SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ (१५१) दशसु,-५, ५ । ५, ५ । ५, ५ । शान्तक्षीणयोः-०, ०१५, ५। ५, ५। नव स्युः षट् चतस्रश्च दृग्रोधे बंधसत्वयोः। स्थानानि त्रीणि पाके द्वे चतस्रः संति पंच वा ॥ ३८४ ॥ भवंति नव सर्वाः षट् स्त्यानगद्वित्रयं विना । चतस्रः प्रचलानिद्रारहिताः बंधसत्त्वयोः ॥ ३८५ ।। ९।६।४ चतस्रोत्रोदये चक्षुर्दर्शनावरणादयः । जायंते पंच वा निद्रादीनामेकतरोदये ॥ ३८६ ॥ ४।५। बंधत्रये संति नवात्र सत्त्वे षटू चतुर्वन्धिनि बंधहीने । नवाथ षटू द्वौ सकतेषु पाको सत्वे च पाके च चतुष्कमंत्ये ॥ ३८७ ॥ द्वयोर्नव द्वयोः पदं चतुषु च चतुष्टयम् । पंच पंचसु शून्यानि भंगाः संति त्रयोदश ।। ३८८ ॥ बंध | ० ० उदय सत्ता ९ .५४५ सत्ता बंधत्रये ९।६।४ सर्वे मूलभंगाः १३ । सत्तायां नवकंपट्टे द्वयेषटुं नव द्वये। द्वितये षटुमेकत्र गतवंधे चतुष्टयम् ।। ३८९ ॥ इति मूलभंगेषु सस्वभंगाः । उदयभंगाश्चत्वारः पंच वा सर्वत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy