________________
(१५)
नित्येतरनिगोतत्वभेदात्साधारणा द्विधा । प्रत्येकं ते चतुर्भेदाःस्थूलसूक्ष्मादिभेदतः ॥ १०८ ॥ अष्टभेदा यतो जाताः साधारणशरीरिणः । द्वात्रिंशदुच्यते पूर्वा षट्त्रिंशत्साधुभिस्ततः ॥ १०९ ॥ त्रसत्वं ये प्रपद्यन्ते कालानां त्रितयेऽपि नो । ज्ञेया नित्यनिगोतास्ते भूरिपापवशीकृताः ॥ ११०॥ कालत्रयेऽपि यैर्जीवस्त्रसता प्रतिपद्यते । सन्त्यनित्यनिगोतास्ते चतुर्गतिविहारिणः ॥ १११ ॥ प्रत्येका देहिनो द्वेधा प्रतिष्ठिताप्रतिष्ठिताः । प्रत्येकं तेऽपि जायन्ते पूर्णापूर्णतया द्विधा ॥ ११२ ॥ प्रत्येकाङ्गाश्चतुर्भेदा यतः सन्ति शरीरिणः । अष्टत्रिंशत्ततः पूर्वा पट्त्रिंशद्गदिता बुधैः ।। ११३ ॥ पथिव्यां ये प्ररोहन्ति ते भण्यन्ते प्रतिष्ठिताः । उपरिष्टाये जलादीनां ते भवन्त्यप्रतिष्ठिताः ॥ ११४ ॥ सन्ति निवृत्यपर्याप्तलब्ध्यपर्याप्तभेदतः। अपयोप्ता यतो द्वेधा द्वात्रिंशति शरीरिणः ॥ ११५॥
०११०
२ ० ११३८
सा.इ.१० नि. १०
०११०1०११०॥१०॥ नि. ०११० सा.प्र.
०११०३६
०११०१०११०१०११०
०११० अ. अ.
०११०
०११०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org