SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ (१५) नित्येतरनिगोतत्वभेदात्साधारणा द्विधा । प्रत्येकं ते चतुर्भेदाःस्थूलसूक्ष्मादिभेदतः ॥ १०८ ॥ अष्टभेदा यतो जाताः साधारणशरीरिणः । द्वात्रिंशदुच्यते पूर्वा षट्त्रिंशत्साधुभिस्ततः ॥ १०९ ॥ त्रसत्वं ये प्रपद्यन्ते कालानां त्रितयेऽपि नो । ज्ञेया नित्यनिगोतास्ते भूरिपापवशीकृताः ॥ ११०॥ कालत्रयेऽपि यैर्जीवस्त्रसता प्रतिपद्यते । सन्त्यनित्यनिगोतास्ते चतुर्गतिविहारिणः ॥ १११ ॥ प्रत्येका देहिनो द्वेधा प्रतिष्ठिताप्रतिष्ठिताः । प्रत्येकं तेऽपि जायन्ते पूर्णापूर्णतया द्विधा ॥ ११२ ॥ प्रत्येकाङ्गाश्चतुर्भेदा यतः सन्ति शरीरिणः । अष्टत्रिंशत्ततः पूर्वा पट्त्रिंशद्गदिता बुधैः ।। ११३ ॥ पथिव्यां ये प्ररोहन्ति ते भण्यन्ते प्रतिष्ठिताः । उपरिष्टाये जलादीनां ते भवन्त्यप्रतिष्ठिताः ॥ ११४ ॥ सन्ति निवृत्यपर्याप्तलब्ध्यपर्याप्तभेदतः। अपयोप्ता यतो द्वेधा द्वात्रिंशति शरीरिणः ॥ ११५॥ ०११० २ ० ११३८ सा.इ.१० नि. १० ०११०1०११०॥१०॥ नि. ०११० सा.प्र. ०११०३६ ०११०१०११०१०११० ०११० अ. अ. ०११० ०११०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy