SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ (१८६) बंधे २८ । उदये ३० । सत्त्वे ८८ । एकाग्रत्रिंशतः पाके नवतिद्वर्युत्तरा च सा । सत्त्वेष्टाविंशतबन्धो मिथ्यादृष्टयादिपंचके ।। ६२२ ॥ बंधे २८ । उदये ३१ । सत्त्वे ९२ । ९० । अष्टाशीतिः सती पाकः सैकायाः त्रिंशतः पुनः । मिथ्यादृष्टिषु तिर्यक्षु बंधेऽष्टाविंशतेः सति ॥ ६२३ ॥ बंधे २८ । उदये ३१ । सत्त्वे ८८ । इत्यष्टाविंशतेर्बधः समाप्तः। एकोनत्रिंशतो बंधे त्रिंशतश्च नवोदयाः । अन्तिमं द्वितयं हित्वा सामान्येन निवेदिताः ॥ ३२४ ।। सत्तायामादितः सप्त द्वयशीत्यंतानि संति वै । अत्र स्थानानि सामान्यादतो वक्ष्ये विशेषतः ॥ ६२५ ॥ बंधे २९ । ३० । पाकाः प्रत्येकं नव २१ । २४ । २५ । २६ । २७ । २८ । २९ । ३० । ३१ । सत्तास्थानानि सप्त ९३ । ९२ । ९१ । ९० । ८८।८४ । ८२ । एकोनत्रिंशतो बंध उदयोऽस्त्येकविंशतेः।। त्र्येकाग्रे नवती सत्यौ बद्धतीर्थकरे नरि ॥ ६२६ ॥ विग्रहगतिगते बंधे २९ । उदये २१ । सत्त्वे ९३ । ९१ । पूर्वी बंधोदयौ सत्त्वे नवतिद्वर्युत्तरा च सा । चातुर्गतिकजीवानां विग्रहर्तिव्यतिक्रमे ॥ ६२७ ॥ बंधे २९ । उदये २१ । सत्त्वे ९२ । ९० । चतुरष्टयुताऽशीतिः सत्त्वे बंधोदयौ च तौ। । नरतियशु तिर्यक्षु द्वयशीतिः श्रितविग्रहे ।। ६२८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy