________________
(१५५) पाके देवायुषो बंधे बंधे तिर्यनरायुषोः । सत्वे देवायुषो भंगास्तदायोः परयोरपि ॥ ४०५ ॥
देवायुभंगा- ३
द्वयेकाग्रे विंशती ते त्रिसप्तन्यूने मनीषिणः। नव पंच च चत्वारि त्रीणि द्वे विदुरेककम् ॥ ४०६ ॥ यानीति मोहनीयस्य स्थानानि दश कर्मणः । बंधे संति गुणस्थाने तेषामस्तीति योजना ॥ ४०७॥ २२।२१।१७।१३।९।।४।३।२।१। मिथ्यात्वयुजि मिथ्यात्वं कषायाः षोडशैककः । वेदो हास्यादिकेस्वकं युग्मं भययुगुप्सने ॥ ४०८ ॥ द्वाविंशतिरमिथ्यात्वषंढका स्रस्तदर्शने । न्यूनानंतानुबंधिस्त्रीवेदैमिश्रचतुर्थयोः ॥ . ०९ ॥ १।१६।।२।११। मिळिताः २२ । इति ।
मिथ्यादृष्टौ प्रस्तारः-२ । २, २ । १,१, १ । १६ । १ । सासने २१ । प्रस्तारः-२ । २, २ । १,१। १६ । मिश्राव्रतयोः १७ । प्रस्तारः,-२ । २,२ । १ । १२ । अप्रत्याख्यानकैरूना देशे षष्ठे तृतीयकैः।। सप्तमाष्टमयोरेते शोकारति विना कृताः ॥ ४१० ॥
देशे १३ । प्रस्तारः-२ । २,२ । १।८ । षष्ठे ९ । प्रस्तारः,-२ । २,२ । १। ४ । सप्तमाष्टमयोः ९ । प्रस्तार:२।२।१ । ४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org