SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ( ७ ) ताकज्जे लहु लग्गहु अप्पा झाएहु जो णिरालम्बो । अह कट्ठो अह मूलो संकप्पवियप्पयं मुयहं ॥ संघो कोवि ण तारइ कहो मूलो तहेव णिपिच्छो । अप्पा तारइ अप्पा तम्हा अप्पावि झाएहि ॥ पिच्छे हु सम्मत्तं करगहिए चमरमोरडंबरए । समभावे जिणादहं रायाईदोसचत्तेणं ॥ अमितगत्याचार्यनिर्मिताः निम्नलिखितनामानो ग्रन्थाः सन्ति । १ धर्मपरीक्षा २ सुभाषितरत्नसंदोह: ३ भावनाद्वात्रिंशतिः ४ आवकाचारः ५ जम्बूद्वीपप्रज्ञप्तिः ६ चन्द्रप्रज्ञप्तिः ७ सार्द्धद्वयद्वीपप्रज्ञप्तिः ८ व्याख्याप्रज्ञप्तिः ९ योगसारप्राभृतं १० पञ्चसंग्रहः ११ सामायिकपाठः तत्र धर्मपरीक्षा सुभाषितरत्नसंदोह भावनाद्वात्रिंशतियोगसारप्राभृत श्रावकाचार सामायिकपाठ ग्रन्थाः मुद्रिताः सन्ति । पञ्चसंग्रहस्तु हस्तस्थएव । शेषाः प्रज्ञप्तिग्रन्थाः नोपलभ्यन्ते । अयं रचनासंदोहः कवेः सर्व -मुखीनपाण्डित्यं व्यनक्ति । १ ततः कार्ये लघु लगतु आत्मानं ध्यायतु यः निरालम्बः । अथ काष्ठः अथ मूलः संकल्पविकल्पकं त्यजत ॥ संघः कोपि न तारयति काष्ठो मूलः तथैव निःपिच्छः । आत्मा तारयति आत्मानं तस्मात् आत्मानं अपि व्यायत ॥ पिच्छे न हि सम्यक्त्वं करगृहीते चमरमयूरडंबरे । समभावे जिनेन दृष्टं रागादिदोषत्यक्तेन ॥ २ " सामायिक पाठः " इति नाम्ना भावनाद्वात्रिंशतिः पृथक् मुद्रिताऽस्ति अयम् सामायिक पाठस्त्वन्यएव माणिकचन्दग्रन्थमालायाः सिद्धान्तसारादिसंग्रहे संग्रहीतः । अस्यैकविंशत्यधिकशत ( १२१ ) श्लोकाः सन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001014
Book TitlePanchsangrah
Original Sutra AuthorAmitgati Acharya
AuthorDarbarilal Kothiya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1927
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy