SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ (१५३) गोत्रे ७ । वेद्ये ८ । आयुषि ५ । ९।९।५। उच्चं द्वयोर्द्वयोर्नीचं बंधे पाके चतुष्टये । उच्चनीचोच्चनीचानि द्वयं सत्त्वे चतुष्टये ॥ ३९४ ॥ पंचमे सकलं नीचमित्थं वेद्येऽपि बुध्यताम् । एकोऽङ्कः प्रथमेऽन्यत्र शून्यस्तत्र निवेश्यते ॥ ३९५ ॥ बंध ११ उदय १० सत्ता १।०१।०१।०१।०/०10/ अत्रांकसंदृष्टेरुच्चे एको नीच शून्यः १२० एकः साते शून्योsसाते ११०। आद्ये पंचादिमाः भंगाश्चत्वारः सस्तदर्शने । द्वावाद्यौ त्रितयेऽन्यत्र पंचमेस्त्येक आदिमः ॥ ३९६ ॥ . मिथ्यादृष्टयादिषु दशसु पंचानां विभागः ५।४।२।२। २।१।१।१।१।१। । उच्चं पाके द्वयं सत्त्वे चतुष्के बंधवार्जते । अयोगस्योच्चमंत्येऽस्ति समये पाकसत्त्वयोः ॥ ३९७ ॥ चतुर्यु उ. १। स. ११० । अयोगांत्यक्षणे १।१। एवं सप्त ७। चत्वारो गोत्रवद्गाः वेद्यस्य प्रथमा मताः । आधेषुषट्सु ते सति प्रथमौ द्वौ च सप्तसु ॥ ३९८ ॥ आद्यौ बंधपरित्यक्तावयोगे द्वावुपान्तिमे । द्धावसाते तथा साते तस्यान्ते पाकसत्त्वयोः ॥ ३९९ ॥ बं. १ १ ० स.१०.१०.१०.१०१०१० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy