SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ (२२) पिण्डः पौद्गलिकः कायो जीवव्यापारसंचितः । भेदाः षडस्य भूम्यम्भोवन्हिवायुतरुत्रसाः ॥ १५३ ॥ समानास्ते मसूराम्भोविन्दुशूचीत्रजध्वजैः।। धराम्भोऽनिमरुत्कायाः क्रमाचित्रास्तस्त्रसाः ॥ १५४ ॥ शर्करा सिकता पृथ्वी रत्नोपलशिलादयः । पत्रिंशद्धरणीभेदा दर्शिता जिनपुंगवः ॥ १५ ॥ करका महिकाविन्दुहिमावश्यायसीकराः। शुद्धं घनोदकं तोयं तोयकायास्तनूभृतः ॥ १५६ ।। अंगारो मुर्मुरो ज्वालाः स्फुलिंगशुद्धपावकाः । अचिरग्न्यादयो ज्ञेया बहुधावन्हिकायिकाः ।। १५७ ।। घनो महांस्तनुर्वात्या गुंजा मण्डलिरुत्कलिः। प्रभंजनादयः प्रोक्ता विचित्रा वातकायिकाः ॥ १५८ ॥ मूलाग्रविष्टपस्कन्धग्रन्थिबीजादिरोहिणः ।। सम्मूछिनो मताश्चित्रा वनस्पतिशरीरिणः ॥ १५९ ॥ सा द्वित्रिचतुःपंचहषीका भवभागिनः । विकलासंज्ञिसंड्याख्यास्त्रसप्रकृतियंत्रिताः ॥ १६० ।। सनाड्याबहिः सन्ति नाङ्गिनस्त्रसकायिकाः। उपपादं गतांस्त्यक्त्वा देहिनो मारणान्तिकान् ॥ १६१ ।। प्रत्येककायिका देवाः श्वाभ्राः केवलिनोईयम् । आहारकधरातोयपावकानिलकायिकाः ।। १६२ ॥ निगोतैर्बादरैः सूक्ष्मैरेते सन्त्यप्रतिष्ठिताः ।। पंचाक्षा विकला वृक्षा जीवाःशेषाःप्रतिष्ठिताः॥१६३॥ युग्मम् १ घटादिमध्ये शब्दविशेषो गुंजा। २ केवलिसमुद्धातगतांश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy