SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ (१४) अपर्याप्ता मता ये ये चतुर्दशसु देहिनः । ते ते नित्यपर्याप्तलब्ध्यपर्याप्तयो द्विधा ॥ १० ॥ चतुर्दशापि तैर्युक्तास्ते भवन्त्येकविंशतिः । इदानीं त्रिंशदुच्यन्ते निगद्येत्येकविंशतिः ॥ १०१ ॥ पंच स्थावरकाया ये ते प्रत्येकं चतुर्विधाः । दशत्रसयुता जीवसमासास्त्रिंशदीरितोः ॥१०२ ॥ द्विधा साधारणो ज्ञेयः प्रत्येकाङ्गो वनस्पतिः । साधारणश्चतुधोत्र प्रत्येकांगः पुनधिा ॥ १०३ ।। पूर्णाऽपूर्णतया तत्र प्रत्येकाङ्गः स्मृतो द्विधा । वनस्पतिर्यतः षोढा द्वात्रिंशत्त्रिंशदस्त्यतः ॥ १०४ ॥ एकमेकस्य यस्याङ्गं प्रत्येकाङ्गः स कथ्यते । साधारणः स यस्याङ्गमपरैबहुभिः समम् ॥ १०५ ॥ गूढसन्धिशिरापर्व समभंगमहीरुहं । साधारणं वपुश्छिन्नरोहि प्रत्येकमन्यथा ॥ १०६ ॥ एकत्र म्रियमाणे ये म्रियन्ते देहिनोऽखिलाः । जायन्ते जायमाने ते लक्ष्याः साधारणाः बुधैः ।। १०७॥ १ अस्मादयेतनोमूलपाठोऽयम् । २ ० ० १ १ ० (२१) ११० (३०) स.प्र. अ.प्र. ०११० सा. प्र. ० १० ३२ ० ० 10. १ १ ० ० ० 1०११० ०११० ०११० ० ०११०॥ ० ११० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy