SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ( २००) इत्थमसंयतस्याष्टौ त्यक्त्वा शेषाः २० । __ तिर्यगायुरुदयसत्त्वयोः १ । देवायुर्वन्धे तिर्यगायुरुदये द्वयोः सत्त्वे २। तिर्यगायुरुदये तिर्यगायुर्देवायुषोः सत्त्वे ३। नरायुरुदयसत्त्वयोः ४ । देवायुर्वन्धे नरायुरुदये द्वयोः सत्त्वे ५। नरायुरुदये नरदेवायुषोः सत्त्वे ६ । इत्थं देशसंयतस्य सर्वे ६। __नरायुरुदयसत्त्वयोः २ । देवायुर्वन्धे नरायुरुदये द्वयोः सत्त्वे २। नरायुरुदये नरदेवायुषोः सत्त्वे ३ । इत्थं प्रमत्ते सर्वे ३। __ त एवाप्रमत्तेऽपि । अपूर्वकरणादारभ्य यावदुपशान्तांत चतुर्णा शमकानां क्षपकानां च नरायुरुदयसत्त्वयोः १। उपशमकानाश्रित्य नरायुरुदये नरदेवायुषोः सत्त्वे २ । इत्थं द्वाभ्यां द्वाभ्यां भंगाभ्यां चतुर्वष्टौ ८। क्षीणसयोगायोगेषु नरायुरुदयसत्त्वयोः २। इत्थं त्रिषु त्रयः ३। सर्वेऽप्यायुषि भंगाः ११३। प्रथमे पंच चत्वारो द्वितीये त्रितये द्वयम् । एकैकोऽष्टसु गोत्रे द्वावंतेन्त्यौ पंचविंशतिः ॥ ६९७ ॥ गुणेषु गोत्रभंगाः ५।४।२।२।२।१।११।१।१।११।१२। उच्चोच्चमुच्चनीचं नीचोचं नीचनीचमिति ज्ञेयम् । बंधे पाके सत्त्वे द्वंद्वं सर्व क्रमानीचम् ॥ ६९८ ॥ . . . स १०/१०/१०/१०० Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy