अष्टौ कोपादयो मध्याः क्षिप्यतेऽतोनपुंसकम् । स्त्रीवेदः क्रमतः पङ्कं ततो हास्यादिगोचरम् । / 62 ॥ पौंस्नं पौंस्ने विनिक्षिप्य क्रोधः क्रोधे परे परः । माया ततोऽथ मायायां सूक्ष्मे लोभो निकृत्यते ॥ 63 ॥ 8।1।1।6|2| 1|1|1|1 | द्वे निद्राप्रचले क्षीणे प्रथमेऽत्ये चतुर्दश । क्षणे ज्ञानांतरायस्था दश दृष्टिचतुष्टयम् । 2 / 14 / / 64 / / जीवेतरविपाकानां द्वासप्ततिमयोगकः । उपांति क्षणे हंति चरमे तु त्रयोदश ॥ 65 ॥ स्वरद्वयमनादेयमयशोस्पूर्णदुर्भगौ । नभोगतिद्वयं वेद्यमेकमुच्छ्रासनीचके । / 66 / / जीवपाकाः स्युरेत्यामा नाम्नोऽन्याः पुद्गलोदयाः । एकोनषष्टिसंख्याना दक्षैः प्रकृतयः स्मृताः । 12 / 59 ॥ 67 // कायबंधन संघाताः प्रत्येकं पंचकप्रमाः । निर्माणगंधयोर्युग्गं षटुं संहतिगोचरम् ॥ 68 ॥ प्रत्येकागुरुलवा परघातोपघातके । एकोनषष्टिपात्र विज्ञेया पुद्गलोदया । 59 ॥ 69 ॥ 1 गता इत्यर्थः । Page #233 -------------------------------------------------------------------------- ________________ (224) सह देवानुपूव्यता मेलिताः क्षेत्रपाकया । ज्ञेया सप्तप्तिः संति सर्वाः प्रकृतयः स्फुटम् ॥ 70 ॥ मिलिताः 72 / वेद्यमेकतरं स्थूलं नरायुद्वयं त्रसम् । यशः पर्याप्तमादेयं उच्चं पंचाक्षस्वर्भगे ॥ 71 ॥ हत्वा तीर्थकृता सार्द्ध तीर्थकारी त्रयोदश । इतरः केवली याति द्वादशैव शिवास्पदम् ॥ 72 ॥ कार्यक्षयक्रममाह__ श्वभ्रदेवतिर्यगायुर्भिविना मिथ्यादृष्टौ-0,145,3 / तीर्थकराहारकद्वयहीनाः सासने-0,142,6 / आहारकद्विकेन सह mishre-0,144,4| तीर्थकरेण shaavirte-7,145,3| देशे-7,145,3 / प्र्म्त्ते-7,145,3| अप्रमत्ते-7,145, 3 / अपूर्व-0,138,10 / अनिवृत्तेर्नवसु भागेषु-132 122114113112106 10510410 // 10 26 3 3536 12 13 14 45] सूक्ष्मे-2,102,47 / शांते । क्षीणे क्षणद्वये-14,99,49 / सयोगे-0,85,63 / अयोगे समयद्वये-72,85,63 / 13, 13,135 / सिद्धे-0,0,148 / रत्नत्रयफलं प्राप्ता निर्वाध क्र्म्व्र्जिताः। निर्विशति सुखं सिद्धाखिलोकशिखरस्थिताः ॥ 73 ॥ अष्टचत्वारिंशतं कर्मभेदानित्थं हत्वा ध्यानतो निता ये । . Page #234 -------------------------------------------------------------------------- ________________ ( 225) स्वस्थानंतामेयसौख्याब्धिमना__ स्ते नः सद्यः सिद्धये संतु सिद्धाः ॥ 74 ॥ यस्मात्सर्व कृत्रिम नाशि दृष्टं संत्यज्यैकं पावनं सिद्धिलाभम् । तस्मादन्यत्सद्भिरत्यस्य कार्य कार्यो यत्नः सर्वदा सिद्धिलब्ध्यै ॥ 75 ॥ कल्मषाष्टकमयास्य सर्वथा ये गुणाष्टकमवापुरूर्जितम् । जातिमृत्युभवदुःखवर्जिता स्ते वसंतु मम निर्वृता हृदि ॥ 76 ॥ दृष्टिवादमकराकरादिदं प्राभृतैकलवरत्नमुद्धृतम् । ज्ञानदर्शनचरित्रवृहक - गृह्यतां शिवनिवासकांक्षिभिः ॥ 77 ॥ बंधं पाकं कर्मणां सत्त्वमेत द्वक्तुं शक्तं दृष्टिवादप्रणीतम् । शास्त्रं ज्ञात्वाऽभ्यस्यते येन नित्यं . सम्यक् तेन ज्ञायते कर्मतत्त्वम् ॥ 78 ॥ कर्मबंधगुणजीवमार्गणा स्थानयोजनपरायणोऽस्ति यः । सत्तपोदलितकर्मसंहतिः - सोऽस्तु तेऽमितगतिः शिवास्पदम् ॥ 79 ॥ इति श्रीमदमितगत्याचार्यवर्यप्रणीते पंचसंग्रहे सप्ततिः स्माप्ता। 1 त्यक्त्वा । 2 त्यक्त्वा । 3 दृष्टिवादो द्वादशांगः स एव मकराकरः समुद्रस्तस्मात् । 15पं. सं. Page #235 -------------------------------------------------------------------------- ________________ ( 226) नत्वा जिनेश्वरं वीरं बंधस्वामित्वसूदनम् । वक्ष्याम्योपविशेषाभ्यां बंधस्वामित्वसंभवम् ॥ 1 ॥ गुणस्थानं प्रति बंधः कथ्यतेसप्तदशैकालीढे शते ततः सप्ततिं चतुर्युक्ताम् । सप्ततिमथ सप्तयुतां सप्तव्यग्रे क्रमात्षष्ठी ॥ 2 ॥ एकविहीनां षष्टिं प्रकृतीः सप्तादिमा निबन्नति । पष्टिं द्विचतुयूनां षड्विंशतिमष्टमस्तस्मात् ॥ 3 ॥ विंशती द्वयेकसंयुक्ते तां ते चैकद्विवर्जिते । नवमः पंचकेशानां सूक्ष्मः सप्तदशेव ताः ॥ 4 ॥ तस्मादेकं त्रयः सातमयोगो bNdhvrjitH। विंशतं शतमोघेन बंधप्रकृतयो मताः ॥ 5 ॥ सम्यक्त्वसम्यमिथ्यात्वैकगंधस्पर्शसप्तकरसचतुष्कवर्णचतुष्टयबंधनपंचकसंघातपंचकलक्षणामष्टाविंशतिं वर्जयित्वा शेषा बंधप्रकृतयः 120 / अबंधाः 28 / तीर्थकराहारकद्वये सम्यक्त्वसंयमाभ्यां बध्येते, यस्मात्तस्मात्ताभ्यां विना मिथ्यादृष्टौ-16,117 / सासने-25, 101 / नरसुरायुआ विना मिश्रे-0,74 / नरसुरायुस्तीर्थकरैः सहासंयते-10,77 / पंचमे-4,64 / प्रमत्ते-6,63 / आहारकद्विकेन सहाप्रमत्ते-1,59 / अपूर्वे सप्तसु bhaagessu2,5810,56|0,5660,56|0,56|30,56|4,26 / नवमे प्ण्च्भागेस्सु-1,22|1,21|1,20|1,19|1,181 muukssmaadissu16,17/0,110,111,110,0| बंधविच्छेदः कथ्यते . Page #236 -------------------------------------------------------------------------- ________________ ( 227) आये षोडश बंधा द्वितीयके पंचविंशतिस्तुर्ये । दश पंचमे चतस्रः षट् षष्ठे सप्तमे चैका । / 6 ॥ द्वे त्रिंशचतस्रो पूर्वे नवमे क्षणेषु चैकैकाः । पंचसु विच्छिद्यते षोडश सूक्ष्मे जिने सातम् । / 7 ॥ आद्यं जातिचतुष्कं श्वभ्रत्रिदशायुषी सुरद्वन्द्वम् । सूक्ष्मस्थावरसाधारणातपापूर्णनारकयुगानि ॥ 8 ॥ वैक्रियिकाहारकयोयुग्मे चैकोनविंशतिं हित्त्वा । शतमेकोतरमन्याः प्रकृतीः स्वीकुर्वते श्वाभ्राः ॥ 9 ॥ आधस्तीर्थकृतोना हुंडासंप्राप्तषंढमिथ्यात्वैः । सासादनो विहीनः सप्ततिमथ मिश्रकः श्वाभ्रः ॥ 