SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ एवमष्ट ८ । वायुरुदितं सच्च तिर्यगायुरबध्नतः । बनतस्तत्र जायेते बध्यमानोदिते सेती ॥। ४०० ॥ सती बद्धोदिते बद्धे मर्त्यायुष्यप्ययं क्रमः । एकद्वित्रिचतुर्भिश्च संज्ञांकैरायुषां क्रमात् ।। ४०१ ॥ चतुर्णामायुषां संदृष्टिः १ । २ । ३ । । । पाके वायुषोऽबंधे, बंधे तिर्यङ्नरायुषोः । सत्वे वयुषो भंगास्तदाद्योः परयोरपि ॥ ४०२ ॥ ५/०/२ (ति.) ० श्वभ्रायुषो भंगा: १|१ १ १ ( १५४ ) तिर्यग्भवायुरुदयेऽबंधे, बंधे पुनश्चतुष्कस्य । तिर्यग्जीवितसत्त्वे सत्त्वे वा परचतुष्कस्य ॥ ४०३ ॥ 1019 ● O तिर्यगायुगाः २ २ २ २ २ | २२|१|२।१ २।२ २/२ मनुष्यायुर्भेगा: - |१|१|२ १२ १३ १३ न. ति. न. ति. न. म. न. म. ३ (म.) ० ง Jain Education International ०१ ० ० मानव भवायुरुदयेऽबंधे, बंधे पुनचतुष्कस्य । मानुषजीवितसच्चे सत्त्वे चापरचतुष्कस्य ॥ ४०४ ॥ r ० ० 3 ० 3 3 ३ ; ; ; ; ; | ३ 3 ३ |३|१३|१| ३।२ ३।२३।३ ३।३ ३४ ३/४ ४ For Private & Personal Use Only ; १ तिर्यगायुरबनतो जीवस्य श्वभ्रायुरुयं सत्ताच । तिर्यगायुर्वनतो नारकजीवस्य तिर्यगायुर्बंधः नरकायुरुदयः द्वयोः सत्ता । 3 २ ( १ ) अंकेन नरकायुर्बोध्यम् ( २ ) अंकेन तिर्यगायुः ( ३ ) अंकेन मनुष्यायुः (४) अंकेन देवायुः www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy