SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ उदय सत्ता ८८ (१५०) वंधे कत्युदये सत्त्वे संति स्थानानि वा कति । मृलोत्तरगताः सन्ति कियंत्यो भंगकल्पनाः ॥ ३७८ ॥ अष्टकं सप्तकं षष्ठं बंधेऽष्टोदयसत्वयोः। एकबंधे त्रयो भेदा एको बंधविवर्जिते ॥ ३७९ ॥ बंध न बंध १११ बं. एकबंधे-उदय ७७ अबंधे-उ. ४ सत्ता ८७ त्रयोदशसु सप्ताष्टौ बंधेऽष्टोदयसत्तयोः । भेदाः संज्ञिनि पर्याप्ते पंच द्वौ केवलिद्वये ॥ ३८० ॥ वं. बाबा त्रयोदशसु जीवसमासेषु-उ. ८८ एकस्मिन् संज्ञिनि पूर्णे-८८८ केवलिद्वये,–१, ० । ४, ४ । ४, ४ । द्वो विकल्पौ गुणस्थानषदे मिश्रं विनाष्टसु । एकैकः कर्मणां बंधः पाकसत्वेषु जायते ॥ ३८१ ।। मिथ्यादृष्टयादीनां षण्णां मिश्रवर्जितानां द्वौ विकल्पौ८, ७ । ८, ८ । ८,८। मिश्र अपू. अ.सू.उ.क्षी. स.अ. स. ८० एकैकोऽष्टानां- 2 9 एकैकोऽष्टानां 2 V बंधोदयास्तिता मूलप्रकृतीनां निवेदिताः । उत्तरप्रकृतीनां ताः कथयिष्यामि साम्प्रतम् ॥ ३८२ ॥ बंधादित्रितये पंच विघ्ने ज्ञानाबरोधने ।। शांत क्षीणे च निर्बन्धे पंचानामुदयास्तिते ॥ ३८३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy