________________
( १७६) २९ । भंगाः ५७६ । आनपर्याप्तिपर्याप्ते सोच्छ्वासं त्रैशतं स्मृतम् । कालभंगा विबोद्धव्याः सूरिभिः पूर्वभाषिताः ॥ ५४७ ॥ ३० । भंगाः ५७६ । तत्स्वरैकतराश्लिष्टमेकत्रिंशतमीरितम् । द्विघ्ना भंगा वचःपूर्णे पल्यानां त्रितयं स्थितिः॥ ५४८ ॥ ३१ । भंगाः ११५२। __इत्थं सोद्योतोदये पंचाक्षे भंगाः सर्वे २३०४ । उद्योतरहिपंचाक्षे २६०२ । एवे पंचेन्द्रिये सर्वे भंगाः ४९०६ । सहस्राः पंच भंगानामष्टहीना निवेदिताः। तिर्यग्गतौ समस्तानां पिडितानां पुरातनैः ॥ ५४९ ॥ सर्वे तिर्यग्गतौ भंगाः ४९९२ ।
___एवं तियग्गतिः समाप्ता। पाका मनुष्यगत्याऽमा समस्ता मर्त्यजन्मनाम् । चतुर्विंशतिपाकोनदशशेषाः पुरोदिताः ।। ५५० ।। २११२५/२६।२७।२८।२९।३०।३१।९।८। यानि स्थानानि तिर्यक्ष निरुद्योतेषु पंच वै । पंचेंद्रियेषु मानां तानि सामान्यभामिनाम् ॥ ५५१ ॥ २१।२६।२८।२९।३०। अत्र तिर्यग्द्वयस्थाने भणनीयं नरद्वयम् । भंगास्तद्वन्मता द्वयग्रषष्ट्विंशतिशतप्रमाः ॥ २६०२ । ५५२ ॥ यद्यपि पूर्वमुक्तास्ते तथापि सुखार्थमुच्यन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org