10 ॥ त्यक्त्वा मायुषा युक्तामोघोक्तां पंचविंशतिम् । मिश्रे षणवतेझेंया सप्ततिः सासने स्थितेः ॥ 11 ॥ निर्बतसम्यग्दृष्टिमायुस्तीर्थकृत्वयुक्तां ताम् । सप्तमनरके हीनं नरायुषा शतमुपादत्ते ॥ 12 ॥ मर्त्यद्वितयोचोनं मिथ्यादृष्टिस्तदत्र बध्नाति । मिथ्यात्वतिर्यगायुर्हडास्यां प्राप्तढोनम् ॥ 13 ॥ बनाति सासनाख्यः सासादनपंचविंशतिं त्यक्त्वा । तिर्यग्जीवितहीनां मर्त्यद्वयगोत्रसंयुक्ताम् ॥ 14 ॥ . मिश्रावतसदृष्टी बनीतः सप्तमे स्फुटं श्वभ्रे । श्वभ्रगतिर्निईता विज्ञातव्या पराप्येवम् ॥ 15 ॥ ओघेन नरके बंधप्रकृतयः-101,99 / mithyAdRSTau100,20 / सासने-96,24 / मिश्रे 70 / निव्रते 72 / चतुर्थपंचमषष्ठश्वभ्रेषु चतुर्थगुणे तीर्थकृता विना 71 / Page #237 -------------------------------------------------------------------------- ________________ ( 228 ) पृथिवीष N बंधप्रकृतिशतां नरायुषा हीनमोघेन सप्तमे नरके: 99 / मिथ्यादृष्टौ 96 / सासने 91 / मिश्रे 70 / निर्वते 70 / एवं नरकगतिः समाप्ता । प्रकृती रहितास्तीर्थकर्तृत्वाहारकद्विकैः । तिर्यचो गृह्णते सर्वाः सामान्येन विसंशयम् । 117 / / 16 / / तिर्यञ्चस्तास्तिरश्च्यपि पर्याप्ता वामदृष्टयः । बनंति प्रकृतीः सर्वाः सासनाः षोडशोज्झिताः ॥ 17 ॥ मिथ्यादृशः 117, 3 / सासनः 101 / मर्त्यदेवायुषी मर्त्यद्वयमौदारिकद्वयम् । पंचविंशतिमोघोक्तां विमुच्याद्यां च संहतिम् ॥ 18 ॥ एकोनसप्ततिं मिश्रा शेषाः स्वीकुर्वते ततः । सप्ततिं गृहते युक्ता निर्वतास्ताः सुरायुषा ॥ 19 ॥ / / मिश्राः 69, 32 / निर्वताः 70 / तिर्यचो गृहते हीना द्वितीयैस्ताः क्रुधादिभिः । एकं स्त्रीपुरुषाः पूर्णाः पंचाक्षा देशसंयताः ॥ 20 ॥ मुक्त्वा वैक्रियिकं पङ्कं नारकत्रिदशायुषी । स्वीकुर्वन्त्योघतो पूर्णाः शतं शेषं नवोत्तरम् । 109 / / 21 / / इति तिर्यग्गतिः समाप्ताः । प्रथमाः पंच बनंति तिर्यग्वत्प्रकृतीर्नराः । चतुर्थाः पंचमास्तत्र परं तीर्थकराधिका ॥ 22 ॥ शतं नवोत्तरं मास्तास्तिर्यग्वदपूर्णकाः । समर्जन्ति प्रमत्ताद्याः प्रकृतीरौधिकी स्फुटा ॥ 23 ॥ . Page #238 -------------------------------------------------------------------------- ________________ (229) प्रथमाः मिथ्यादृष्टयादयः पंच 117 / 101 / 69 / 71 / 67 / प्रमत्ताद्याः सर्वे 63 / 59 / 58,56,26 / 22....18 // 1701 / अपूर्णा मनुष्याः 109 / इति मनुष्यगतिः समाप्ता । सूक्ष्म वैक्रियिकं षटुं साधारणमपूर्णकम् । आहारकद्वयं द्वन्द्वं नारकत्रिदशायुषोः ॥ 24 ॥ विकलत्रितयं मुक्त्वा ssoddshprkRtiirimaaH| अपराः गृह्णते देवाश्चतुर्भिः सहितं शतम् ॥ 25 ॥ ओघेन देवाः 104 / विना तीर्थकृता शेष मिथ्यादृक् व्युत्तरं शतम् । एकेन्द्रियमसंप्राप्तं मिथ्यात्वं हुंडमातपम् ॥ 26 ॥ पंढकं स्थावरं सप्त त्यक्त्वा षण्णवतिः प्राः। प्रकृतीः सासनः सर्वाः स्वीकरोति विसंशयम् ॥ 27 ॥ मिथ्यादृष्टिः 103 / सासनः 96 / हित्वा मायुषा युक्तामोघोक्तां पंचविंशतिम् । / एताभ्यो गृह्णते मिश्राः सप्ततिं प्रकृतीः पराः । 70 ॥ 28 ॥ मायुस्तीर्थकर्तत्वयुक्तां द्वासप्ततिं ततः । / प्रकृतीः परिगृह्णाति सम्यग्दृष्टिरसंयतः । 72 ॥ 29 ॥ प्रथमे गृह्णते सर्वे निकायत्रितये सुराः। चतुर्निकायजाः देव्यः स्थिता गुणचतुष्टये ॥ 30 ॥ prkRtiistridshaughoktaastiirthkrtRtvvrjitaaH| त्रैदशीरौघिकीः सर्वाः सौधर्मेशानकल्पगाः ॥ 31 ॥ भावनादिष्योधेन 103 / मिथ्यागादिषु चतुर्यु 103 / Page #239 -------------------------------------------------------------------------- ________________ (230) 967070 / सौधर्मशानकल्पजेष्वोधेन 104 / मिथ्या.. ष्टयादिषु 10396 / 7072 / आतापस्थावरैकाक्षरोधिकीह्नते विना । पराः सनत्कुमाराद्याः सहस्रारावसानगाः । 101 ॥ 32 ॥ एतास्तीर्थकृता हीनाः स्वीकुर्वति कुदृष्टयः । हुंडासंप्राप्तमिथ्यात्वषंढोना भ्रष्टदृष्टयः ॥ 33 ॥ 100 / 96 / ता मायुर्युतां हित्वा मिश्रकाः पंचविंशतिम् । वनंति समनुष्यायुस्तीर्थकृत्वामसंयताः ॥ 34 ॥ 72 / 70 / तिर्यद्वितयमेकाक्षं तिर्य्ग्जीवित्मात्प्ः। उद्योतः स्थावरं चेति मुक्त्वा प्रकृतिसप्तकम् ॥ 35 ॥ अपराः प्रकृतीर्देवाः स्वीकुर्वत्यानतादिषु । अंत्यग्रैवेयकांतेषु देवौघप्रतिपादिताः ॥ 36 ॥ आनतादिस्वोधेन 97 / हीनास्तीर्थकृता मिथ्यादृष्टयः सासनाः पुनः । अंत्यौवेयकांतेषु देवौघप्रतिपादिताः ॥ 37 ॥ आनतादिस्वोधेन 97 / हीनास्तीर्थकृता मिथ्यादृष्टयः सासनाः पुनः । रहिताः षंढमिथ्यात्वहुंडासंप्राप्तकैरिमाः ॥ 38 ॥ 96 / 92 / त्यक्त्वा मायुषा युक्तामोधोक्तां पंचविंशतिम् । मिश्रास्तिर्यग्द्वयोद्योततिर्यगायुरपाकृताम् । 70 ॥ 39 ॥ Forry . Page #240 -------------------------------------------------------------------------- ________________ (231) सतीर्थकृन्नरायुष्कास्ताः स्वीकुर्वन्ति निव्र्ताः। सर्वार्थसिद्धिपर्यन्तास्ता एवोद्ध्वं व्यवस्थिताः ॥ 40 ॥ निव्रताः 72 / उपरिष्टात्सर्वार्थसिद्धिपर्यन्ता नवानुत्तराद्याः 72 / इति देवगतिः समाप्ता । षटुं वैक्रियिक तीर्थकृत्त्वं श्वभ्रसुरायुषी । आहारकद्वयं चेति विमुच्येकादश स्फुटम् ॥ 41 ॥ शतं नवोत्तरं शेषा एकाक्स्स्विक्लेन्द्रियाः। सामान्येन निवनंति घोराज्ञानतमोवृताः । 109 ॥ 42 ॥ श्वभ्रायुः श्वभ्रयुग्मोनास्ततः संत्यज्य षोडश । बनति सासनाः शेषाः पंचाक्षास्त्वौघिकीः पुन्ः॥43॥ मिथ्यादृशः 109,13 / सासनाः 96 / 120 / याव्च्छ्रीर्प्योप्तिमेकाक्स्स्विक्लोद्भ्वाः। सासना न प्रपद्यते तावत्तियङ्नरायुषी ॥ 44 ॥ न बनंति यतस्ताभ्यां ततस्तेषु विना मताः । चतुवतिरन्येषामभिप्रायेण बंधने । युग्मम् ॥ 45 ॥ 94 / इतीन्द्रियमार्गणा स्माप्ता। बनंत्येकाक्षवज्जीवा धरांभ अथ वा 94 / नृद्वयोचनरायूंषि तेजः पवनकायिकाः । हित्वैकाक्षगताः शेषा गृहंत्योधगतास्त्रसाः ॥ 46 ॥ तेजोवातकायिका मिथ्यादृशः 105 / ओघगतास्त्रसकायिकाः 120 / कायमार्गणा स्माप्ता। 1 धरांभोवृक्षकायिकाः । Page #241 -------------------------------------------------------------------------- ________________ (232) योगेष्वोधगतो भंगो वामानसचतुष्कयोः । भवत्यौदारिके योगे भंगो मत्यौघसंभवः ॥ 47 ॥ औदारिके 117/1069 / 71 / उपर्योधःसुरश्वभ्रयुषी श्वभ्रद्विकमाहारकद्विकम् । विहायौदारिके मिश्रे स्वीकुर्वन्त्योघतः पराः ॥ 48 ॥ ओधेनौदारिके मिश्रे 114 / देववैक्रियिकद्वन्द्वे हित्वा तीर्थकृता समम् । शतं नवाधिकं ताभ्यो गृह्णते वामदृष्टयः । 109 ॥ 49 ॥ श्वभ्रायुः श्वभ्रयुग्माभ्यामूनाः संत्यज्य षोडश । तिर्यमायुषी ताभ्यः सासना गृह्णते पराः । 94 ॥ 50 ॥ मुक्त्वा निस्तिर्यगायुष्कामेताभ्यः पंचविंशतिम् । देववैक्रियिकद्वन्द्वतीर्थकृत्सहिताः प्राः॥51॥ पंचसप्ततिसंख्यानाः प्रिगृह्ण्त्य्स्ण्य्ताः॥ सयोगः सातमेवैकं मिश्रकौदारिके स्थितः ॥ 52 ॥ क्रमेण 75 / 1 / योगवैक्रियिके भंगः सामान्यस्त्रिदशोदितः । तिर्यङ्मायुषी हित्वा तदीये मिश्रके पराः ॥ 53 ॥ ओपेन वैक्रियिके 104 / मिथ्यादृष्टयादिषु 103 / 96 / 70 / 72 / ओधेन वैक्रियिकमिश्रे 102 / हीनास्तीर्थकरेणाद्ये स्थावरैकेन्द्रियातपैः । हुंडासंप्राप्तमिथ्यात्वषंढेरपि च सासने ॥ 54 ॥ मिथ्यादृष्टौ 101 / सासने 94 / . Page #242 -------------------------------------------------------------------------- ________________ (233) पंचविंशतिमत्यस्य तिर्य्गायुर्विव्र्जिता। युक्तास्तीर्थकरेणान्या निव्रताः परिगृण्हते ॥ 55 ॥ आहारकद्वये योगे षष्ठवद्गृह्णते विना । आहारकद्वयश्वभ्रद्वितयायुश्चतुष्टयैः ॥ 56 ॥ कार्मणे गण्हते योगे शेषा mithyaashstvimaaH| देवक्रियिकद्वन्द्वतीर्थकर्तृत्ववर्जिताः ॥ 57 ॥ आहारकाहारकमिश्रद्वये 63 / ओधेन कार्मणे योगे 112 / मिथ्यादृशः 107 / / श्वभ्रायु रकद्वन्द्वत्यक्ताः संत्यज्य षोडश । एताभ्यः सासना योगे गृह्णते कार्मणे पराः । 94 ॥ 58 ॥ नतिर्यगायुषी हित्वा पंचविंशतिमव्रते । सुरवैक्रियिकद्वन्द्वतीर्थकर्तृत्वसंयुताः । 75 ॥ 59 ॥ सयोगा गृण्हते सातं प्रतरे लोकपूरणे । यौगिकी मार्गणा ख्याता वैदी सा कथ्यतेऽधुना ॥ 60 ॥ ___ इति योगमार्गणा समाप्ता । एकाग्रविंशतिर्यावद्धंधकोऽस्त्यनिवृत्तिकः । ओघो वेदत्रये तावत्संत्यवेदास्ततः परे ॥ 61 ॥ इति वेदमार्गणा स्माप्ता। ओघोदितः कषायेषु बंधो मिथ्यागादिषु । नवमं दशमं यावनिकषायेषु चेरितः ॥ 62 ॥ ओघेन कषायचतुष्काणां 120 / विशेषतो मिथ्याहष्टयादीनामेकविंशतिविंशत्येकोनविंशतिबंधकानिवृत्तिपर्यन्तानां Page #243 -------------------------------------------------------------------------- ________________ (234) सकषायचतुष्काणामोघभंगः, ततः सलोभकषायाणां सूक्ष्मसांपरायणामोघः, ततोऽकषायाणां शांतक्षीणसयोगानामोघः । इति कषायमार्गणा । अज्ञानं ज्ञानमप्यस्ति गुणे यद्यत्र त्त्त्व्त्ः॥ तत्तत्र विदुषा बुद्धा बंधस्योघो नियोज्यताम् । / 63 ॥ तत्रौधेनाज्ञानत्रये 117 / मिथ्यादृष्टौ 117 / सासने 101 / ततोऽसंयतादीनां मत्यादिज्ञानत्रये नवानामोघभंगः, ततो मनःपर्यये प्रमत्तादीनां सप्तानामोघः, ततः केवले स्योगायोग्योरोघ्ः। इति ज्ञ्यान्मार्ग्न्ना। ओघः सामायिके वृत्ते छेदोपस्थापनेऽपि च । प्रमत्तादिचतुष्केऽस्ति परिहारेपे चाद्ययोः ॥ 64 ॥ सूक्ष्मे सूक्ष्मकषायोऽसौ यथाख्याते चतुर्वतः । देशे देशचरित्रेऽसौ चतुष्केऽप्यस्त्यसंयमे ॥ 65 ॥ इति संयममार्गणा । चक्षुषोऽचक्षुषो दृष्टावोघो द्वादशके मतः । गुणानामत्रतादीनां नवकेऽवधिदर्शने ॥ 66 ॥ सयोगायोगयोरोघो ज्ञेयः केवलदर्शने । मार्गणा दर्शनस्योक्ता लेश्यानां तां वदाम्यतः ॥ 67 ॥ आद्यलेश्यात्रयालीढा विमुच्याहारकद्वयम् । एतास्तीर्थकरेणोनाः स्वीकुर्वन्ति कुदृष्टयः ॥ 68 ॥ कृष्णनीलकापोतलेश्यासामान्येन 118 / कुदृष्टयः 117 / Page #244 -------------------------------------------------------------------------- ________________ (235) सासनाः षोडश त्यक्त्वा मिश्रकाः पंचविंशतिम् । देवमायुषी चान्याः सप्ततिं चतुरन्विताम् ॥ 69 ॥ सासनाः 101 / मिश्राः 74 / तीर्थकुन्नृसुरायुभिर्युक्तां वनंत्यसंयताः । तेजोलेश्या विमुच्यताः श्वभ्रायुर्विकलत्रयम् ॥ 70 ॥ श्वभ्रद्वयमपर्याप्तं सूक्ष्मं साधारणं पराः । हित्वा वामदृशस्तीर्थकर्तृत्वाहारकद्विके । / 71 ॥ असंयताः 77 / ओधेन तेजोलेश्याः 111 / वामदृशः 108. एकेन्द्रियमसंप्राप्तं स्थावरं पंढहुंडके । मिथ्यात्वमातपं हित्वा परा बनंति सास्नाः। 101 ॥ 72 ॥ औधिकीः परिगृहंति प्रकृतीः सकलाः स्फुटम् । तेजोलेश्यास्थिताः पंच सम्यङ्गिथ्यागादयः ॥ 73 ॥ 7477 / 67/63 / 59 / श्वभ्रायु रकद्वंद्वसूक्ष्मसाधारणातपान् । एकेन्द्रियमपर्याप्त स्थावरं विकलत्रयम् ॥ 74 ॥ पद्मलेश्या निरस्यैता द्वादश प्रकृतीः पराः । आत्मसात्कुर्वते सर्वाः अष्टोत्तरशतप्रमाः ॥ 75 ॥ ओघेन पद्मलेश्याः 108 / विहायाहारकद्वन्द्वतीर्थकृत्त्वं कुदृष्टयः । सासनाः षंढमिथ्यात्वहुंडासंप्राप्तकैर्विना ॥ 76 ॥ कुदृष्टयः 105 / सासनाः 101 / स्वीकुर्वन्त्यौधिकीः पंच mishrdRssttipurogmaaH| शुक्ललेश्याः प्रवनंति स्थावरं नारकद्वयम् ॥ 77 ॥ Page #245 -------------------------------------------------------------------------- ________________ (236) तिर्यग्द्वयातपैकाक्षाण्युद्योतं विकलत्रिकम् । तिर्यक्श्वभ्रायुषी सूक्ष्म साधारणमपूर्णकम् । / 78 ॥ षोडशेति परित्यज्य प्रकृतीगंण्हते पुनः । हित्वा मिथ्यादृशस्तीर्थकारित्वाहारकद्वये ॥ 79 ॥ अस्ण्प्राप्त्क्मिथ्यात्व्स्स्ण्द्ध्हुण्द्द्विव्र्जिताः। सासना गृण्हते शेषाः शुक्ललेश्याव्यवस्थिताः ॥ 80 ॥ ओघेन शुक्ललेश्याः 104 / मिथ्यादृशः 101 / सासना 97 / मिश्रास्तिर्यग्द्वयोद्योततिर्यगायुरपाकृताम् । हित्वामरनरायु सहितां पंचविंशतिम् । / 81 ॥ अपरा गृह्णते शेषाः प्रकृतीरव्रताः पुन्ः। तीर्थकन्नसुरायुभिरोधोक्ता निखिला युताः । / 82 / / 74 / अव्रताः 74 / / इति लेश्यामार्गणा । औघिकीर्येण्हते भव्यास्ता अभव्याः कुदृस्स्त्तिगाः। ओघो वेदकदृष्टीनां नित्रतादिचतुष्टये ॥ 83 ॥ ओघःक्षायिकदृष्टीनामेकादशगुणश्रिताम् । विबुध्यासंयतादीनां योजनीयो यथागमम् ॥ 84 ॥ ओघो मर्त्यसुराया हीनः शामिकदर्शने । बनंति नैकमप्यायुर्यतस्तत्र व्यवस्थिताः ॥ 85 ॥ मुक्त्वा द्वितीयकोपादिचतुष्कादिमसंहती । नृद्वयौदारिकद्वन्द्वे शेषा गृहंत्यणुव्रताः ॥ 86 ॥ "असंयताः 75 / अणुव्रताः 66 / . Page #246 -------------------------------------------------------------------------- ________________ (237 ) हित्वा तृतीयकोपादिचतुष्कं ताः प्रमादिनः । शोकस्थिराशुभासातायशोऽरतिविवर्जिताः ॥ 87 ॥ आहारकद्वयाः शेषाः स्वीकुर्वन्त्यप्रमत्तकाः । शान्तान्तेषु परेष्वोघो द्रष्टव्योऽपूर्वकादिषु ॥ 88 ॥ प्रमत्ताः 62 / अप्रमत्ताः 58 / इति भव्यसम्यत्क्वमार्गणा । ओघोक्ताः संज्ञिनां मिथ्यादृष्टियातास्त्वसंज्ञिनाम् । एतेषां सासनस्थानां ज्ञातव्याः सासनस्थिताः ॥ 89 ॥ इति स्ण्ज्ञ्यिमार्ग्न्ना। अस्त्याहारकेष्वोघः कर्मप्रकृतिबंधने । ज्ञेयः कार्मणयोगस्थो अंगोनाहारकेषु तु ॥ 90 ॥ इति आहार्क्मार्ग्न्ना। Page #247 -------------------------------------------------------------------------- ________________ ( 238 ) ग्रंथकर्तुः प्रशस्तिः । श्री माथुराणामनघद्युतीनां संघोऽभवद्वृत्तविभूषितानाम् । हारो मणीनामिव तापहारी सूत्रानुसारी शशिरश्मिशुभ्रः ॥ 1 ॥ माधवसेनगणी गणनीयः शुद्धतमोऽजनि तत्र जनीयः । भूयसि सत्यवतीव शशांक: श्रीमति सिंधुपतावकलंकः ॥ 2 ॥ शिष्यस्तस्य महात्मनोऽमितगतिर्मोक्षार्थिनामग्रणी - रेतच्छास्त्र मशेषकर्मसमितिप्रख्यापनायाकृत । वीरस्येव जिनेश्वरस्य गणभृद्भव्योपकारोद्यतो दुर्वारस्मरदन्तिदारणहरिः श्रीगौतमोऽनुत्तमः ॥ 3 ॥ यदत्र सिद्धांतविरोधि वद्धं, ग्राह्यं निराकृत्य तदेतदायैः । गृहंति लोका ग्रुपकारि यद्वत्, त्वचं निराकृत्य फलं पवित्रम् ॥ 4 ॥ अनश्वरं केवलमर्चनीयं यावत्स्थरं तिष्ठति मुक्तपंक्तौ । . Page #248 -------------------------------------------------------------------------- ________________ (239) तावद्धरायामिदमत्र शास्त्रं स्थेयाच्छुभं कर्मनिरासकारि ॥ 5 ॥ त्रिसप्तत्याधिकेऽब्दानां सहस्र शकविद्विषः । मसूतिकापुरे जातमिदं शास्त्रं मनोरमम् ॥ 6 ॥ इत्याचार्यवर्यश्रीमदमितगतिविरचितः पंचसंग्रहः स्माप्त्ः। समाप्तोऽयं grnthH। Page #249 -------------------------------------------------------------------------- ________________ Page #250 -------------------------------------------------------------------------- ________________ ter-arrer-ere arer-crer-error - महाय पूर्व प्रकाशित ग्रन्थोंकी सूची -- - :08-30प्रत्येक ग्रन्थ लागत मात्र मूल्य पर बेचा जाता है। 1 रधीयस्त्रयादिसंग्रह (न्याय ) / -) 15 युक्त्यनुशासन (न्याय) 2 सागारधर्मामृत ) 16 नयचक्रसंग्रह 3 विकाना कौरवीय (नात्त्क्)|) 17 षट्प्राभृतादिसंग्रह 4 पार्श्वनाथचरित ( काव्य ) ॥ ) 18 प्रायश्चित्तसंग्रह 10) 5 मैथिली-कल्याण (नाटक)) 19 मूलाचार सटीक (पूर्वार्ध)1) 6 आराधनासार ॥ 20 भावसंग्रहादि 7 जिनदत्तचरित (काव्य्)|)॥ 21 सिद्धान्तसारादिसंग्रह 8 प्रद्युम्नचरित ) 22 नीतिवाक्यामृत 1) 9 चारित्रसार ) 23 मूलाचार सटीक (उत्तराध) 1 ॥ ) 10 प्रमाणनिर्णय ( न्याय) / ) 24 रत्नकरण्ड सटीक 11 आचारसार । ) 25 पंचसंग्रह निलोकसार सटीक 1 ॥ ) 26 लाटीसंहिता 13 तत्त्वानुशासनादिसंग्रह ॥ ) 27 पुरुदेवचम्पू . 14 अनगारधर्मामृत 3 ॥ ) 28 प्राचीन शिलालेखसंग्रह --------- - parere-arrer-areer-errerar-errorer-crerrrrrrrrerar-e-- नोट-आगे और bar3e bar3e महत्त्वपूर्ण ग्रन्थोंके छपानेका प्रबन्ध हो रहा है। प्रत्येक जैनीको इसके ग्रन्थ ma~gAkara सहायता करनी चाहिए। 100) सौ रुपया देकर सहायता देनेवालोंको सब ग्रन्थ भेट भेजे जाते हैं। --22-2-2-2-8-2222 निवेदकनाथूराम प्रेमी, मंत्री, हीराबाग, पो. giragA~va, बाम्बई । 222 nya-Serrerre-2--2--22-0--2228rerroreer-arera on internationa n elivateractionajuksonly p lemelon