SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ (१२७) एकत्रिंशद्विना तीर्थकर्तृत्वाहारकद्वयैः । अष्टाविंशतिराधमां गृहीतः सप्तमाष्टमौ ॥ १८६ ॥ अत्र भंगः १ । पुनरुक्तः। अष्टाविंशतिरेकोनत्रिंशदस्ति द्वितीयका । अन्या तीर्थकरेणोना तं वनंति षडादिमाः ॥ १८७ ॥ अप्रमत्तादीनामुपरिजानामस्थिराशुभायशसां बंधाभावाझंगाट एवं देवेषु भंगाः १९॥ अपूर्वादित्रयेऽत्रैकं यशोभंगास्तु नामनि । चतुर्दशसहस्राणि पंचपंचाशतं विना ॥ १८८॥ १३९४५। द्वाविंशतिर्भुजाकारा नामन्यल्पतराः पुनः । एकविंशतिरव्यक्ता स्त्रयः सर्वेऽप्यवस्थिताः ॥ १८९ ॥ २२।२१।३।४६। J 1 ur नामनि भुजाकाराः v WWW. ur v . min . . ० ३१३ ० २९२८३ १३ ० २९२८ २ . २५/ १। १ । अल्पतरा: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy