SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ (१५२) द्वितये नवकं पटुं ततोऽपूर्वस्य पूर्वकम् । यावद्भागं ततः सूक्ष्मं बंधे यावच्चतुष्टयम् ।। ३९० ॥ गुणस्थानेषु बंधः-९।९।६।६।६।६।६।६।४।४10101010 | सत्वे नवोपशांतांताः क्षीणे षट्र प्रथमे क्षणे । चतस्रोत्रांतिमे ज्ञेयाः सत्त्वं नास्ति ततः परम् ।। ३९१॥ क्षपके संत्यपूर्वस्य नव प्रकृतयः स्फुटम् । अनिवृत्तेरसंख्येयभागेषु षडतः परम् ॥ ३९२ ।। -९९।६६ क्षी.प्र.क्षी.अं. सर्वत्र चत्वारः पंच चोदये परं क्षीणस्यांत्यक्षणे चतुष्टयमिति । मिथ्यादृष्टिसासनयोः-बंधः ९, ९ । उदयः ४, ५ । सत्ता ९, ९ । सम्यमिथ्यादृष्टयादिषु द्विविधापूर्वकरणप्रथमसप्तमभागं यावत्-बं. ६, ६ । उ. ४, ५ । स. ९, ९ । शेषापूर्वानिवृत्तिसूक्ष्मोपशमकेषु, क्षपकेषु चापूर्वकरणस्य सप्तभागेषु षट्स्वनिवृत्यसंख्यातान् बहून् भागान् यावत्-बं. ४, ४ । उ. ४, ५ । स. ९,९। ततः परं क्षपितषोडशप्रकृतेरनिवृत्तेः शेषसंख्यातभागे सूक्ष्मक्षपके च__बं. ४, ४ । उ. ४, ५। स. ६, ६ । उपशांते-चं. ०, ० । उ. ४, ५ । स. ९, ९ । क्षीणे प्रथमे क्षणे-बं. ०, ०। उ. ४, ५ । स. ६,६। क्षीणांत्यक्षणे-बं. ० । उ. ४ । स. ४ । सप्त गोत्रेऽष्ट वेद्ये स्युभंगाः पंच नवोदिताः । नव पंचक्रमाच्छभ्रतियङ्नरसुरायुषाम् ॥ ३९३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy