SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ( १७५ ) असंप्राप्तमनादेयमयशो हुंडदुर्भगे । अपूर्णेन सहोदयंति ( १ ) पूर्णेन तु सहेतराः ।। ५३९ ।। सर्वे २८९ । पूर्णाङ्गस्य गतापूर्णमाष्टाविंशतमीरितम् । परघातनभोरीतियुगलैकतरान्वितम् ।। ५४० ।। भंगानां षट्शतीस्याच्चचतुर्विंशतिं विना । जघन्या च प्रकृष्टा च स्थितिरान्तर्मुहूर्त्तिकी ॥ ५४१ ॥ २८ । एते पूर्वोक्ताः २८८ । नभोरीतियुगहता भंगाः ५७६ सोच्छ्वासमान पर्याप्तावेकोनत्रिशतं मतम् । अत्र दक्षैर्विबोद्धव्याः स्थितिभंगाः पुरातनाः ।। ५४२ ।। २९ | भंगाः ५७६ । शतं पूर्ण भाषस्य स्वरैकतरसंयुतम् । । अत्र द्विगुणिता भंगाः परा पल्यत्रयं स्थितिः ॥ ५४३ ॥ ३० । भंगाः पूर्वोक्ताः ५७६ | स्वरयुगलाहताः ११५२ । इत्थमुद्यतोदयरहिते पंचाक्षे भंगाः सर्वे, एवं २६०२ । प्राप्तोद्योतोदये एकषडग्रे विंशती बुधैः । पंचेंद्रिये मते पूर्वे त्यक्तापूर्णादये परम् ।। ५४४ ॥ २१।२६ अत्र भंगाः पुनरुक्ताः ८ । २८८ । स्थानं पाड़िशतं ज्ञेयमेकोनत्रिंशतं बुधैः । पूर्णागस्य खेरीत्यन्यतरोद्योतान्यघातयुक् ।। ५४५ ॥ शतानि पंच भंगानां षट्सप्तत्या समं स्फुटम् । प्रकृष्टोऽस्य जघन्यश्च कालोऽवाच्यंतर्मुहूर्त्तकः ।। ५४६ ।। १ नभोगति २ अकाक्षराधिक्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy